________________
(१०) योसप्यिागी अभिधानराजेन्द्रः।
प्रोसप्पिणी प्रायः सूत्रं गतार्थमेव नवरं केवलं नानात्वं भेदः स चायं चतु-1 केरिसए आयारजावपमोआरे पुच्छा, गोत्रमा बहुसमरधनुः सहस्रोच्छ्रिताः क्रोशद्वयोच्चास्ते मनुजाः इति योगः मका
मणिज्जे नूमिभागे होत्था सो चेव गमो णेअब्बो पाण रोऽवाक्षणिकः अष्टाविंशत्यधिकमेकं पृष्ठकरण्मुकशतं प्रथम्गकरोक्तपृष्ठकरणमुकानामर्द्धमिति यावत् तेषां मनुजानामिति योगः
दो घणुसहस्साई । उहुं उच्चत्तेणं तेसिंणं च माणं चषष्ठजक्तेऽतिक्रान्ते आहारार्थःसमुत्पद्यते इति योगसूत्रे सप्तम्यर्थे उसटिपिट्टकरंडुगा चउत्थभत्तस्स आहारत्थे समुप्पज्जा षष्ठी सूत्रत्वात् चतुःषष्टिं रात्रिन्दिवानि यावत् संरक्कन्ति। अप- ठिई पनिओवमएगृणासीराइंदिआई संरक्खंति संगोवेति त्यानि ते मनुजा इति योगः तत्र सप्तावस्थाक्रमः पूर्वोक्त एव
जाव देवमोगपरिगहिआणं ते मणुआ पमत्ता समणाउसो! नवरमेकैकस्या अथाऽवस्थायाः कालमानं नव दिनानि अष्टा
"जंबुद्दीवेणमित्यादि" सबै गतार्थ नानात्वमित्ययं विशेषः । । घट्यश्चतुर्विंशत्पमानि । सप्तदश चाकराणि किंचिदधिकानीति
धनुःसहस्र ऊध्वोच्चत्वेन कोशोचा इत्यर्थः । तेषां च मनुष्याणां चतुःषष्टौ सप्तनिर्जाग एतावत एव लानात् । यश्च पूर्वेभ्योऽधिकोऽपत्यसंरकणकालस्य दीयमानत्वेनोच्यादीनां हीयमानत्वा
चतुःषष्टिपृष्ठकरएफुकानि अष्टाविंशत्यधिकशतस्यार्थीकरणेए
तावत एव लाभात् । चतुर्थे भक्तेऽतिक्रान्ते आहारार्थः। समुदनूयसाऽनेहसा व्यक्ततानवनादिति एवमग्रेऽपि शेयम हे प-|
स्पद्यते । एकदिनान्तरित आहार इत्यर्थः । स्थितिः पल्योपल्योपमे आयुः तेषां मनुजानामिति योगः एवमन्यत्रापि यथासं
मैकोनाशीतिरात्रिदिवानि संरक्षन्ति संगोपायन्ति अपत्ययुगलप्रवमध्याहारेण सूत्राकरयोजना कार्या । अन्यत्सर्व सुषमसुषमो
कमित्यर्थः। तत्रावस्थाक्रमः तथैव नवरमेकैकस्या अवस्थायाः क्तमेवेति । अत्रापि यथोक्तमायुःशरीरोच्छ्रायादिकं सुषमायामादी |
कालमानमेकादश दिनानि सप्तदशघट्यः अष्टौ पलानि । चतुशेयं ततः परं क्रमेण हीयमानमिति ॥
स्त्रिंशश्चाक्षराणि किंचिदधिकानि । एकोनाशीतेः सप्तभिर्भागे अथात्र भगवान् स्वयमेवापृष्टानपि मनुष्यन्नेदानाह।
एतावत एव लाभात् । अस्यां च भिन्नजातिमनुष्याणामणुष्यंतोसे णं समाए चनबिहा मणुस्सा अणुसजित्था तं |
जना नास्ति तदा तेषामसंभवादिति संभाव्यते । तत्त्वं तु जहा एका १पउरजंघा ३ कुसुमा ३ सुममणा ४॥ तत्त्वविद्वेद्यम् । यत्तु" उम्गामोगारायन्नखत्तिप्रसंगहो भवे चअत्रान्वययोजना प्राग्वत् । एकाः १ प्रचुरजाः २कुसुमाः ३ उहा" इत्युक्तम् । तदरकान्त्यभागभावित्वेन नेहाधिक्रियते । सुशमनाः ४ पतेऽपि प्राग्वजातिशब्दा झेयाः। अन्वर्थता चैवम् ।। न त्वस्याः समायाः त्रिधा विभजनं किमर्थमुच्यते । यथा प्रथपकाः श्रेष्ठाः संझाशब्दात्वान्न सर्वादित्वं । प्रचुर जङ्गाः पुष्टजचा मारकादौ त्रिपल्योपमायुषस्त्रिगव्यूतोच्यास्त्रिदिनान्तरितभोन तु काकजक्वा इति भावः । कुसुमसहशत्वात् सौकुमार्यादिगु- जना