________________
(१११) प्रोसप्पिणी अभिधानराजेन्द्रः।
अोसप्पिणी व्यणविलासकलि आणंदणवणविअरचारिणा नव्वअच्छरा मकोऽप्यमध्यमतिसुभगत्वेन जवाजुगझं यासां तास्तथा सुष्टु
तरां मिते परिमाणोपेते सुगूढे अनुपबदये ये जानुमएमले तयोः भोजरहवासमाणुमच्छाओ अच्छेरगपेच्चणिजाओ पासा
सुबके दृढस्नायुकत्वादश्लथसन्धी सन्धाने यासां तास्तथा ईआओ जाव पठिरूवाश्रोते णं मणुआ ओहस्सरा हंस- कदवीस्तम्नादतिरेकेणातिशयेन संस्थितं संस्थानं ययोस्ते स्सराकोंचस्सरा एंदिस्सरा एंदिघोसा सीहस्सरा सीहयो- निर्बणे विस्फोटकादिक्कतरहिते सुकुमारे मृदुके प्रत्यर्थकोमो सा सुस्सरा सुस्सरणिग्धोसा छायानउज्जोइअगमंगा बजरि मांसले मांससंपूर्णे न तु काकजङ्घावद पुर्बले अविरले परस्परासहनारायसंघयणा समचउरंससंगणसंविधा छविणिरातं
सन्ने समे प्रमाणतस्तुल्ये सहिके क्रमे सुजाते सुनिष्पन्ने वृत्ते
वर्तुऽने पीवरे सोपचये निरन्तरे परस्परनिर्विशेषे ठरू सक्थिनी का अणुलोमवाउवेगा कंकग्गहणा कोयपरिणामा सन
यासां तास्तथा वीतिर्विगतेति कोघुणाद्यक्त इति नावः । एवंणिपोसा पिलुतरोरुपरिणया उद्धणुसहस्समूसिप्रातसिणं म- | विधोऽष्टापदो चूतफलकः विशेषणव्यत्ययः प्राकृतत्वात् । यता गुआणं वेच्छप्पमपिटकरंडुअसया पप्रमत्ता । समणाउसो पउ- पृष्ठसंस्थिता प्रधानसंस्थाना प्रशस्ता विस्तीर्णा पृथुला प्रतिषि. मुप्पलगंधसरिसणासीससुरभित्रयणा ते णं मणुअपगईन
पुला श्रोणिः कटरग्रजागो यासांतास्तथा । वदनायामप्रमाणस्य
मुखदीर्घत्वस्य द्वादशाङ्गलप्रमाणस्य तस्मादहिगुणितं द्विगुणं चबसंतपगई पयणुकोहमाणमायालोमा मिनमद्दवसंपन्ना अल्ली
तुर्विशत्यगझं विशालं विस्तीर्ण मांसलं पुष्टं सुबळं श्लथं जघनणा भद्दगा विणीपा अपिच्छा असमिहिसंचया विमवंतर
वरं प्रधानकटिपूर्वजागं धारयन्तीत्येवं शीलाः अत्रापि विशेषपरिवसणा जहिच्छिकामकामिणी तेसिण भंते! मणुाणं णस्य परनिपातः प्राग्वत् । वज्रवद्विराजितं कामत्वेन तथा प्रदाकेइकालस्स आहारट्टे समुप्पज्जइ गोयमा ! अट्ठमभत्त- स्तसक्वणं सामुखिकप्रशस्यगुणोपेतं निरुदरं विकृतोदररहितम्
अथवा निरुदरमल्पत्वनाभावविवरणात् । तिम्रो बनयो यत्र स्स आहारढे समुप्पज्जा पुढवीपुप्फफलाहाराणं ते मणुआ
तत्रिवलिकम् । तथा वनितं संजातबझं नच कामत्वेन दुर्बलमापपत्ता समणानसोतीसे एंजत्ते! पुढवीए केरिस आसा.
