________________
( ११७ ) अभिधानराजेन्द्रः ।
सप्पिणी
रूपास्ततः परशरीरे संक्रान्ता नागमूर्तीभूय तफात्रमनुवन्ते । तामसवाणास्तु सकलरणव्यापिमहान्धतमसरूपतया पवनबाणाच्च तथाविधपवनस्वरूपतया वह्निबाणाश्च तादृशवह्निप्रकारेण ते प्रतिवैरिवाहिनी विनोत्पादका भवन्ति । एवमन्येऽपि स्वस्वनामानुसारेण स्वस्वजन्य कार्यमुत्पादयन्ति । उक्तंच "चित्रं श्रेणिकवाणास्ते, भवन्ति धनुराश्रिताः। उल्कारूपाश्च गच्छन्तः शरीरे नागमूर्तयः क्षणं बाणाः क्षणं दण्डाः, क्षणं पाशत्वमागताः। श्रमराद्यस्त्रभेदास्ते, यथा चिन्तितमूर्तयः” । महा पुरुषाश्छत्रपत्यादयस्तेषां पतनानि कालधर्मनयनानि । तत एव महारुधिराणिपत्यादिसत्करुधिराणि तेषां निपतनानि प्रवाहरूपतया वाहनानि । श्रत्रोत्तरं नेत्यादि । यतस्तपगतो वैरस्यानुबन्धः सन्तानाभावेन प्रपर्ती येते तथा मनुजाः प्रशप्ताः ।
अस्थि भंते! भरदे वासे अन्भूयाणि वा कुलरोगाइ वा गामरोगाइ वा मंडलरोगाइ या पेहलीसवे आणाइ वा को तराइ वा कासाइ वा सासाइ वा सोसाइ या दाहाइ वा अरिसाइ वा अभिपागाइ वा उदओदराइ वा पंडुरोगाइ वा जगंदराइ वा एगाहि वा वेगाहिर वा ते आहि वा चउत्यहि आइ वा ईदग्गहाइ वा गहा वा खंदग्गदाइ वा कुमारन्गहाइ वा जवखग्गद्दाइ वा भूअ गाइ वा मत्थसूलाइ वा हियपोट्टकुच्छिजोणिसूलाइ वा गाममारी वा जाव सणिवेसमारोह वा पाणिक्य जणबखया फुलक्खया बसपूभ्रमणारिया णो इाद्वे समझे aarयरोगायका णं ते मणुत्रा पणत्ता समानसो ! ॥ अत्र दुष्ट जनधान्यादीनामुपवासत्रा अभयमुखा तय त्यर्थः कुखरोगा प्रारोगा मदरोगा पोटरं बहुस्थानव्यापिनः ( पेट्टत्ति ) देशत्वादरं शीर्ष मस्तकं तद्वेदना कर्णेौष्ठानि वेदना कण्ठ्याः कासयासी व्यक्ती। शोषः कयरोगः दादः स्पष्टः । अर्शो गुदाङ्कुरः । श्रजीर्ण व्यक्तं दकोदरं जलोदरं पाण्डुरोगभगन्दरी प्रतीती। एकाहिको यो वर एकदिनान्तरित आयाति । एवं द्विदिनान्तरितो द्वयाहिकः। त्रिभिदिनैरन्तरितः प्रयादिकः चतुर्थेन दिनेनान्तरितश्चतुर्थादिकः । इन्द्रादयस्तु उन्मत्ततादि देतच व्यन्तरादिदेवकृतार्थ
संप्रदायगभ्यः मस्तकशुनादीनि प्रतीतानि प्रामे उत्तस्वरूपे मारियुगपकोगविशेषादिना बहूनां काउपर्मप्राप्तिः । एवमप्रेप यावत्करणान्नगरमारिप्रभृतिपरिग्रहः प्राणिकयो गवादिकयः । जनकयो मनुष्ययः कुरुते च कथंभूता इत्याह । व्यसनभूता जनानामापद्भूताः । अनार्याः पापात्मकाः अत्र विभक्तिलोपमकारागमौ प्राकृतत्वात् । श्रत्राह नेत्यादि । व्यपगतो गश्चिरस्थायी कुष्ठदिरात श्रापाती शूलादियेन्यस्ते तथा मनुजाः । प्रप्ताः । हे श्रमण ! हे आयुष्मन् ! | (७) अचेषां मवस्थिति पृच्छति।
तीसे जंते! समाए रहे वासे मणुआ णं केवइअं कार्ल ठिई पण्णत्ता । गोयमा! जहोणं देणाई तिमिपलिवमाई उकोसणं तिथिपलिओमाई ॥
प्रापकं सूत्रमेतत् । नवरं देशोनानि त्रीणि पल्योपमानि स्थि
