________________
(१०७) श्रोसप्पिणी अनिधानराजेन्द्रः।
ओसप्पिणी णविधयो मएमनप्रकाराः बहुप्रकाराः अवान्तरभेदात् । ते
अथ दशमकल्पवृक्तस्वरूपमाह ।। च किं विशिष्टा इत्याह काञ्चनमणिरत्नन्नक्तिचित्रा ति व्यक्त- तीसेणं समाए तत्थ तत्थ बहवे अणिगाणा णामं दुपगम । तथैव तया प्रकारेण नृषणविधिनोपपेतास्ते मएयङ्गा
णा पत्ता । समणानसो जहा से अश्णगखोमतणुलकंइति तात्पर्यार्थः । शेषं प्राग्वत् । अथ नवमकल्पवृक्तस्वरूपमाह।
बझदुग़लकौसेजकालमिगपट्टअंसुअचीणअंसुअपट्टामा - तीसे एं समाए तत्थ तत्थ बहवे गेहागारा णामं दुमगणा भरणचित्तसिलक्खणगकन्वाणगनिंगणीलकजलवहुवार - पएणता । समणानसो जहा से पागारहालयचरियदार
तपीअसुकिसक्खयमिगलोमं हेमप्परसग अवरुत्तरसिंधुउगोपुरपासायागासतलमंडलएगसालगविसालगतिसालग - सभदविलवंगकलिंगतक्षिणतंतुममयत्तिचित्तवत्थ हिवाबदुप्पचउसालगगब्लघरमोहणघरवलभीहरचित्तमालयघरजत्ति- गारा वरपट्टाग्गया बएणरागकलिया तहेव ते अएगणावि घरवदृतंसचउरंसणंदिआवत्तमंद्विआ पंडुतरतलमुंहमालह--
दुमगणा। अणेगबहुविविहवीससा परिणयाए वत्थविहीए म्मिश्र अहवा णं धवनहरअच्छमागहविन्भमसेनकसेन
उववेत्रा कुसविकुसं जाव चिट्ठति ॥ संविअकूमागारसुविहिकोट्ठगणेगधरसरणलेणावणा
घाक्ययोजना पूर्ववत् । नामार्थस्तु विचित्रवस्त्रदायित्वात् । न
विद्यन्ते नग्नास्तात्कालीनजना येन्यस्ते अनग्नाः । यच्च प्राविडंगजालविंदणिजजूहअपवरगचंदसालिया रूवविभत्ति
क्तनेषु बहुषु जम्बूद्वीपप्रज्ञप्तिसूत्रादर्शेषु (आयाणा इति) दृश्यकहिआ भवणविही बहुविकप्पा तहेव ते गेहागारा विदु- ते स लिपिप्रमादः संभाव्यते । प्रस्तुतसूत्रालापकविस्तारोपदर्शमगणा अणेगबहुविविहवीससा परिणयाए सुहारुहणसु- के जीवाभिगमे पतादृशपाठस्यादर्शनात् । प्राजिनकं चर्ममयं होत्ताराए सुहणिक्खमणपवेसाए दद्दरसोपाणपंतिकलिआए वस्त्रं । कौम सामान्यतः कासिकं । अतसीमयमित्यन्ये । तनुं पइरिकसुहविहाराए मणोणुकूलाए जवणविहीए उववेया
शरीरं सुस्वस्पर्शतया बाति अनुगृएहातीति तनुलं तनुसुखादिक
म्बलः प्रतीतः । अणुअकंबल इति पाठे तु तनुकः सूदमोर्णाकजाव चिट्ठतित्ति ॥
म्बलः । दुकूलं गौडविषयविशिष्टकासिकं अथवा । कूलो तस्यां समायामित्यादि प्राग्वत् । गेहाकारानाम दुमगणाः प्र- वृक्षविशेषस्तस्य वल्कं गृहीत्वोदूखले जलेन सह कुदृयित्वा बुसन्ताः । यथा ते प्राकारो वप्रः अट्टाहकः प्राकारो परिवाश्रय- सीकृत्य च वीयते यत्तहुकूलं कौशयं च सरितन्तु निष्पन्न । विशेषः चरिका नगरप्रकारान्तरालेष्टहस्तप्रमाणो मार्गद्वारं व्यक्तं
कालमृगपट्टः कालमृगचर्म । अंशुकचीनांशुकानि नानादेशेषु गापुरं पुरघारं प्रासादो नरेन्जाश्रयः आकाशतवं कूटाद्याच्चि
प्रसिद्धानि । कूलविशेषणरूपाणि । पूर्वोक्तस्येव वस्त्रस्य याअकुट्टिम मरारूपः छायाद्यर्थ पटादिमय आश्रयषिशेषः । एक
न्यन्यन्तरहारिभिनिष्पाद्यन्ते सूक्ष्मतराणि भवन्ति तानि चीनांशाबकद्विशालकत्रिशालकचतुःशालकादीनि नवनानि । नवरं
शुकानि वा पट्टानि पट्टसूत्रनिष्पन्नानि आभरणैश्चित्राणि विचित्रा गर्भगृहं सर्वतो वर्ति गृहान्तरमन्यन्तरगृहमित्यर्थः । अन्यथोत्त
