________________
(११ ) अोसप्पिणी अनिधानराजेन्मः।
अोसप्पिणी व्याकरणाद्यादर्शष्वदृष्टोऽपि धवनशब्दो जीवानिगमवृत्तौ दर्श- | स्यान्न तथा । तेषां मनुष्याणामिति । तथा स्वन्नावत एव शृङ्गानाविखितोऽस्ति । अच्चिका अविरला विममा निर्मझा दशना रः शृङ्गाररूपश्चारुः प्रधानो वेषो यासां तास्तथा । प्रायो निर्विदन्ता यासां तास्तथा । रक्तोत्पन्नवक्तं मृउ सुकुमारमतिकोमलं कारमनस्कत्वेनादृष्टपूर्वकत्वेन च तासां सीमन्तोन्नयनाद्यौपातालु जिह्वा च यासां तास्तथा । करवीरकनिकावत् नासापुटद्व- धिकारानावात् । संगतमुचितं गतं गमनं हंसीगमनवत् । यस्य यथोक्तप्रमाणतया संवृताकारतया वाऽकुटिला अवका हसितं हसनं कपोलविकासिप्रेमसंदर्शि च भणितं नणनं गम्भीअच्युद्गता तुजद्वयमध्यतो विनिर्गता । अत एव ऋज्वी सरला रकन्दर्पकोद्दीपि च चेष्टनं सकाममङ्गप्रत्यङ्गोपाङ्गदर्शनादिविलासती तुङ्गा नच्चा न तु गवादिङ्गवरका सतीतुङ्गेत्यर्थः। एवं- सो नेत्रचेष्टा । संसापः पत्या सह सकामं स्वहृदयप्रत्यर्पणक्षविधा नासा यासां तास्तथा । शरदि भवं शारदं नवं कमलं र. मं परस्परसंनाषणं तत्र निपुणास्तथा युक्ताः संगता ये उपचारा विवोध्यं कुमुदं चन्द्रबोध्यं कुवलयं तदेव नीलमेषां यो दबनि लोकव्यवहारास्तेषु कुशलाः। ततः पदद्वयकर्मधारयः एवं विधकरः पत्रसमूहस्तत्सदृशे लवणप्रशस्ते। अजिले श्रमन्दे नाना- विशेषणाश्च स्वपति प्रतिष्ष्टच्याः। न तु परपुरुष प्रति तथाविधचतया निर्विकारचपन इत्यर्थः । कान्ते नयने यास तास्तथा । कामस्वभावातू प्रतनुकामतया परपुरुषं प्रति तालामनिझाषाएतेन तदीयदृशामजितमुजगत्वमायतत्वं सहजचपलत्वं चाह । संभवात् । एवं च युग्मिपुरुषाणामपि परस्त्री प्रति नाभिलाष स्त्रीणामङ्गे हि नयनसौभाग्यमेव परमगृङ्गाराङ्गमिति पुनस्तद्वि- शति प्रतिपत्तव्यम् । नन्वेवं सति प्रथमं जगवतः सुगन्दापाणिशेषणेन विशिनष्टि । पत्रले पदमवती न तु रोगविशेषातरोम- ग्रहणं कथमुचितं मृतेऽपि पुंसि तस्याः परसंबन्धित्वाविरोधात्। के कचित्धवझे कान्तवर्तिनी क्वचित्कचित्तान्ने सोचने यासां ता- उच्यते मा ब्रूहि निषिद्धबिरुझाचरणस्यः जगवतः श्रवणाश्रव्यस्तथा (आणामिअत्ति) अल्लीणविशेषणे प्राग्वत् । पीना मांसल- मनपवादं कन्यावस्थायामेव तस्याः पाणिग्रहणकरणात् । यतः तयान कृपाकारामृष्टाः शुझान तु श्यामच्छायामापन्ना गराडोखा “पढमो अकालमच्चू, तहिं तामफलेण दारो पहओ। कमा कपोलपाली यासां तास्तथा । चतुर्यु अस्रषु कोणेषु दक्किणोत्त- य कुलगरेणं, सिढे गहिआ उसभपत्त" । एवं तर्हि सहरयोः प्रत्येकमाधोभागरूपेषु प्रशस्तमहीनाधिकलवणत्वात् जातयोः सुमङ्गलायाः पाणिग्रहणं कथं सत्यम् । तदानींतनलोसममविषमं बबाट यासांतास्तथा। कौमुदी कार्तिकी पौर्णिमा काचीर्णत्वेन तदानीं तस्या अधिरुकत्वादिति । प्रर्वोक्तमेवार्थ तस्या रजनिकरश्चन्द्रस्तद्वद्विमवं प्रतिपूर्णमहीनं सौम्यमक्रूरं न संपीड्याह मुन्दरेत्यादिव्यक्तमेव । नवरं जघन्यं पूर्वकोटीजागः तु थककान्तानामिव भीषणं बदनं यासांतास्तथा । रोन्नतोत्त
झावण्यमाकारस्य स्पृहणीयताविवासः । स्त्रीणां चेष्टाविशेषः । माङ्गा ति प्रतीतम् । अकपिलाः इयामाः सुस्निग्धाः स्थूला ना
प्राइच। "स्थानासनगमनानां, हस्ततासुनेत्रकर्मणां चैव । उत्पवादच्यङ्गनिरपेकतया निसर्गचिक्कणा सुगन्धा दीर्घा न तु पुरु
द्यते विशेषो, यः श्लिष्टः स तु विनासः स्यात्" नन्दनवन मेरोपकेशा इव निकुरम्बभूताः। नापि धम्मिल्ला विपरिणाममापन्नाः । द्वितीयवनं तस्य विचरमवकाशो वृक्तरहितभूभागः तत्रचारिसंयमविज्ञानाभावात् शिरोजा यासां तास्तथा। छत्र १ ध्वजः २ ण्य श्व अप्सरसो देव्यः । जरतवर्षे मानुषरूपा अप्सरसः आश्चयूपः स्तंनविशेषः ३ स्तूपः पाठः ४ दामिणीति रूढिगम्यं क- र्यमद्भुतमिति प्रेकणीयाः। प्रासादीया इत्यादि । संप्रति स्त्रीपुंमएमलुस्तापसपानीयपात्रं ६ कलसः ७ वापी स्वस्तिकः ।। ससाधारण्येन तत्कालभाविमनुष्यस्वरूपं विवश्चरिदमाह । पताका १० यवः ११ मत्स्यः १२ कूर्मः १३ रथवरः १४ मकर- (तेणं मणुआ इत्यादि) ते सुषमसुषमाभाविनो मनुष्या श्रोध्वजः कामदेवस्तत्संसूचकं सूचनीये सूचकोपचारावकण- घः प्रवाह। स्वरो येषां ते तथा । हंसस्येव मधुरः स्वरो येषां ते मिति तच सर्वकासमविधवात्वादिसूचकम्१५अङ्कश्चन्द्रबिम्बान्त | तथा । क्रौञ्चस्येवाप्रयासविनिर्गतोऽपि दीघंदेशव्यापी स्वरो येवी मृगावयवः १६ क्वचिदङ्कस्थाने शुक पति दृश्यते। स्थानम१७ पां ते तथा । नन्दी द्वादशविधतूर्यसमुदयस्तस्य श्व शब्दोऽन्तः अडूशः १८ अशापदं पूतफलक १२. सुप्रतिष्ठकं स्थापनकं १० तिरोधायी स्वरो येषां ते तथा । नन्द्या श्व धोषोऽनुनादो येषां मयूरः २१ श्रियोऽनिषेको अदम्यन्निपेकः२२ तोरणं २३ मेदिनी ते तथा । सिंहस्येव बलिष्टस्वरो येषां ते तथा । एवं सिंह२४ उदधिः २५ वरभवनं प्रधानगृहं २६ गिरिः२७ वरादर्शो वरद- घोपाः नक्तविशेषणानां विशेषणद्वारहतुमाचष्टे । सुस्वरा
