________________
(१००) ओसप्पिणी अनिधानराजेन्डः।
योसप्पिणी मुजायसुविन्नत्तसंगर्यगा पासादीश्रा जाव पडिरूवा। मिअचावरुसकिएहब्नराइसंग्अिसंगयाययसुजायतणतस्यां समायां भदन्त ! भरतवर्षे मनुजानां प्रक्रमादयुग्मिनां किसिणणिद्धमा अवीणपमाणजुत्तसवणा सुस्सवणा कीदृशक आकारभावप्रत्यवतारः प्रज्ञप्तः । भगवानाह गौतम!
पीणमंसकत्सकपोलदेसजागा णिव्वणसमलट्ठमट्ठचंदफसमते मनुजाः सुप्रतिष्ठिताः सत्प्रतिष्ठानवन्तः संगतनिवेशा इत्यर्थः । कूर्मवत् कच्छपवत् उन्नतत्वेन चारवश्चरणा येषां ते
णिनाडा मुवइयमिपुरमसोमवयाणा घणणिविमुबलतथा ननु मानवा मौलितो वा देवाश्चरणतः पुनरिति कविस- क्खणुमाकूमागारणिनपिमिअगा सिए च्छत्तागारुत्तमंगमयान्मनुजजन्मिनां युग्मिनां पादादारभ्य वर्णनं कथं युक्तिम- देसा दाममपुप्फप्पगासतवणिज्जसरिमणिम्मलसजाय-- दित्युच्यते । वरेण्यपुण्यप्रकृतिकत्वेन ते देवत्वेन वाभिमता
केसंतकसभूमी सामलीवोडघणणिचित्रा छोमिअमिनविइति न कदाचिदनुपपत्तिरिति। अत्र यावच्छब्दसंग्राह्य "मुद्धसिरया" इत्यन्तं जीवाभिगमादिप्रसिद्धं सूत्रं चैतत् ।
सयपसत्यसुहमलक्खणसुगंधसुंदरनुअमोअगाभंगणीलक
ज्जबुज्जनपहिडभमरगणणिकणिकुरुंवाणिचिअपयाहिणावरत्तुप्पनपत्तमउअसुकुमालकोमझतला गणगरमगरसाग
त्तमुफसिरा॥ रचकंकहरंकलक्खणकिअचक्षणा अणुपुव्वसुसाहयंगुली
अत्र व्याख्या । रक्तं लोहितमुत्पलपत्रवन्मदुकं मार्दवगुणोआ। नामयतणुतंबणिकणक्खा संविअसुसिलिगृढगुप्फा पेतमकर्कशमित्यर्थः । तचासुकुमारमपि संभवति । यथा एणीकुरुविंदवत्तवट्टापव्यजंघा समुग्गनिमग्गगूढजाणू ग
घृष्टमृष्टपाषाणप्रतिमा । तत आह । सुकुमारज्योऽपि शिरीषकु
समादियोऽपि कोमलं सुकुमाझं तलं पादतलं येषां ते तथा यसमणसुजायसबिभोरू वरवारणमत्ततुद्वविक्कमविमन्ना सि
नगो गिरिः नगरमकरसागरचक्राणि स्पष्टानि अङ्कधरश्चन्छः अगई पमुश्व रतुरगसीहवरवट्टिअकडी वरतुरगसुजायगु
अस्तस्यैव बाचनं यल्लोके मृगादिव्यपदेशं लभते । एवं रूपैजमदेसा आइपमहनव्व निरुवझेवा साहयसोणंदमुसलद- सक्वणैरुक्तवस्त्वाकारपरिणताभिः रेखाभिरङ्किताइचलना येषां प्पणाणिगरिअवरकणगउरुसरिसवरवइरवनिअमज्का ऊस
ते तथा । पूर्वस्या अनुबघव इति गम्यते अनुपूर्वाः किमुक्तं ज
वति । पूर्वस्या उत्तरोत्तरा नखं नखेन हीनाः"णहणहेणहीना" विहगमुजापवीणकुच्ची ऊसोअरा सुष्करणा गंगावत्तपया
शति सामुखिकशास्त्रवचनात् । अथवा आनुपूर्येण परिपाट्याहिणावत्ततरंगभंगुररविकिरणतरुणवाहिअअकोसायंतप
वर्धमाना हीयमाना वा इति गम्यते । सुसंहता अबिरला अङ्गख्यः जमगंलीरविअमणाना उज्जुअसमसहिअजच्चताणुकसिण- पादानावयवा येषां ते तथा । अत्रानुपूयेति विशेषणात् पादाङ्गसिणिचआदेज्जलमहसूमालमनअरमणिजरोमराई संरणय- लीरहणं तासामेच नखं नखेन हीनत्वात् । उन्नता मध्ये तुङ्गापासा संगयपासा सुंदरपासा सुजायपासा मिअमाइअपीणर
