________________
(१०६) श्रोसप्पिणी अभिधानराजेन्छः ।
अोसप्पिणी स्स होज णिनणेहिं सूयपुरिसेहिं संनिए चउकप्पसेअसिते ते चित्ररसा श्रपि द्रुमगणा अनेकबहुविविधविनसापरिणतेन इव उदणे कामसालिणिव्यत्तिए विपके सवप्फमिउविसय
भोजनविधिनोपपेताः इत्यादि प्राग्वत्। सगलसित्ते । अणेगसानणगसंजुत्ते अहवा पमिपुरमदन्नुव
अथाष्टमकल्पवृक्षस्वरूपमाह । क्खमे सुसक्खए वप्मगंधरसफरिसजुत्तबलविरिपरिणामे
तीसेणं समाए तत्य तत्य बहवे मणिअंगाणामं दुमगणा इंदिअबलपुष्टिविवरणे खुप्पिवासमहणे पहाणगुलका
पम्मत्ता । समणाउसो जहा से हारकहारवेट्टणयमनमकुंमदिअखंममच्छंडिघओवणीएव्वमोअगेसएहसमिइगन्ने हवे
लवासुत्तगहेमजालमणिजानकागजालगमृत्तनचिकमगज परमइट्ठगसंजुत्ते तहेव ते चित्तरसा वि दुगमणा ।
खुड्डयएकावलिकंठसुत्तगमगरिअउरत्यगेविजसोणिसुत्तगअणेगबहुविविहविस्मसा परिणयाए भोअणविहीए न
चूलामणिकएगतिनगपुप्फगसिद्धत्थयकरावालिससिसूरउववेत्रा कुसविकुसं जाव चिटुंतीति ।।
सहचकगतलभंगयतुमिश्र हत्थमालगहरिसयकेयूरवलयपतस्यां समायामित्यादियोजना प्राग्वत् । नवरं चित्रो मधुरा
संबअंगुलिज्जगवनक्खदीणारमालियाकंचिमहलकलावपदिभेदभिन्नत्वेनानेकप्रकार प्रास्वादयिनृणामाश्चर्यकारी वा यरगपारिहेरगपायजालघंटिआखिखिणिरयणीरुजालखुडिरसो येषां ते तथा । यथा तत्परमान्नपायसंभवेदिति संबन्धः । अवरणेऊरचलणमानिआ कणगणिगलमानिआ कंचकिंविशिष्टमिह ये सुगन्धाः प्रवरगन्धोपेताः समासान्तविधे
णमणिरयणनत्तिचित्ता तहेव ते मणिभंगा वि दुमगणा रनित्यत्वादत्रेदं रूपस्य समासान्तस्याभावो यथा सुरभिगन्धेन वारिणेति बराः प्रधाना दोषरहिताः क्षेत्रकालादिसामग्रीसंपा
अणेगा जाव नूसणविहीए उववेआ जाव चिटुंतीति । दितात्मलाभा इति भावः । कलमशाले शालिविशेषस्य तण्डु- तस्यां समायामित्यादि प्राग्वत् नवरं मणिमयानि प्रानरणाला निस्तुपितकणाः । यश्च विशिष्टं विशिष्टगवादिसंबन्धिनिरु- न्याधागधेयोपचारान्मणीनि तान्यव अङ्गानि अवयवा येषां ते पहतमिति पाकादिभिरविनाशितं दुग्धं तैराद्धं पक्कं परमक- मण्या भूषणसंपादका इत्यर्थः । यथा ते हारोऽष्टादशसरिका लमशालिभिः परमदुग्धेन च यथोचितमात्रेण केन निष्पादि- अर्धहारो नवसरिकः । वेष्टनकः कर्णाभरणविशेषः मुकुटकुएमतमित्यर्थः । तथा शारदं घृतं गुडखएडं मधु वा शर्करा परप- ले व्यक्ते वासुत्तगं हेमजावं सच्चिसुवर्णालङ्कार विशेषः । एवं र्यायं मेलितं यत्र तत्तथा तान्तस्य परनिपातः प्राकृतत्वात् । मणिजालककनकजालके अपि परं कनकजाकस्य हेमजालतो सुखादिदर्शनाद्वा । अत पवातिरसमुत्तमवर्णगन्धवत् । यथा | भेदो रूढिगम्यः । सूत्रं कण्ठैककककृतं सुवर्णसूत्रम् । उचितकवा रामश्चक्रवर्तिन श्रोदन इव भवेदित्यर्थः । निपुणैः सूपपुरुषैः टकानि योग्यवनयानि कुडकमङ्गलीयकविशेषः । एकावलीच सूपकारैः संशितो निष्पादितः चत्वारः कल्पा यत्र स चासो विचित्रमणिककृता एकसूत्रिका च कएमसूत्रं प्रसिहं मकरिकासेकश्च चतुष्कल्पसेकस्तेन सिक्कः रसवती शास्त्राभिज्ञा हिश्रो- मकराकार आभरणविशेषः । उरस्थं हृदयाजरणाशेषः । वेय दनेषु सौकुमार्योत्पादनाय सेकविषयांश्चतुरः कल्पान् विद- ग्रीवानरण