णि आनरणचित्राणि । श्लणानि सूदमतन्तुनिष्पन्नानि कल्यारत्र वक्ष्यमाणेनावरकेण पौनरुक्त्यं स्यात् मोहनगृहं सरतगृह
एकानि परमल कणोपेतानि । जङ्गः कीटविशेषः स श्व नीलम् ॥ बलभीच्छदिराधारस्तत्प्रधानं गृहं वृत्तं वर्तुलाकारम् । त्यत्रं त्रि
तथा कज्जलवर्ण बहुवर्ण विचित्रवर्ण रक्तपीतवसंस्कृतं परिकोणं चतुरनं चतुष्कोणं नन्द्यावर्तः प्रासादविशेषस्तद्वत्संस्थि
कर्मितं यन्मृगसोमहेम च तदात्मकं कनकरसच्चरितत्वादिधर्मतानि नन्द्यावर्ताकाराणि गृहाणि पश्चाद् द्वन्द्वः पाएमुरतलं शुकामयतलं मुएममालहर्म्यम् उपर्यनाच्छादित शिखरादिनागरहि
योगात् ॥ रद्वका कम्बलविशेषो जीणादि पश्चाद् द्वन्तः । पते च तं हर्म्यम् । अथवा णमिति प्राग्वत् धवलं गृहं सौधम् श्रर्फमा
कथंनूता इत्याह । अपरः पश्चिमदेशः उत्तर उत्तरदेशः सिन्धुगधविचमाणि गृहविशेषाः । शैक्षसंस्थितानि पर्वताकाराणि गृ
देशविशेषः।(उसन्नात्तसंप्रदायगम्यं । विम्वङ्गकलिला देशधिहाणि अशैलसंस्थितानि तथैव कुटाकारण शिखराकृत्याद्या
शेषाः ॥ एतेषां संबन्धिनस्तत्र देशोत्पन्नत्वेन ये ते तथा । तलिनि सुविधिकोष्ठकानि सुसूत्राएयपूर्वकरचितोपरितनजागविशे
नतन्तवः सूक्ष्मतन्तवातन्मया या नक्तयो विच्छित्सयो विशिष्टरचपाणि अनेकानि गृहाणि सामान्यतः शरणानि तृणमयानि लय
नास्ताभिश्चित्राः इत्यादिका वस्त्रविधयो बहुप्रकारा नवेयुर्वरनानि पर्वतनिकुट्टितगृहाणि । सामान्यतः शरणानि आपणा
पत्तनं तत्सत्प्रसिझपत्तनं तस्मापुसता विनिर्गता विविधैर्वर्णविधिहवाः । इत्यादिकाः भवनविधयो बास्तुप्रकारा बहुविकल्पा इ
धेरागैर्मनिष्ठरागादिभिः कवितास्तथैव ते नग्नका अपि तुमत्यन्वयः । कथं नूता इत्याह । विटङ्कः कपातपाली जानवृन्दो गवा-॥
गणाः। अनेकबहुविविधविरसा परिणतत्वेन वस्त्रविधिनोपपेता कसमूहः । नियूहः द्वारोपरितनपार्श्वविनिर्गतदारु अपवरका प्र.
इत्यादि । अत्र चाधिकारे जीवानिगमसूत्रादर्श क्वचित २ किंतीतः । चन्द्रशालिका शिरोगृहम् । एवं रूपानिर्विनक्तीभिः क
चिदधिकपदमपि दृश्यते । तत्तु वृत्ती व्याख्यातं स्वयं पर्यासोथिताः । तथैव भवनविधिनोपपेतास्ते गेहाकारा अपि दुमगणा
च्यमानमपि च नार्थप्रदमिति न लिखितम् ॥ तेन तत्संप्रदायादस्तिष्ठन्तीति । संबन्धः किं विशिष्टेन विधिनेत्याह । सुखेनारोह
वगन्तव्यं तमन्तरेण सम्यक् पाशुहेरपि कर्तुमशक्यत्वादिति णमुर्ध्वगमनं सुखेनावतारोऽधस्तादवतरणं यस्य स तथा । सु
उक्तं सुषमसुषमायां कल्पद्रुमस्वरूपम् ॥ खेन निष्क्रमणं निर्गमः प्रवेशश्च यत्र स तथा । कथमुक्तं स्व
(६)अथ तत्कालनाविमनुजस्वरूपं पृच्चन्नाह ॥ रूपमित्याह । दर्दरसोपानपतिकलितेन अत्र हेतौ तृतीया ।।
तीसे णं भंते ! समाए जरहे वासे मणआणं केरिसए । तथा प्रतिरिक्ते एकान्ते सुखो विहारोऽवस्थानशयनादिरूपो यत्रा आयारभावपमायार पएणत गाय
आयारभावपमोयारे पाणचे । गोयमा ? तेणं महुआ सुप्पस तथा । मनोऽनुकूलेनेति व्यक्तं शेषं प्राग्वत् ।।
शहिअकुम्मचारुचलणा जाव लक्खणवंजणगुणोपवेआ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org