स्तनवः प्रतलास्ताम्रा रक्ताः स्निग्धाः स्निग्धकान्तिमन्नखाः पा
दगता इति सामर्थ्य वन्यम् । तर्णनाधिकारात् येषां ते तथा। अपासा अकरमुअकण गरुअगणिम्मलमुजायणिरुवहय
णक्खेत्यत्र द्वित्वं सेवादित्वात् । संस्थितौ सम्यक् स्वरूपप्रमा देहधारी पसत्थवत्तीसमक्खणधरा कणगसिमायलुज्जलप- णतया स्थिती सुश्लिष्ठौ सुघनी सुस्थिरावित्यर्थः। गूढी गुप्तौ मांसत्थसमतन्ननबइअवक्खा जुअसणिजपीणरअपीवरपउह- सबत्वादनुपनदयौ गुल्फो घुटिको येषां ते तथा । एणी हरिसंहिअसुसिलिट्ठघणथिरसुबछसंधिपुरवरफलिहवट्टिअभुजा
णी तस्या इह जवा ग्राह्या । कुरुविन्दस्तृणविशेषः। वः च सूत्र
बलनकम् । एतानीव वृत्ते वर्तुले आनुपूर्वेण क्रमेण उव स्थूलत जुजगीसरविउवभागायाणफनिहनच्ढदीहवाहू रत्त
रेइति शेषः जके येषां ते तथा।औपपातिकवृत्तौ तु अन्ये त्वादुः। तलोवअमनलमंसलसुजायपसत्यलक्खणअछिद्दजालपा- एण्यस्तापः कुरुविन्दकुटिलिकाभिधाना रोगविशेषस्तानिस्त्यणी पीवरकोमलवरंगुलीआ आयंवतलिणसुइरुश्लणिक- के इत्यपि व्याख्यातमस्ति वृत्तेत्यादि । तथैव समुहकः समुएखा चंदपाणिलेहा सूरपाणि लेहा संखपाणिलेहा चक्कपा
काख्यनाजनविशेषः तस्य तत्पिधानस्य च संधिस्तन्निमग्ने गूठे णिलेहा दिसासोवत्थियपाणिनेहा चंदमूरसंखचकादिसा
मांसबत्वादनुपवदये जानुनी येषां ते तथा। क्वचित् "समुम्गणिम
मागूढजाणू" इति पाउस्तत्रसमुद्कस्येव पक्तिविशेषस्येव निससोवस्थिअपाणिलेहा अणेगवरलक्खणुत्तमपसत्यसुरश्य- गतो गूढे स्वन्नाचतो मांसलत्वादनुन्नते न तु शोफादिविकारतः पाणिरेहवरमहिसवराहसीहमइलनसहणागवरपमिपुपवि- शेषं तथैव गजस्य हस्तिनः श्वसनः गुएमादरामः सुजातः सुनिपुनखंधा चउरंगुनमुप्पमाणकंचुवरसरिसगीवा मंसलसंठि
प्पन्नः तस्य संनिजातूरू येषां ते तथा । सुजातशब्दस्य विशेषअपसत्यसनविपुलहणुा अवहिअसुविनत्तचित्तमंसून
णस्य परनिपातः प्राकृतत्वात् । मत्तो यरः प्रधानो भाजातीय
स्वाद्वारणो हस्ती तस्य विक्रमश्चमणं तद्वधिनसितः विद्यासः अचिअसिनप्पवालदिवफलसमिजाधरोहा पंमुरयमसिस
संजातोऽस्याति तारकादित्वादितम्प्रत्ययः। विश्वासवतीः गति. गलविममणिम्मनसंखगोखीरफेणकुंददगरयमृणालित्रा ध- र्गमनं येषां ते तथा अत्रापि मत्तशब्दस्य विशेष्यात् परनिपातः वनदंतसेही अखंडदंता अफुडिअदंता सुजायदंता अवि- प्राकृतत्वात् । प्रमुदितो रोगाद्यनागेनातिपुष्टो यौवनप्राप्त सि रखदंता एगदंतसेढीवपणेगदंता दुअवहणियंतधोअतत्त
गम्यते । एवंविधो यो वरतुरगः सिंहवरश्च तद्वर्तिता वृत्ता
कटी येषां ते तथा वरतुरगस्येव सुजातसुगुप्तत्वेन सुतवणिज्जरत्ततनतालुजीहा गरुनायतनज्जुत्तुंगणासा अव
निष्पनो गुह्यदेशो येषां ते तथा । आकीर्णहय व जात्याश्व दालिअपोंमरीकणयाणा कोपासीयधवलपत्तनाणा व निरुपलेपाः । जात्याश्वो हि मूत्राद्यनुपलिप्तगात्रो नवती
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org