एकोनपञ्चाशद्दिनानि कृतापत्यसंरक्षणास्ततः क्रमेण णयोगेन कुसुमाः पुंस्यपि कुसुमशब्दः । सुपतिशयेन शमनं कालपरिहाण्या द्वितीयारकादौ द्विपल्योपमायुषः द्विगव्यूतोच्चू शान्तेनीयो येषां ते तथा प्रचुरतनुकषायत्वात् । अत्र पूर्वोक्तषट्- या द्विदिनान्तरितभोजनाचतुःषष्टिदिनानि कृतापत्यसंरक्षणा प्रकारमनुष्याणां भावादेतेऽन्ये जातिनेदाः गतो द्वितीयारकः । स्ततोऽपि तथैवं परिहाण्या तृतीयारकादौ एकपल्योपमायुष ए(९) अथ तृतीयारकव्याख्या ।
कगव्यूतोच्चाया एकदिनान्तरितभोजना अशीतिदिनानि कृतातीसे ण समाए तिहिं सागरोवमकोमाकोमीहिं काले वीइ-| पत्यसंरक्षणास्तदनन्तरमपि त्रिधा विभज्य तृतीयारकप्रथमत्रिकंते अणंतेहिं वएणपज्जवेहिं जाव अणंतगुणपरिहाणीए
भागद्वयं यावत् तथैव नियतपरिहाण्या हीयमानयुग्मिमनुजा
अभूवन्नन्तिमत्रिभागेषु सा परिहाणिरनियता जातेति सूचपरिहायमाणी २ एत्थ णं सुसमदुस्समाणामं समा काले
नार्थ त्रिभागकरणं सार्थकमिति संभाव्यते । अन्यथागमसंप्रपभिवन्जिंसु समणाउसो!।
दायत्रिभागकरणे हेतुरवगन्तव्य इति । व्याख्या पूर्ववत् । नवरं परिहायमाणी इत्यत्र स्त्रीलिङ्गनि
अथ तृतीयारकस्वरूपप्रश्नायाह । देशः समाविशेषणार्थस्तेन समाकाले इतिपदद्वयं पृथक मन्त- तीसेएं भंते ! समाए पच्चिमे तिनागे नरहस्स वासस्स व्यम् । अयमेवाशयः सूत्रकृता "साणंसमे"त्युत्तरसूत्र प्रादुश्चके इति । अथास्या एव विभागप्रदर्शनार्थमाह ।
केरिसए आयारनावपडोयारे य होत्या गोयमा बहुसमरमसाणं समा तिहा विनज्जइ तं पढमे तिभाए १ मज्झि
णिजे भूमिनागे होत्था से जहाणामए आग्निंगपुक्खरेइ मे तिभाए २ पच्छिमे तिनाए ।
वा जाव मणीहिं नवसोभिए तं जहा कित्तिमेहिं चेव अकसा सुषमदुषमानाम्नी समा तृतीयारकलक्षणा त्रिधा वि-| त्तिमेहिं चेव ॥ भज्यते त्रिभागीक्रियते । तद्यथा प्रथमतृतीये भागे मयूरव्यं- (तीसेणमित्यादि ) यदेव दक्षिणार्धभरतस्वरूपप्रतिपादनासकादित्वात् पूरणप्रत्ययलोपः। एवमग्रेऽपि अयं भावः द्वयोः धिकारे व्याख्यातं तदत्र सूत्रे निरवशेष प्राचं नवरमत्र कृष्यासागरोपमकोटाकोट्योः त्रिभिर्भागे यदागतं तदैकैकस्य भाग. दिकर्माणि प्रवृत्तानीति कृत्तिमैस्तृणैरकृत्तिमर्मणिभिरित्युक्तम् । प्रमाणं तच्चेदं षट्षष्टिः कोटीलक्षाणां षट्षष्टिः कोटीसहस्राणां
अथात्रैव मनुजानां स्वरूपं पृच्छन्नाह । पर्ट कोटिः शतानि षट्षष्टिः कोटीनां षट्षष्टिः लक्षाणां षट्षष्टिः
तीसेएं ते !समाए पछिमे तिलागे भरहे वासे मण्यासहस्राणां षट्कं शतानां षट्षष्टिश्च सागरोपमाणां द्वौ च साग
णं केरिसए आयारनावपडोआरे होत्था गोयमा ! तेसि एं रोपमत्रिभागी स्थापनाचेयम्। ६६६६६६६६६६६६६६२ इति। अथाद्यभागयोः स्वरूपप्रश्नायाह ।
मणुआणं छबिहे संघयणे विहे संठाणे बहूणि धणुसजंबुद्दीवे णं भंते ! दीवे श्मीसे ओसप्पिणीए सुसमदुस्स
याणि नक्षू उच्चत्तेणं जहम्मेणं संखिज्जाणि वासाणि माए समाए पढममजिक्रमेसु तिभाएसु भरहस्स बासस्स नकोसेणं असंखिज्जाणि वासाणि पाउनं पाति पा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org