________________
(१२५) अनिधानराजे
ओसप्पिणी
61
परिहानिरपचयस्तथा प्रकारभूतया इत्यर्थः । हीयमानः २ सुषमा काटाविशेष इति योज्यम् । एवमग्रेऽपि योजना कार्या । अथ यथैषामनन्तत्वमनुसमयमनन्तगुणहानिश्च तथा दर्श्यते । तीसे णं समाए उत्तमक पत्ताए" इति प्रागुक्तबलात् । प्रथमसनये कल्पद्रुमपुष्पफत्नादिगतो यः श्वतो वर्णः स उत्कृष्टः तस्य केवलाद्यमाना यदि निर्विभागा जागाः कियन्ते ति अनन्ता भवन्ति तेषां मध्यादनन्तनागात्मक एको राशिः प्रथमा
यति एवं तृतीयादिखमयेष्वपि वाच्यम् । यावत्प्रथमारकान्त समयः । एवैव रीतिरवसर्पिणीचरमसमयं यावत् वा अत एवानन्तगुणपरिहाणीत्यत्र अनन्तगुणानां परिहारित पट्टीतत्पुरुष एच विधेयो न तु अनन्तगुणा थासी परिहाविति कर्मधारयः । गुणशब्देश्य भागपयवचनो अनुयोगद्वारा एकगुणकालपर्ययविचारे सुस्पाय तः श्राह । एवं सति श्वेतवर्णस्यासन्न एव सर्वथोच्छेदस्तथा च सति श्वेतवस्तुनोऽश्वेतत्वप्रसङ्गः । एतच्च जातिपुष्पादिषु प्रायविरुद्ध उपते । आगमेऽनन्तकस्यानन्यभेदत्यात् । श्रीमानागानामनन्तकल्पं ततो मौराशेः भागानन्तर्क बृहश्रमवगन्तव्यम् । यदि नाम सिकस्यापि प्रव्येषु लोकेषु न ते
मनन्तकाल तोsपि निर्लेपता आगमेऽभिहिता किं पुनः सर्वजीबेयोऽनन्तगुणानामुपगन च ते संख्याता पत्र सिद्ध्यन्ति श्मे तु प्रतिसमयेऽनन्ता हीयन्ते इति महद्दृष्टान्तवैषम्य मिति वाच्यं यतस्तत्र यथा सिध्यतां भव्यानां संख्यांकानां तथा सिचेः कालोऽनन्तः । एवमन्यत्रापि यथा प्रतिसमयमनन्तानामेषां हीयमानता । तथा हानिकालोऽवसर्पिणी प्रमाण एव ततः पर मुत्सर्वप्रथममादादेव क्रमेण वर्धन्ते इति सर्व सम्यगेव । पीतादिषु गन्धरसस्पर्शेषु च यथासंभवमागमाविरो धेन भावनीयं तथा अन तैः संहननपर्यवैरिति संदननानि अस्थिनिचयरचनाविशेषरूपाणि । वज्रऋषभनाराच ऋषजनाराच नाराचामाराकाभेदात् पद् । प्रस्तुते चारके आयमेव ग्राह्यम् । ऋषभनाराचादीनामभावात् । अन्यत्र यथासंभवं तानि ग्राह्याणि तत्पर्यचा अपि तथैव हापयनीयाः । संननेच शरीरे दजायते तथ सर्वोत्कृष्टं सुमसु माघसमये ततः परमनन्तैः पर्यवैः समये २ हीयते इति तथा संस्थानानि आवृतिरूपाणि समचतुरस्त्रम्यग्रोधखादिकुकवामन हुएमनेदारपोदा तथ तत्र प्रथमं प्रथमे समये सर्वोत्कृष्टं ततः परं तथैव दीयते इति तथात्वं शरोत्लेपस्तच तत्र प्रथमे समये त्रिगन्यूतप्रमाणमुत्कृष्टं ततः परं तत्प्रमाणतारतम्यरूपाः पर्यवाः अनन्ताः समये २ हीयन्ते । ननु उच्चत्वं दिशशरीरस्य स्वावगाढमूल क्षेत्रादुपरितनोपरितनननःप्रदेशत्यागादित्वं तत्पर्थनाथ एकद्वितिरावगाहित्वान्तादयोऽसंपाता पचमचगाइसंख्या तत्प्रदेशात्मकत्वात् । तर्हि कथमेषामनन्तत्वं कथं चानमतभागपरिहाण्या हीयन्ते इति चेदुच्यते । प्रथमारके प्रथमसमयो शरीरोचत्वं नयति ततो द्वितीयादिसमयोत्पन्नानोभावतामेकः प्रतरायगादि च पर्यचाणां दागिस्ताय पुलान्तकं दीयमानं द्रष्टव्यम् । आधारहीनावाधेय हानेरावश्यकत्वादिति । तेनोश्च पर्यवाणामप्यनन्तत्वं सिरूम नभः प्रतरावगाहस्य पुद्गलोपचयसाध्यत्वात् । तथा आयुर्जीवितं तदापि । तत्र प्रथमसमये पियोमा तदनन्तरं सत्पर्यवा अपि अनन्ताः प्रतिसमयं हीयन्ते । ननु पर्यवा एकसमयोना द्विवीमोना यावदसंख्यात समया उत्कृष्टा स्थितिरिति स्थितिः स्था
