________________
प्रोसप्पिणी अनिधानराजेन्द्रः ।
अोसप्पिणी घ्याणां परिजोग्यतया कदाचिदागच्छन्ति नैतासां मुग्धादि तेषा- बहुसमरमणिजे भूमिभागे पलत्ते । से जहाणामए आग्निंमुपभोग्यमिति यावत् ॥
गपुक्खरेइ वा॥ अत्यि णं भंते ! जरहे वासे आसाइ हत्थिनट्टगोणगवय
अत्र गर्ता महाखाएमाः । दरी मूषिकादिकृताध्वीखएमा । अ. अयएलगपसयमिअवराहरुरुसरभचमरसंवरकुरंगगोकम- अपांतःप्रपातस्थानम् । यत्र चलन् जनःसप्रकाशेऽपि पतति ।प्रमाइया हंता । अस्थि णो चेव णं तेसिं परिजोगत्ताए ह- पातो नृगुः यत्र जनः कांचित्कामनां कृत्वा प्रपतति । विषमं दुराव्वमागच्छति ।।
रोहावरोहस्थानम् । जलं स्निग्धकर्दमाविलस्थानं यत्र जनोऽत
किंत एव पतति । नायमर्थःसमर्थ इत्यादि न सन्तीत्यर्थःजारते अत्राश्वाः हस्तिनः उष्ट्राः प्रतीताः। गोणा गावः गवयो वनग
वर्षे बहुसमरमणीयो भूमिभागो यतः प्रज्ञप्तः । “से जहाणामए" वः । अजमको स्पष्टौ। प्रश्रया विखुरा आटव्यपाविशेषाः। मृग
इत्यादि वर्णकं प्राग्वज शेयम् ॥ वराही व्यक्तौ । रुरवो मृगविशेषाः। शरजा अष्टापदाः। चमरा अरण्यगवा यासां पुच्छकेशाचामरतया भवन्ति । शम्बरा येषाम
अत्थि भंते! जरहे वासे गणूइ वा कंटगतणकयवराइ नेकशाखे टङ्गे भवतः । कुरङ्गगोकर्णी मृगभेदौ । शृङ्गवर्णा
वा पत्तकवयराइ वा णो णहे समढे ववगयगणुकंटगभदिविशेषाश्च सामर्थ्याफम्याः । अत्रोत्तरं हन्तेति कोमलामन्त्र- णकयवरपत्तकयवराणं सा समा परमत्ता ।। णे सन्ति न चैव तेषां प्रथमसमाभाविना मनुष्याणां यथासनव- अत्र स्थाणुरूवकाष्ठं कएटकः स्पष्टः। तृणान्येव कचवरः पत्रामारोहणादिकार्येषूपयुज्यन्ते ॥
एयेव कच्चवरः । अत्राह नेत्यादि । यतो व्यपगतस्थाणुर्यावत्पत्रअथ श्वापत्प्रश्नसूत्रमाह ॥
कचवरा सा सुषमसुषमानाम्नी समारकः प्रज्ञप्तः ॥ अस्थि णं भंते! जरहे वासे सीहाइ वा वग्याइ वा विग- अत्थि णं भंते जरहे वासे मसाइ वा मसगाइ वा जूदीविगच्छतरच्चमित्रालाइ वा वेरालसुणगकोकंतिअको- आइ वा निक्खाइ वा ढिंकुणाइ वा पिसुआइ वाणो इण्टे लसुणगाइ वा हंता अस्थि णो चेव णं तसं मणुाणं | समढे ववगयडंसमसगजूअनिक्खादिकुणपिसुअउवद्दवविरआवाहं वा पवाहं वा विच्छेअं वा उप्पाएंति पयमिजद्द- | हिआणं सा समा परमत्ता॥ याणं ते सावयगणा परमत्ता । समणाउसो!॥
अत्र दंशमशकयूकालिक्षाः स्पष्टाः। ढिडूणा मत्कुणाः यदाहुः। अत्र सिंहाः केसरिणः । व्याघ्राः प्रतीताः । वृकाः ईहामृगाः । श्रीहेमसूरयो देश्या "मकुणए टिंकुणढकुणा तहा ढंकणापिहाद्वीपिनश्चित्रकाः । ऋकाः अच्चनल्लाःतरक्तवो मृगादनाः। शृगा- णीप इति" पिशुकाश्चञ्चटा अत्राचार्यः। व्यपगतदंशमशकयूया व्यक्ताः । विसाला मार्जाराः । श्वनकाः श्वानः । कोकन्तिका