Jain Education International
ओसपिणी
विमितीयमेायानं देशाच पत्योपमासंस्थेयभागरूपो यो यजीयाभिगमे देवकुरुत्तरकुरु खियमधिकृत्य "देवकुरुउत्तरकुरुप्रकम्मऩमगमपुस्सित्थीणं भंते ! केव काला पिता । गोयमा ! देसूणाई तिमिपलिश्रोवमा पनिभोवमस्स असंखेज भागणं कणगाएं उक्कोसेणं तिष्ठि पलिओदमाई ” । श्रथावगाहनां पृच्छन्नाह ।
तीसे णं जंते! समाए भरहे वासे माणं सरीरा केव इया उच्चत्ते पत्ता गोयमा ! देसूणाई तिएिगाउआई कोसेणं तिरिगाउाई तेषं जंते ! मणुत्र्या किं संघयणी पणचा गोवमा ! बरोभणारायसंपवणंी । सुगमं नयरं देशोनास्त्रयः क्रोशा अधिमिमीप्रत्ययः परासिया " इति वचनात् यद्यपि “सहसिग्राम " इति पूर्वसूत्रेणैतेषामवगाहना बज्यते तथाऽपि जधन्योत्कृष्ट विधानाचे पुनरयगाद मासुषारम्भ इति (मित्यादि) अत्र किं च तत् संहननं चेति कर्मधारयः । पश्चादस्त्यर्थे इनिः । प्रत्ययः गतवर्षनारायसंह निनस्ते मनुजा इति ॥
८८
-
एतेसि ते आणं सरीरा किं संाि पाएना गोयमा ! समच उरस्ससंठाए संविया तेसि णं मणुप्राणं वि पणा पिडकरंडयसया पण्यचा समाउसो ! | सुग नवरं किं संस्थितं संस्थानं येषां ते तथा यद्यपि पूर्व वर्णकसूत्रे विशेषणद्वारा एषां संहननादिकमाख्यातं तथापि सवैषामपि तत्कालभाविनामेकसंहननादिमात्र ताख्यापनार्थमस्य सूत्रस्य प्रश्नोत्तरपत्यादिनिर्देशेन न पौनरुक्त्यमाशङ्कनीयम् । गत चाप्रवर्तिनि पृष्ठकर एकसूत्रे तीसे भंते! माम त्यत्र " केवश्या पिठकरंडगलया पत्ता गोश्रमा ! " इति प्रसूषांशोऽध्यादार्थ ति तणिमित्यादि) तेषां पृष्ठ करण्मकशतानि पूर्वोक्तरूपाणि क्रियन्ति श्रत्र भगवानाह । द्वे षट् पंचाशदधिके स्पृएकरएक इत्यर्थः
"
से भंते! या कालमाने का किया कहिं गच्छति कहिं नववज्जंति गोयमा ! बम्मासावसेसाना णं जुग्रलगं पसर्वति एगुण पपपराईदिआई संरवर्खेति संगोर्वेति कासि ताजीना गंजाइसा अकिलिडा अन्न हिमा अपरिष्याविया कालमासे कालं किवा देवलोएस उववज्जंति देवलोए परिग्गहा णं ते मणुआ य देवलोए अपरिग्गहा णं ते मपुत्रा परणत्ता ।
For Private & Personal Use Only
ते मनुजाः कालस्य मरणस्य मासो यस्मिन् कालविशेषः अवश्याधर्मः तस्मिन् का कृत्या मासस्योपका दिवसे इत्याद्यपि गच्छन्ति पि "देवलोपसु उववजंती "त्येकमेवोत्तरं गमनपूर्वकत्वात्पादस्योत्पादानिधाने गमनं सामर्थ्यादवगतमेवोत्पात शय्याया इति । श्रथ या गतिर्देशान्तरप्राप्तिरपि भवतीति गच्छन्तीत्येतदेव पर्यायेपाच उत्पद्यन्ते पत्तिधर्माणो नयन्ति धत एवोत्तरसूत्रे'उप'वज्जती' त्येवोक्तः स्वास्याह गौतमेति । षएमासावशेषायुषः कृतपरभवायुर्यन्धा इति गम्यं युगलकं प्रसुवत इति । खिजागाही परभवायुधानामाह तचैकोनपञ्चाशतं रात्रिदिवान्यहोरात्राणि याच संस्कृति उचितचारकरणतः पा जयन्ति संगोपायन्ति भनाभोगेन हस्तखलकृष्टेभ्यः संरक्ष्य संगोप्य
www.jainelibrary.org