________________
(११०) प्रोसप्पिणी अभिधानराजेन्डः ।
अोसप्पिणी चकासित्वा कासं विधाय चुतं विधाय जम्भयित्वा जम्भांविधाय अ यगिरिपादैरपि श्रीवृहत्संग्रहणीवृत्ती देवानामाहारोच्चासान्तक्लिष्टाःस्वशरीरोत्थक्लेशवर्जिता अव्यथिता परेणानापालितदुःखा कासमानाधिकारे "दसवासहस्साई,समयाई जाव सागरं उर्ण। अपरितापिताः स्वतः परतो वा अनुपजातकायमनःपरितापा। पतेन | दिवसमुहुत्त हुत्ता, आहाररस समासेणं" इत्यस्या गाथाया अ. तेषां सुखमरणमाह । काममासे कालं कृत्या देवलोकेषु ईशाना-1 र्थकथनावसरे कृतमस्तीति सर्व सुस्थमिति । न्तं सुरलोकेषूत्पद्यन्ते । स्वसनानायुकसुरेष्वेव तत्पत्तिसंजवा- अथ तदा मनुजानामेकत्वमुत नानात्वमिति प्रश्नयन्नाह । त् । अत्र कालमास शति कथनेन तत्कान्नाविमनुजानामकाब- तीसेणं भंते समाए भरहे वासे काविहा मणस्मा। आणुमरणनावमाह । अपर्याप्तकान्तर्मुहर्तकालानन्तरमनपवर्तनीया
सजित्या गोयमा विहातं जहा पम्हगंधा १ मिअगंधा युष्कत्वात् । अत्राह कश्चित् । ननु सर्वथा वर्तमानभवायुः कर्मपुद्गलपरिशाटकालस्यैव मरणकालत्यात् । कथमकालमरणमु
अममा ३ तेअतली सहा ५ सणिचारी ६। पपद्यते । यदन्नावो वर्तमानसमयो निरूप्यते इति चेत्सत्ये द्विधा
तस्यां समायां भगवन! जरते वर्षे कतिविधा जातिनेद कति प्रह्यायुर्नरतिरश्चामपर्वर्तनीयमनपर्वर्तनीय च । तवाद्य बहुकालवेद्य
कारा मनुष्या अनुषक्तवन्तः तत्कालान्तरमनुवृत्तवन्तः।सन्ततितत्तथाऽभ्यवसाययोगजनितम्लथवन्धनधरूतयोदोर्णसर्वप्रदेशाग्र
भावेन भवन्ति स्मेत्यर्थः । नगवानाह। गौतम! पबिधास्तमपवर्तनाकरणवशादल्पायुः । कालेन रज्जुदहनन्यायेन किन्न
घथा। पनगन्धा१मृगगन्धाः २ श्रममाः ३ तेजस्तविनः । वासो न्यायन मुष्टिजलन्यायेन वा युगपद्वेद्यते । इतरस्तु गाढब
सहाः ५ शनैश्चारिणः ६ मे जातिवाचकाः शब्दाः संझाशब्दधनवम्तया न प्रवर्तनायोग्यं क्रमेणावेद्यते । तेन बहुषु वर्तमा
त्वेन रूढाः। यथा पूर्वमेकाकारापि मनुष्यजातिस्तृतीयारकप्रान्ते नारकोचितमनपवर्तनीयमायुः ऋमेणानुन्नवत्सु सत्सु यावदेक
श्रीऋषनदेवेन उग्रनोगराजन्यकत्रियभेदैश्चतुर्वा कृता । तथास्य कस्यचिदायुः परिवर्तते तदा तस्य लोकैरकालमरणमिति
ऽत्राप्येवं पविधा सा स्कनावत एवास्तीति । यद्यपि श्री अन्नयव्यपदिश्यते "पढमो अकालमच्चू" इत्यादिवत्।ते चान्यदाऽ का.
देवसूरिपादः पञ्चमाङ्गषष्ठशतसप्तमोद्देश्यके पन्नसमगन्धयःमृगसमरणस्यापि संभवान्न तदानीं तनिषेध शति न दोष इति । अ
मदगन्धयः ममकाररहिताःतेजश्च तवं च रूपं येषामस्तीति तेजथ कथं तहेवोकेषूत्पद्यन्ते इत्याह । यतो देवलोको नवनपत्या
स्तलिनः सहिष्णवः समर्थाः । शनैर्मन्दमुत्सुकत्वानावाचरन्तीत्येद्याश्रयस्तस्य तथाविधकालस्वन्नावात् । तद्योग्यायुर्वन्धेन परि
वं शीला श्त्यन्यर्थता व्याख्यातास्ति। तथापि तथाविधसंप्रदायाग्रहोगीकारो येषां ते तथा । देवलोकगामिन इत्यर्थः । एषा चै
भावातू असाधारणव्यजकानावे नैतेषां जाति प्रकाराणां उर्वोकोनपञ्चाशद्दिन वधिपरिपालने केचिदेवमवस्थामाहुः । “सप्तो
धत्वं जीवानिगमवृत्तौ च सामान्यतो जातिवाचकतया व्याख्यातानशया बिहन्ति दिवसान्, स्वाङ्गठमार्यास्ततः कौरिङ्गन्ति प
नदर्शनाच्च न विशेषतो व्यक्तिकृतेति प्रथमारकः ।
(७) अथ द्वितीयारकव्याख्या। दैस्ततः कलगिरो यान्ति स्खद्भिस्ततः । स्थेयोनिश्च ततःकलागणभृतस्तारुण्यभोगोकताः, सप्ताहेनततो जवन्ति सुटगादाने