जः २० सलीगजो बीमावान् गजः २४ऋषभो गौः ३०सिंहः निघषाः छायया प्रभयोद्योतितान्यङ्गान्यवयवा यस्य तदेवंविध३१ चामरं ३२पतान्युत्तमानि प्रधानानि प्रास्तानि सामुजिकशा- मङ्गशरीरं येषां ते तथा । मकारो बाकणिकः। वज्रऋषजनारास्रेषु प्रशंसास्पदीभूतानि द्वात्रिंशद्वक्षणानि धरन्ति यास्तास्तथा चं नाम सर्वोत्कृष्टमाद्यं संहननं येषां ते तथा । समचतुरस्त्रं संहंसस्य सदृशी गतिर्यासां तास्तथा । कोकिक्षायाः अाम्रमअरीसं- स्थानं सर्वोत्कृष्टा आकृतिविशेषास्तेन संस्थिताः उव्यां त्वचि निरास्कृनत्वेन पञ्चमस्वरो द्वारमयी या मधुरा गीस्तद्वत् सुष्ठ शोज- तङ्काः निरोगा दह्रकुष्ठकिलासादित्वग्दोषरहितवपुष श्त्यर्थः । नः स्वरो यासा तास्तथा । कान्ताः कमनीयाः सर्वस्य तत् प्र- अथवा (वित्ति) विमन्तः। बधिविमतोरभेदोपचारादार्षत्वे. त्यासन्नवर्तिनो लोकस्यानुमताः समता न कस्यापि मनागपि :- ममतुवलोपाद्वा । यथा मरीचिरित्यत्र मलयगिरीयावश्यकवृत्तौ प्या इति भावः । बक्षिः शैथिल्यसमुद्भवश्चमविकारः । पलितं उदात्तवर्णसुकुमारत्वयुक्ता इत्यर्थः । पश्चान्निरातङ्कपदेन कर्मपाए मुरः कचः व्यपगतानि वलिपलितानि याज्यस्तास्तथा । धारयः। अनुलोमोऽनुकूलो वायुवेगः शरीरान्तर्वी वातजयो येषां तथा विरुकमाङ्गं व्यङ्गं विकारवानवयवः। पूर्वों पुरशरीरच्च
ते तथा । वायुगुलमरहितोदरमध्यप्रदेशाः सति गुल्मे प्रतिकूलो वाविः व्याधिदौ ग्यशोकाः तैर्मुक्ताः । पश्चाद्विशेषणद्वयकर्मधारयः युवेगो जवतीति नावः। कङ्कः पक्तिविशेषस्तस्येव ग्रहणी गुदाशयो उच्चत्वेन च नराणां स्वनर्तृणां स्तोकोनं यथा स्यात्तथोच्चताः। नीरोगवर्चस्कतया येषांते तथा कपोतस्येव पक्तिविशेषस्येव परिकिंचिल्यूनत्रिंगन्यूतोच्चू इत्यर्थः । न हि ऐदयुगीनमनुष्यपन्य णाम आहारपरिपाको येषां ते तथा। कपोतस्य हि जाठराग्निः पाइव स्वभर्तुः समोच्चत्वादधिकोचत्वा नवेयुः । किमुक्तं नवति षाण अवानापि जरयतीति बौकिकश्रुतिरेवं तेषामपि अत्याहारग्रहतथा हि संप्रति पुरुषस्य अन्यूनोच्चत्वादयो लोके उपहासपात्र। णेऽपि न जातु कदाचिदपि अजीर्णदोषादयः। शकुनरिव पक्किण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org