________________
( ११३ ) अभिधानराजेन्द्रः ।
श्रसप्पिणी
शव पुरीषोत्सर्गे निर्लेपतया पोसोऽपानदेशो येषां ते तथा । पुंस उत्सर्गे पुरीषमुत्सृजन्त्यनेनोति व्युत्पत्तेः तथा । पृष्ठनागान्तरे पृष्ठोदरयोरन्तराले पार्श्वे इत्यर्थः । ऊरूच सक्थिनी च इति इन्द्रः । ए तानि परिणतानि परिनिष्ठितताङ्गतानि येषां ते तथा । कान्तस्य परनिपातः सुखादिदर्शनात् ततः पद्मयकर्मधारयः । यथोचि तपरिणामेन तानि संजानातीत्यर्थः । षम्धनुः सहस्रच्छ्रिता भ afv aarasarafणकः । उत्सेधाङ्गुलतस्त्रिगव्यूतप्रमाणकाया इत्यर्थः । यथ युग्मिनीनां किंचित्रितप्रमाणोच्चन्यमुकं तदन्यतया न विवक्तितमिति भावः । अथ तेषां वपुषि पृष्ठकरएकसंख्यामाइ ( तेसि णमित्यादि ) तेषां मनुष्याणां द्वे षट्पशाशदधिके पृष्ठकरवमुकशते पाठान्तरेण पृष्ठकर या
प्रसे] पृष्ठकर मुकानि च पृष्ठवंशययुता अस्थिपं सिका इत्यर्थः हे अमत्यादि प्राग्वत् पुनस्तानेव विशिन ष्टि (पप्पल इत्यादि) ते णमिति पूर्ववत् । मनुजाः पद्मं क मनमुत्पलं च नीलोत्पलम् । अथवा पद्मं पद्मकानिधानं गन्धद्रव्यम् उत्पलं कुष्ठं तयोर्गन्धेन परिमलेन सदृशः समो यो निःश्वासस्तेन सुरभि सुगन्धि वदनं येषां ते तथा । प्रकृत्या स्वभावेन - पशान्ता न तु कराः । प्रकृत्या प्रतनवोऽतिमन्दीभूताः क्रोधमानमायालोमा येषां ते तथा । अतएव मृड मनो परिणामसुखावहमिति नावः । यन्मार्दवं तेन संपन्नाः न तु कपटमार्दवो पेताः । अलीना गुरुजनमाश्रिता अनुशासनेऽपि न गुरुषु द्वेमापद्यन्ते इत्याशयः । अथवा आसमन्तात् सर्वासु क्रियासु लीना गुप्ता नोल्वणचेशकारिण इत्यर्थः । नकाः कल्याणभागिनः । भङ्गा वा जहस्तिगतयः । विनीता वृहत्पुरुषविनयकरणशीलाः । अथवा विनीता श्व विजितेन्द्रिया इव श्रल्पेच्छा मणिकनकादिप्रतिबन्धरहिताः । अत एव न वि द्यते सन्निधिः पर्युषितखाद्यादेः संचयो धारणं येषां ते तथा विटपान्तरेषु शास्त्रान्तरेषु प्रासादाद्याकृतिषु परिवसनमाकालमावासो येषां ते तथा । यथेप्सितान् कामान् शब्दान् कामयन्ते श्रर्थात् ज्ञ्जते इत्यर्थः । एवं शीला येषां ते तथा इति । अत्र जीवाभिगमादिषु युग्मिवर्णनाधिकारे आहारार्थप्रश्नोत्तरसूत्रं दृश्यते । अत्र च कालदोषेण त्रुटितं संभाव्यते अत्रैवोत्तर द्वितीयतृतीयारकचनचे आहारार्थसूत्रस्य साकार दृश्यमानत्वादिति तेनावस्थापनाशून्यार्थ जीवाभिगमादिभ्यो विख्य (तेसणं भंते! माणमित्यादि) तेषां जदन्त ! मनुजानां ( केasaratसत्ति ) सप्तम्यर्थे षष्ठी । कियति काले गते नूय आहारार्थे समुत्पद्यत इति । यद्यपि सरसादारित्वेनैतावत्कालं तेषां
दोदयाभावात् एवानार्थतान निर्जरार्थे तपः तथाप्यन कार्यत्वसाधयोदश्मभमिति मम बोपवासप्रयस्य संका इति अर्थ यदाहारयन्ति तदा ( वी पुण्यादि) पृथिवी भूमिः फलानि च कल्पतरुफलाहारो येषां ते तथा । एवंविधास्ते मनुजाः प्रकृताः । देश्रमणेत्यादि पूर्ववत् । प्रधानयोराहारयोर्मध्ये पृथिवीस्वरूपं पृच्छन्नाह (तमित्यादि) तस्याः पृथिव्याः कीदृशः आस्वादः प्रज्ञप्तो वा युगलधर्मिणामनन्तरपूर्वसूत्र आहारत्वेनोक्तेत्यध्याहार्य भगवानाह गौतम ! तद्यथा " नाम इत्यादि" प्राग्वत् । गुड इक्षुरसक्काथ इति । इति वा शब्दः प्राग्वत् । खरमं गुरुविकारः । शर्करा काशादिप्रजवा। म सदिकाखमशर्करा पुष्प. सरापद्मोत्तरे शर्करादावेव अन्ये तु पर्पटमोदकादयः खाद्यविशेषा लोकतोऽवसेयाः । एषां मधुsafeशेषाणां स्वामिना निर्दिष्टेषु नामसु एतादृशरसा पृथि