तीसे णं समाए चरहिं सागरोवमकोमाकोमोहिं काले वीपि योग्यास्ततः"अत्र व्याख्या आर्याः सप्तदिवसान् जन्मदिवसादि
इकते अणंतहिं वामपन्जवेहि अणं तेहिं गंधपज्जवहिं अएंतेकात् यावत् उत्तानशयाः सन्तःस्वाङ्गुष्ठ बिहन्ति ततो द्वितीयसप्त- हिं रसपज्जवेहिं अणंतेहिं फासपज्जवहिं अणंतेहिं संघयणके पृथिव्यां रिङ्गन्ति ततस्तृतीयसप्तके कलगिरोऽध्यक्तवाचोभवन्ति पज्जवेहिं अणंतेहिं संवागपज्जवेहिं अएंतहि उच्चत्तपज्ज-' ततश्चतुर्थसप्तके स्वाद्भिः पदैः यान्तिः । ततः षष्ठसप्तके कला
वेहिं अणंतेहिं आयुपज्जवहिं अणंतहिं गुरुवहुपज्जवेहि गणनृतो जवन्ति । ततः सप्तमसप्तके तारुण्यनोगोकताः भवन्ति। केचिच सुगादानेऽपि सम्यक्त्वग्रहणेऽपि योग्या भवन्तीति क्रमः।
अणंतेहिं अगुरुखहुपज्जवेहि अणंतेहिं उट्ठाण कम्मबइंद चावस्थाकालमानं सुषमायामादौ झेयम् स्तः परं किचिदधि
सवीरिअरिसकारपज्जवेहिं अणंतोहं गुणपरिहाणीए पकमपि संजाव्यते इति । अत्र प्रस्तावात् कश्चिदाह । अथ तदा- रिहायमाणे । एत्थ पं सुसमसुसमाणामं समा काले ग्निसंस्कारादेरप्रादुर्जूतत्वेन मृतकशरीराणां का मतिरित्युच्यते ।
पडिवाजिम समणाउसो। नारुण्मप्रभृतिपक्षिणस्तानि तथा जगत्स्वाभाव्यात् नीमकाष्ठमिवोत्पाद्य मध्येसमुफक्किपन्ते । यमुक्तं श्रीदेमाचार्यकृतऋषभच
तस्यां सुषमसुषमानाम्न्यां समायां चतसृषु सागरोपमकोटाकोरित्रे "पुरा हि मृतमिथुनानां, शरीराणि महाखगाः। नीमकाष्ठमि
टीषु काले व्यतिक्रान्ते सति सूत्रे च तृतीयानिर्देशः आर्षत्वात् । योत्पाद्य, सद्यश्चिकिपुरम्बुधौ।" किंचात्र श्लोके अम्बुधावित्यु
अथवा चतसृनिःसागरोपमकोटाकोटीनिः काममिते गमिते या पलक्षणं तेन यथायोगं गङ्गाप्रभृतिनदीष्वपि ते तानि विपन्ती
एतेनेत्यादि शब्दाध्याहारण योजना कार्या । अत्र च पक्षे करणे ति केयम् । ननु चोत्कृष्टतोऽपि धनुःपृथक्त्वमानशरीरैस्तैरुत्कृष्ट
तृतीया झेया । अत्रान्तरे सुषमानाम्ना समाकालः प्रतिपन्नवान् प्रमाणानि तानि कथं सुवहानि इत्यत्रापि समाधीयते । युग्मि- अगति स्मेति वाक्यान्तरसूत्रयोजना सुषमाचोत्सर्पिण्यामपि नये. शरीराणामम्बुधिवेपस्य महारागकृतत्वेन बहुषु स्थानेषु प्रति- दित्याह । अनन्तगुणपरिहायमाणं २ हानिमुपगच्छन् २सूत्रे च पादनादवशीयते। यत्परं "काधणुहतमि" त्यत्र सूत्रे जान्यपेक्तया
हिर्कचनमनुसमयं हानिरिति हानेः पौनःपुन्यज्ञापनार्थम् । एकवचननिर्देशस्तेन क्वचिद्ववचनं व्याख्येयं तथा वसति
अथ कालस्य नित्याव्यत्वेन हानिरुपपद्यते । अन्यथाऽहोरात्रं पक्तिशरीरमानस्य यथासंभवमरकापेक्कया बहु बहुतरबहुतम- सर्बदा त्रिंशन्मुहूर्तात्मकमेव न स्यादित्यत श्राह । अनन्तैर्वर्णधनुः पृथक्त्वरूपस्यापिसंभवात्ततःकात्रवर्तियुग्मिनरहस्तादिश- पर्यायरित्यादिवर्णाः श्वेतपीतरक्तनीलकृष्णभेदात् पञ्च । कपिरीरापेक्कया बहुधनुःपृथक्त्वपरिमाणशरीरैस्तैन किंचिदपि तानि शादयस्तु तत्संयोगजास्ततः । श्वतादेरन्यतमवर्णस्य पर्ययधुफ़िपुर्वहानीति न काप्यनुपपत्तिः संभाव्यते । तत्वं बदुश्रुतगम्यम् । कृता निर्विभागाभागा एकगुणाश्च तत्यादयः। सकलजीवराशेएवं च सूत्रे एकनचननिर्देशेऽपि बहुवचनेन व्याख्यातम् । श्रीमल-1 रनन्तगुणाधिकास्तैरनन्ता ये गुणा अनन्तरोत्तस्वरूपाभागास्तेषां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org