________________
( १०५) श्रभिधानराजेन्द्रः ।
प्रोसप्पिणी
स्ताभिः । ततः पदद्वयपद्यमीलनेन कर्मधारयः । तथा वितिमिराः करा यस्यासौ वितिमिरकरो निरन्धकारकिरणः स चासो सूरतस्य पाउन प्रसरस्तेन (चिलि प्रसृत उद्योतः आदि ति) देशीयपदमेतत् । दीप्यमानाभिरित्यर्थः । ज्वाला एव प्रखितं हासस्तेवाजिरामा रमणीयास्ताभिः भएप शोभमानम् । तथैव ते दीपशिखा अपि दुमगणा अनेकवहुवि विधविस्रसा परिणतेनोद्योतविधिनोपपेताः । यथा दीपशिखा रात्रौ गृहान्तरुद्योतन्ते दिवा गृहादौ तदेते दुमा इत्याशयः । एवं च वक्ष्यमाणयोतिषिकायो विशेषः कृतोऽपि नवतीति शेषं प्राग्यत् ॥
अथ पञ्चमकल्पवृकस्वरूपमाह ।
तीसे णं समाए तत्थ २ बहवे जोइसिया णामं दुमगला परचा | समणाउसो जहा से अवसरसूरमंझ पर्यंतडका सहस्सादिष्यंतार्थ जामिन मिश्रा
तो तत्ततवणिज्ज किंसुप्रासोत्र्य जपाकुसुमवियसि पुंजमल किरण जयाहंगुलरपणि गरवारेगरुना वहेप तेजोऽसि विमला अगवदुविविहवीससा परिया य उज्जो विहीए उववेया सुहसेसा मंदलेसा मंदयव. लेसा कूमा व डिआ अचोसमोगादाहिं साहि साए पढ़ाए तिप्पएसे सब समताओ हासतोअति पनासंति कुसुमं जाव चिट्ठतीति ।
अत्र व्याख्या । तस्यां समायां तत्थेत्यादि पूर्ववत् । ज्योतिषिका नाम दुमगणाः प्रकृता इत्यन्वययोजना । अन्वर्थस्त्वयं ज्योतीं
ज्योतिका देवास्त एव ज्योतिषिकाः । अत्र मन्तावरणस्वाइक्प्रत्ययः। उणादयो व्युत्पन्नानि नामानि इत्यव्युत्पत्तिपक्काश्रयणाकि सप्रत्ययान्तत्वानावादिकारलोपानावश्च संभाव्यते । जीवाभिगमवृत्ती ज्योतिषिका इति सरकारदर्शनात्तोषि प्रधानाप्रधानयोः प्रधानस्यैव ग्रहणं तेमात्र, ज्योतिषिकशब्देन सूर्यो गृह्यते तत्सदृशप्रकाशकारित्वने वृक्का श्राप ज्योतिषिकाः । ज्योति दिनेशयोरिति वचनात्। ज्योतिःशब्दः सूर्याको व द्विवाचक या स्वार्थादिकं किं विशिष्टा इत्याह । तथा ते अचिरेत्यादिना हुतवह इत्यन्तेन संबन्धः । श्रचिरोशतं शरत्सूर्यमएमलं यथा वा पतशुल्कासहस्रं प्रसिद्धं यथा वा दीप्यमाना विद्युत् यथा वा उद्गता ज्वाला यस्य स उपवस्तथा निधूम धूमरहितो ज्वहितो दोसो यो तपो दहनः सूत्रे पदोपन्यासव्यत्ययः प्राकृतत्वात् । ततः सर्वेषामेपां । एते च कथंभूता इत्याह । निततरमग्निसंयोगेन यतं शोधितं तप्तं च तपनीयं ये च किंशुकाशोकजपाकुसुमानां विकसितानां - ये च मणिरत्नकिरणाः । यश्च जात्यहिङ्गुल' पुजा कनिकरस्त ज्योतिरेकेणातिशयेन यथायोग्यं यतः प्रभया व रूपं स्वरूपं येषां ते तथा । ततः पूर्वपदेन विशेषणसमासः । सचैव ते ज्योतिषिका अपि मगणा अनेकविधविपरि
नोयोधिनोपेता यान्तीति नदि सूर्यम एक लादिव से प्रकाशकास्तर्नियम स्वादिमा अनियर सुखश्या सुखकारणांपा स्तथामन्द लेश्यस्तथा मन्दातपस्य जनितप्रकाशस्य लेश्या येषां ते तथा सूर्यनाद्यातपस्य तेजो यथा दुःसहं न तथा तेषामित्यर्थः ।
Jain Education International
ओसप्पिणी