Jain Education International
ओसप्पिणी
वी भवेत् । कदाचिदिति विकल्पारूढमतिगौतम आह । भवेदेतब्रूपः पृथिव्या आस्वादः । स्वाम्याद गौतम ! नायमर्थः समर्थः सापृथिवी तो गुरुशर्करादेरिएतरिका एव स्यायें कत्ययः यावत् करणात् कान्ततरिका चैव प्रियतरिका चेवेति परिग्रहः । मन आपतरिका एव आस्वादेन प्रज्ञप्ता इति ॥ अथ पुष्पफलानामास्वा
सीसे भंते! पुष्कफलाएं फेरिए आसाए पराणा ने ? गोयमा ! से जहा णामए रमो चउरतचक्कवट्टिस्स कल्लाऐ भोजाए सय सहसनिप्पन्ने वलेणुवनेए आसायणिजे विसावा वे एयारूपे यो इणड़े समडे तेसि णं पुफफलाएं एतो इतराव जान आसा पण ते । तेषां पुष्पफलानां कल्पद्रुमसंबन्धिनां कीदृशक श्रास्वादः प्र तो यानि पूर्वसूत्रे मिनामाहात्वेन व्याख्यातानीति ग म्यम् । भगवानाह गौतम ! तद्यथा नामराज्ञः स च लोके राजा कतिपय देशाधीशोऽपि स्यादत श्राह । चतुर्थं तेषु समुद्रत्रयहिमवत्परिच्त्रेिषु च वर्तितुं शीलमस्येति चतुरन्तचकघर्ती अतः समृद्ध्यादीन दीर्घम् अनेन वासुदेवतो व्यावृत्तिः कृता तस्य कल्याणमेकान्त सुखावहं भोजनविशेषः । शतसहस्रनिष्पर्ण लक्षम्यनिष्पवर्गेनातिशायिनेति गम्यते । अन्यथा सामान्यभोजनस्यापि वर्णमात्रवता संभवत्येवेति कि माधिक्यवर्णनमुपपेतं युक्तं यावदतिशायिना स्पर्शेनोपपेतं यावन्धेन रसेन वातिशायिनोपपेतम् । श्रस्वादनीयं सामान्येन विस्वादनीयं विशेषतस्तमधिकृत्य दीपनीयम वृद्धिकरं दीपयति जाठराग्निमिति दीपनी बाहुलकारकर्तनीयमस्वयः । एवं दर्पणीयमुत्साह वृद्धिहेतुत्वाद मदनीयं मन्मथजनकत्वात् । वृंहणीयं धातूपचयकारित्वात् । सर्वाणि इन्द्रि याणि गाणं च प्रसादयतीति सर्वेन्द्रियावैशद्यहेतुत्वात् तेषामेवमुक्तम् । गौतम श्राह भगवन् ! भवेदेतद्रूपस्तेषां पुष्पफलानामास्वादः । भगवानाह गौतम ! नायमर्थः समर्थः तेषां पुष्पफलानामितश्चक्रवर्तिभोजनादिष्टतरकादिरेवास्वादः । श्रत्र कल्याणभोजनसंप्रदायः । एवं चक्रवसिंबन्धिनीनां पुचारिणीनामनातङ्कानां गवां लक्षस्यार्द्धार्द्धक्रमेण पीतगोक्षीरस्य पर्यन्ते यावदेकस्याः गोः संबन्धि यत् क्षीरं तत्सकलमशालिपर मारूप मनेक संस्कारकस्यसम्मिश्रं कल्याणं भोजनमिति प्रसिद्धं विचिना अन्यस्य भोरं महदुम्मादकं वेति ।
श्रथैते उक्तस्वरूपमाहारमाहार्य व वसन्तीति पृच्छति । ते णं भंते! तमाहारमाहारेता कहिं सहि उवेंति ? गोत्रमा ! रुक्खगेहालया ने पापा समाउसो तेसि भंते! रुक्खा केरिसए आयारनावण्टोआरे पाने गो
!
मा कूटागारापेच्छा उसज्जय तोरण चून गोहरवेया चोप्फालाल गपासायहम्मित्र्गवक्खवालग्गपोरा बलजी घरा इत्यं बहवे परभवणविसालसंयमगणा गृहसीअलच्छाया समणासो ! अस्थि
भंते! तीसे समाए रहे वासे गेहाइ वा गेहावरणाइ वा गोयमा ! णो इणडे समट्टे रुक्खगेहालया णं ते मछुआ पाचा समासो ! ॥
For Private & Personal Use Only
www.jainelibrary.org