Jain Education International
प्रसप्पिणी
नतारतम्यरूपा असंख्याता एवं आयुःस्थितेरसंख्याते समयात्मकत्वात् तर्हि कथं सूत्रे ऽनन्तैरायुः पर्यवैरित्युक्तम् । उच्यते प्रतिसमर्थ दीयमानस्थितिस्थानकारणी जूतानि अनन्तानि आयु कर्मदलिकानि परियन्ते ततः कारणानी कार्याने त्या तानि च नवस्थितिकारणत्वादायुः पर्यवा एव । अतस्ते अनन्ता इति यया अन्तैरुलघुपर्ववैरिति गुरुपुष्याणि बास्क वास्त
व्याणि श्रदारिकर्म कियाहार कतैजसरूपाणि प्रकृते कियाहारकयोरनुपयोगस्तेनदारिकशरीरमाकृष्णदासमये बोध्याः ततः परं तथैव यते तेज समाधित्य कपोतपरिणामकारकृत सरं मन्दमन्दरादिवीका रूपइति तथा गुरु पर्यवैरिति । अाणि यानि प्रस्तुते व पौि कानि मन्यानि यथा पीहिकानां धर्मास्तिकायादीनामपि पर्यवहानिप्रसङ्गः । तानि च कार्मणमनोभावादिद्रव्याणि । तेषां पर्यवैरनन्तैस्तत्र कार्मण्यस्य सातवेदनीयगुननिर्माणसुखरसीभाग्यादेयादिरूपस्य बहु स्थितिमनुगृहा प्रदेशकत्वेन मनोवस्थ बहुग्रहणासंदिग्धग्रहणं ऊटिति ग्रहण बहुधारणादिमत्तया जाषाष यसोदारोपनीतरागतिनाविधावितादिरूपतया च तत्रापि समये उत्कृष्टता । ततः परं क्रमेणानन्ताः पर्यवा हीयन्ते । अनन्तैरुत्थानादिपर्यवैः तत्रोत्थानमूर्ध्वभवनं कर्मोत्क्रेपणादि गमनादि वा बलं शारीरं प्राणाः। वीर्ये जीवोत्साहः पुरुषकारः पौरुवाभिमानः पराक्रमश्च स एव साधिताभिमतप्रयोजनः । अथवा पुरुषकारः पुरुषक्रिया सा च प्रिया स्त्री क्रियते प्रकर्षवतीति तत्वात्तविशेषेण सह पराक्रमस्तु शत्रुविशासन तत एते प्राक्तनसमये उत्कृष्टास्ततः परं प्रतिपाद्याः तथैव हीयन्ते । तथा " संघयणं संगणं, उच्चत्तं आउश्रं च मणुश्राणं । श्रपुसयं परिहायश ओस्सपिणी कालदोसेणं ॥१॥ कोहमयमायसोभा, उसभं वहुए मपुत्राणं । कूरुतुलकुरमाणं, त्रेणाकुमाणेणस
पि ॥ २ ॥ विससा अज्जतुत्रा व विसमाणि श्र जणवपसुमागाणं विसमाए य कुलाई, तेण न विसमाई वासा सिमेसु वाले हाँति साराई श्रसहियलाई
३ ॥
सहि
णय, आनं परिहायश णराणं" ॥४॥ इति तरामु सवैकारिके अवसर्पिणीकदोषेण हानिका सावास्येन दुःषमामाश्रित्य शेषारकेषु तु यथासंभवं ज्ञेयेति । ननु निर्द्रव्यस्यापि - कालस्य कथं हानिरिति परकृतासंप्रवाशङ्कानिवारणार्थे वर्णादिपर्यवाणां हा निरुक्ता ते व पुलधर्मास्तर्हि अन्यधम हीयमाने विवक्तिः कालः कथं हीयत इति महदसंगतं तथा सति वृकाया वयोहानौ युवत्या अपि वपोदानिप्रसङ्ग इति चेत्र कालस्य कार्यवस्तुमात्रे कारणत्वाङ्गीकारात् कार्यगता धर्माः कारण उपचर्यते कारणत्यसंबन्धादिति ॥
अथ प्रस्तुतारकस्य रूपप्रश्नायाह ।
जंबुपेणं ते! दीवे इमीसे ओसप्पिलीए सुसमाए उत्तमकरूपत्चाए रहस्य वासस्स केरिसए आयारनावपमोयारे होत्या गोयमा ? बहुसमरमणिज्जे भूमिजागे होत्या । से जाणार आलिंगपुक्खरे वा तं चैव समसमाए पुच्चारणपरं णाणतं चणुसहस्सनूसिया एगे अावासे पिट्टकरंडुगसए ब्रट्टतत्तस्स आहारट्ठे चनसद्धिं राईदिई संरक्खं ति दो पविमाई आाउसेसं तं चे
For Private & Personal Use Only
www.jainelibrary.org