कालिक्षा तथा ढिङ्कणाः पिशुकोपद्रवविरहिताः पश्चात्कर्मधासोमटिका ये रात्री कोको इत्येवं रवन्ति । कोबसुनका महामूक- रयः सा समा प्रज्ञप्ता । अत्र सूत्रे व्यपगतेत्यादिविशेषणस्य राः। अत्रोत्तरं सन्ति परं नैव तेषां मनुजानामावाधां वा ईषद्बाधा कर्मधारयं विना व्याख्यानं करणे प्रस्तुतमूलादर्श "विरहिअवा प्रबायां वा विशेषेण बाधां विच्छेदं वा चर्मकर्तनमुत्पाद- ति" पदं प्रमादापतितमिति शेयम् । तदर्थस्य तत्वतो व्यपगत. यन्ति । यतः प्रकृति नष्कास्ते श्वापणाः प्रज्ञताः ॥
पदेनैवोक्तत्वात् । अत्थि णं भंते!जरहे वासे सालीति वा वीहिगोहमजब- __ अस्थि एणं भंते! भरहे वासे अहाइ वा अयगराइ वा हंता जवा कलमसूरमुग्गमासतिलकुलत्थिरिणप्फावालिसंदग- अस्थि णो चेव णं तेसि मणुाणं आवाहं वा जाव पगयसिकुसुंजकोदवकंगुबरगरालगमणसरिसवमूलगवीआश्वा | भद्दयाणं ते वालगणा पत्ता ॥ हंता अस्थि पो चेव णं तेसिं मााण परिनोगताए अत्राह ये सामान्यतः सर्पाः अजगराः महाकायसः शेष हनमागच्छति ॥
पूर्ववत् । यतः प्रकृतिभद्रकास्ते ब्यालगणाः सरीसृपजातीयअत्र शालयः कामादिविशेषाः। वीदयः सामान्यतः। गोधूमय
गणाः प्रज्ञप्ता इति । अग्रे ग्रहयुद्धसूत्रं जीवाभिगमादिषुसाक्षाचौ प्रतीती। यवयवा यवविशेषाः (कबत्ति) कारिखपुटा
द् दृष्टमपि एतत्सूत्रादर्शषु न दृष्टमिति व्याख्यायामप्यलेखि । ख्या वृहच्चणका वा मजूरा मालवादिदेशप्रसिकाः धान्यवि
अस्थि णं नंते भरहे वासे मिवावा कलहवोलखारवश्रमशेषाः । मुझमाषतिलाः । कुबत्थाश्च पत्रकतुल्याश्चिपिटा नवन्ति- हाजुकाइ वा महासंगामाइ वा महासस्यपडणाइ वा महापुनिष्पावा चल्लाः (आविसंदगत्ति)चपकाः अतसी धान्यं यस्य रिसपमणाइ वा णो इण समडे वगयवराणुबंधा णं ते तैलमतसीतैसमिति प्रतीतम् कुसुंजत्ति) बट्टकेणाः यत्पुष्पैर्वस्त्रादिरागः समुत्पाद्यते। कोज्वाः प्रतीताः। कङ्गवः पीततामुलाः।
मणुा पम्मत्ता ॥ (वरगत्ति) वरगो धान्यविशेषः सपाद सक्वादिषु प्रसिकारा
अत्र डिवडमरौ पूर्ववत् कलहो वचनादिः । बोलो बहूनामाबकः कङ्गविशेष पव स चायं वृहच्चिराः। कल्पशिरालकः।
नामव्यताक्षरध्वनिकलकलः क्षारः परस्परं मत्सरः । वैरं शाणं यकप्रधाननासो धान्यविशेषः । सर्षपाःप्रतीताः । मूत्रक
परस्परमसहमानतया हिंस्यहिंसकताध्यवसायः। महायुद्धानि वीजकादिकाः रूढितोऽवसयाः सन्त्येते परं न च ते नपभोगमाग
व्यवस्थाहीनमहारणाः महासंग्रामाश्चकादिव्यूहरचनोपेततयाच्छन्ति कल्पद्रुमपुष्पफलानाहारकत्वात्तेपामिति ॥
संव्यवस्था महारणाः । महाशस्त्राणि नागबाणादीनि तेषां निअस्थि णं भंते !जरहे वासे गत्ताइ वा दरी ओवाय
पतनानि हिंसाबुध्या वैरिषु मोचनानि । महाशस्त्रत्वं चैतेषाम
द्भुतविचित्रशक्तिकत्वात् । तथा हि नागवाणा धनुष्यारोपिता पवायविसमविज्जालाइ वा पो इणहे समढे जरहेणं वासे- बाणाकारा मुक्ताश्च सन्तो जाज्वल्यमानाः सद्यश्चोल्कादण्ड
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org