शङ्कचं तनु कृशं नतं ननं तनुनतमीषन्नम्रमित्यर्थः। ईदृशं मए पत्ते ? गोग्रमा! से जहा णामए गुले वा खंमा वा ध्यं यास तास्तथा स्वार्थे कप्रत्ययः । ऋजुकानामवक्राणां ससकराइ वा मच्छंडिकाइ वा पप्पडमोअप वा भिसे वा
मानां तुल्यानां न कापि दन्तुराणां संहितानां सन्ततानां न त्वपा
न्तरामव्यवविन्नानां स्वभावजानां प्रधानानां वा तनूनां सूदमाणां पुप्फुत्तराइ वा परमुत्तराइ वा विजयाइ वा महाविजया
कृष्णानां कामानां न तु मर्कटवर्णानां स्निग्धानां सतेजस्कानाम् वा आकासिआइ वा अदंसिआइ वा आगासफलोवमाइ
आदेयानां दृष्टिसुभगाना ( लमहत्ति) बवितानां सुजातानां सुवा उमाइ वा अणोवमाइ वा भवेए असाए णो इणढे समढे विनक्तानां कान्तानां कमनीयानामत एव शोनमानानां रुचिररमसा णं पुढवी इतो इत्तरिमा वेव जाव मणापत्तरिया वेव | णीयानामतिमनोहराणां रोम्णां राजिरवबिर्यासां तास्तथा । आसाएणं परमत्ता॥
"गंगावत्तेति" पदं प्राग्वत् । अनुद्भटावनुल्वणी प्रशस्ती पानी
कुक्की यासां तास्तथा । सन्नतपाादिविशेषणानि प्राग्वत् । तस्यां समायां भदन्त.जरते वर्षे मन जीनां प्रस्तावाद् युग्मिनी- काञ्चनकाशयोरिव प्रमाणं ययोस्तौ । तथा समौ परस्परतुल्यौ नां कीदृशाकारभावप्रत्यवतारः प्रज्ञप्तः । गौतमेत्यादि प्राग्वत् । नैको हीन एकोऽधिक इति नावः । संहितौ संहतौ अनयोरन्तता मनुज्यः सुजातानि यथोक्तप्रमाणोपेततया शोजनजन्मानि स- राले मृणाकसूत्रमपि न प्रवेश लभते शतिनावः । सुजातौ जन्मओण्यङ्गानि शिरःप्रवृतीनि यासां ता अत एव सुन्दर्यश्च सुन्दरा- दोषरहितौ स्पष्टचूचुकामेलको मनोइस्तनमुखशेखरौ यमलौ काराः । अत्र पदद्वयस्य कर्मधारयः तथा प्रधानाये महिलाग- समणिको युगौ युगलरूपौ वर्तितौ वृत्तौ अन्युनती परस्पराणाः स्त्रीगुणाः प्रियंवदत्वस्वभर्तृचित्तानुवर्तकत्वप्रनृतयस्तैर्यु- निमुखमुन्नती। पीनां पुष्टां रति पत्युर्दत्तामिति पीवररतिदौ पावरी ताः अनेनान्तरोक्तविशेषणद्वयेन सामान्यतो वर्णने कृतेऽपि तासां पुष्टौ पयोधरौ यासा तास्तथा। तुजङ्गवदानुपूर्येण क्रमेणाधोऽ. तार्तृणां च प्राचीनदानफलोद्भावनाय विशिष्य वर्णयति अति- धोनागे इत्यर्थः । तनुको अत एव गोपुच्छ्यवृत्तौ समौ परस्पर कान्ती अतिरम्यावत एव विशिष्ठस्वप्रमाणी स्वशरीरानुसारि- तुल्यौ संहितौ मध्यकायापेक्वया विरसी नती ननौ स्कन्धदेशस्याप्रमाणीन न्यूनाधिकमात्रावित्यर्थः । अथवा विसर्पतावपि सं-| नतत्वात् । श्रादेयावतिसुजगतयोपादेयौ अलितो मनोझचेष्टाकत्रिचरन्तावपि मृदूनां मध्ये सुकुमारी कर्मसंस्थितावुन्नतत्वेन क- तौ बाहू यासांतास्तथा। पीवेति प्राग्वत् । स्निग्धपाणिरेखा इति उपसंस्थानौ विशिष्ठौ मनोझौ चनौ पादौ यासां तास्तथा । व्यक्तम् । रविशशिशंखचक्रस्वस्तिका एव सुविजक्ताः सुप्रकटा: ऋजवः सरताः मृदवः कोमयाः पीवराः अदृश्यमानस्नसादि- सुविरचिताः सुनिर्मिता पाणिरेखा यासां तास्तथा। पीना नपचिसन्धिकत्वेनोपचिताःसुसंहताः श्लिष्टा निर्विवरा इत्यर्थः। अङ्ग- तावयवा नन्नता अन्युन्नताः कनावकोवस्तिप्रदेशा तुजमूबहृदय ल्यः पादाङ्गलयो यासा तास्तथा अन्युन्नता नन्नता रतिदाः सु- गुह्यप्रदेशा यासांतास्तथा। परिपूर्णा गलकपोला यासां तास्तथा। खदा रणामथवा मृगरमणादन्यत्राप्यनुषङ्गोपवादिमताश्र- "चउरंगुक्षेति" पूर्ववत् । मंसखेति च वक्तव्यं । दाडिमपुष्पप्रकाशो यणाजिता श्व लाकारसेन तसिनाः प्रतनास्ताम्रा ईषक्ताः रक्त इत्यर्थः। पीवर उपचितः प्रलम्ब प्रोष्ठापेकया ईषल्लम्बमानः। शुभयः पवित्राः स्निग्धाः चिक्कणाः नखा यासा तास्तथा "णक्खे कुञ्चित आकुञ्चितो मनाग बलित इत्यर्थः । वरःप्रधानोऽधगेत्यत्र" द्विभावः प्राग्वत् रोमरहितं निनोमकं वृत्तं बर्तुत्रं अष्टंसं- उधस्तनदशनच्छदो यासांतास्तथा । सुन्दरोष्ठा इति कण्ठ्यं दधिस्थितं मनोकसंस्थानं क्रमेणोर्ध्व स्युरं स्यूरतरमिति भावः। श्र- प्रतीतं दकरज उदककणश्चन्छः प्रतीतः । कुन्दं कुसुमं वासन्तीमुजघन्यान्युत्कृष्टानि प्रशस्तानि बरुणानि यत्र तत्तथा एतादृशा- कुजवनस्पतिविशेषकनिका तद्वद्धवक्षा । जम्बूदीपप्राप्तिप्रश्न
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org