तथा कूटानीय पर्वतादाद्वासीय स्थानस्थिताः स्थिरा ति समय क्षेत्र बहिर्वती ज्योतिष्का श्व तेऽवनासयन्तीति ज्ञावः । तथा अन्योऽन्यं परस्परं समवगाढाभिर्लेश्याभिः सहिता इति शेषः किमुक्तं नवति । यत्र विवक्तिज्योतिषिकाण्यतरुलेश्या अवगाढा तत्रान्यस्य लेश्या अवगाढा यत्रान्यतरुतल लेश्या श्रवगाढा तत्र चिवतितरुलेश्या अवगाढा इति "साए पजाए इत्यादि पभाए संतीत्यन्तं" सूत्रे विजयद्वारतोरणसंवन्धिर लकर एक कचर्णने व्याख्यातमिति । कुशविकुशेत्यादि पूर्ववत् । एषां च बहुव्यापी दीपशिखाप्रकाशापेक्षया प्रकाशो भवतीति पूर्वेच्यो विशेषः ।
अथ षष्टकल्पवृकस्वरूपमाह ।
तीसेणं समाए तत्य तस्थ बढ़वे चिरंगा शामं दुमगणा पत्ता | समणाउसो जहा से पेच्छाघरे विचित्ते रपे वरकुसुमदाममा लुजले जातमुकफजोवयारकलिए विरल्लिअविचित्तमल्ल सिरिसमुद्दप्पगन्भे गतिमवेष्टिमसंघाइमेण मलेण देवसिपिविभागरणं सवओो चैव समव पविरललवंत विप्पट्टपंचवणेहिं कुसुमदामेहि सोभमाणे वामाले कवग्गए थे दिप्यमाणे तत्र ते चि गंगा वि तुमगणा अगबहुविविधवीससा परिणामविहीए जवा कुसविकुसं जाव चितीति ।
तस्यां समायामित्यादि प्राग्वत् नवरं 'चित्संगा' इति चित्रस्यानेकप्रकारस्य विवकायाः प्राधान्यान्माल्यस्याङ्गं करणं तत्संपादकत्वात् वृक्का अपि चित्राङ्गाः । यथा तत्येागृहं विचित्रं नानाचित्रोतम एव रम्यं रमयति णां मनांसि इति बाहुलकारकर्त रियमस्य किं विशिष्टमित्याह वरकुसुमदाम्नां मालाः श्रेणयस्ताभिरुज्ज्वलं देदीप्यमानत्वात् । तथा भास्वान् विकसिततया मनोहरतया च देदीप्यमानो मुक्तो यः पुञ्जोपचारस्तेन कसित तथा विरक्षितानि तु विस्तारे इत्यस्य सोमस्तक तत् विरात्नेन विरहादेशे कृते प्रत्यये च विरतानि चिर श्रीकृतानि विचित्राणि यानि माध्यस्ति प्रथितपुष्पमालास्तेषां क श्री समुदयः शोनापकर्षस्तेन प्रमतीय परिपुष्टम तथा ग्रन्थितं यत्सूत्रेण ग्रन्थितं वेष्टितं यतः पुष्पमुकुटमिन्दोरुपर्युपरिखिराकृत्या मालास्थानं पूरितं लघुत्रेषु पुष्प निवेशेन पूर्वते संघातिमं यत्पुष्पं पुष्पेण परस्परं नालप्रवेशेन संयोज्यते ततः समाहारद्वन्द्वे पर्वविधेनाका परमदक्षेण क लावता विनागरचितेन विनक्तिपूर्वक कृत्येन यद्यत्र योग्यं ग्रन्थिवादित सर्वतः सम्प्रि स्वमानैस्तत्र प्रविरत्वं मनागप्य संहतत्वमात्रेण भवति ततो विप्रप्रतिपादनायाः पततः क मधारयः कुसुमदामनिः शोभमानं वनमाला वन्दनमाला वन्दनमालाकृता अग्रभागे यस्य तत्तथा । तथानृतं सद्दीप्यमानं तथैव चित्राङ्गा अपि नाम द्रुमगणाः । अनेकबहुविविधविन्नसा परिण तेन माल्य विधिनोपपेताः "कुसविकुसविसुकमूलादि " प्राग्वत् । अथ सप्तमकल्पवृकस्वरूपमाह ।
तीसेणं समाए तत्व तत्थ बहने चित्तरमा णाम दुमगणा पणत्ता समणाउसो जहा से सुगंधचरकमलसालि तंदुल विसिणिरुवदुकरके सारयपयगुलख ममहुमेलिए अरसे परमरमणे होज्जा उत्तमत्रगंधपंते । वा रणो चक्रवट्टि
For Private & Personal Use Only
www.jainelibrary.org