विशेषः । अत्र सामान्यतो विवश्या त्रैवेयमिति जी धति । स च श्रोदनः किंविशिष्ट इत्याह । कलमशालिनिर्व- वानिगमवृत्त्यनुसारेणोक्तम् । अन्यथा हेमव्याकरणदावलङ्कारतितः कलमशालिमय इत्यर्थः । विपक्को विशिष्टपरिपाकमा- विवक्तायां वयकमिति स्यात् । पवमन्यत्रापि तत्तवृत्त्यनुसारण गतः सबाष्पानि बाष्पं मुञ्चन्ति । मृदृनि कोमलानि चतुष्कल्प- झेयं श्रोणिसूत्रकं कटिसूत्रकं चूमामणिनार्म सकलपरत्नसारो सेकादिना परिकम्मितत्वात् विशदानि सर्वथा तुषादिमलाप- नरामरेन्डमालिस्थायी । अमङ्गलमयप्रमुखदोषहृत् परममङ्गहगमात् । सकलानि पूर्णानि सिक्तानि यत्र स तथा । अनेकानि भृत् बालरणविशेषः । कनकतिलक ललाटाभरणं पुष्पकं पुप्पाशालनकानि पुष्पफलप्रभृतीनि प्रसिद्धानि तैः संयुक्तः अथवा कृतिलबाटाजरणं । सिकार्थकं सर्वपप्रमाणस्वर्णकणरचितसुवमोदक इव भवेदिति किं विशिष्ट इत्याह । परिपूर्णानि सम- र्णमणिमयं । कर्णपाली कर्णोपरितनविभागभूषणविशेषः। शशिस्तानि द्रव्याणि एलाप्रभृतीनि उपस्कृतानि नियुक्तानि यत्र त- सूर्यवृषनाः स्वर्णमयचन्द्रिकादिरूपा आनरण विशेषाः । चक्रकं तथा निष्टान्तस्य परामपातः सुखादिदर्शनात् । सुसंस्कृतो चक्राकारः शिरोजूषणविशेषः तनङ्गकं त्रुटिकानि च बाहानयथोक्तमात्राग्निपरितापादिना परमसंस्कारमुपनीतः वर्णगन्ध- रणानि अनयोर्विशेषस्तु आकारकृतः । हस्तमालकं हर्षकम रसस्पर्शाः सामादतिशायिनस्तैर्युक्ता बलवीर्यहतवश्व परि- । केयूरमङ्गदम् । पूर्वस्माचाकृतिकृतो विशेषः । वलयं कङ्कणम् ।प्रायणामा प्रायतिकाले यस्य स तथा । अतिशायिभिर्वर्णादिभिः म्ब मुंबनकम। अङ्गबीयकं मुफ्रिकावलकं रूढिगम्यम् । दीनारमा बलवीयहेतुपरिणामश्चोपेता इति भावः । तत्र बलं शारीरं विका सूर्यमालिका दीनाराद्याकृतिमाणिकमाझा । काञ्ची मेख. धीर्यमान्तरोत्साहः । तथा इन्द्रियाणां चक्षुरादीनां बलं स्वस्व. ला। कापा. स्त्रीकट्यानरणाविशेषाः विशेषश्चैषां रूढिगम्यः । विषयग्रहणपाटवं तस्य पुष्टिरतिशायी पोषस्तां वर्धयति । प्रतरकं वृत्तप्रतल आनरणविशेषः । पारिहार्य वक्षयविशेषः। नन्द्यादित्वादनः । तथा क्षुत्पिपासामथन इति व्यक्तम् । तथा पादेषु जालाकृतयो घण्टिका घोरेकाः। किङ्किण्यः कृयटिप्रधानः कथितो निष्पक्को गुडस्तादृशं वा खण्डं तादशी वा म- काः। रत्नोरुजावं रत्नमयम्। जङ्घयोः प्रलम्बमान संकलकं संभास्यण्डी खण्डशर्करा तादृशं वा घृतं तान्युपनीतानि योजि- व्यते। कुडिका वराणि नपुराणि व्यक्तानि चरणमालिका संस्थानतानि यस्मिन तथा निष्टान्तस्य परनिपातः सुखादिदर्शनात् । विशेषकृतपादाजरणम(लोके पागमा इति प्रसिकम् ) कनकनितथा श्लपणा सूक्ष्मा निर्वस्त्रगालितत्वेन समिता गोधूमचूर्णता गमः निगमाकारः पादाभरण विशेषः सौवर्णः (सनाव्यन्ते च भस्तन्मूलदलनिष्पन्न इति भावः । परम इष्टकमत्यन्तवल्लभं कमला इति प्रसिद्धाः) एतेषां मालिका श्रेणिः । अत्र च व्यातदुपयोगिद्रव्यं तेन संयुक्त एतद्व्यक्तिः संप्रदायगम्या । तथैव ख्यातव्यतिरिक्तं नूषणस्वरूपं बोकतो गम्यम् । ईत्यादिका नूष
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org