________________
अोसप्पिणी अभिधानराजेन्धः।
योसप्पिणी दगवारगविचित्तवट्टगमणिवट्टगसुत्तिवापीणया कंचणम-| न्त्री वीणा महती सप्ततन्त्रिका सा कच्छपीनारती वीणा। रिंगणिरयणनत्तिचित्ता भायणविही य बहुप्पगारा तहेव ते भिंगा |
सिगिका घjमाणवादित्रविशेषः । इति श्राविधिवृत्तौ पते क
थंनूता इति । तझं हस्तपुटं ताझाः कांस्यतालाश्च प्रतीताः पतैः वि दुमगणा। अणेगबहुविहवीससा परिणयाए भायणवि
सुसंप्रयुक्ताः सुष्तु अतिशयेन सम्यग्यथोक्तनीत्या प्रयुक्ताः सं. हीए उववेअफसोहिं पुस्मा विव विसंतीति ।
बद्धाःयद्याप हस्तपुटं न कश्चित्तूर्यविशेषः तथापि तमुत्थितशतस्यां समायां तत्रेत्यादि प्राग्वत् भृतं भरणं पूरणमित्यर्थः।। ब्दप्रतिकृतिः शब्दशब्दो बक्ष्यते । एतादृशा पातोद्यविधयस्यतत्राङ्गानि कारणानि न हि भरणक्रियाभरणीयं भाजनं वा भव- प्रकाराः निपुणं यथा जवन्ति एवं गन्धर्वसमये नाट्यसमये कुतीति तत्संपादकत्वात् । वृक्षा अपि भृताङ्गाः । प्राकृतत्वाच्च शलास्तैः स्पन्दिता व्यापारत इति नावः । पुनः किविशिष्टा . भिंगा उच्यन्ते। यथा सेवारको मरुदेशप्रसिझनामा मङ्गल्यघटः त्याह । त्रिषु आदिमध्यावसानेषु स्थानेषु करणेन क्रियया यघटको लघुर्घटः कलशो महाघटः कटकः प्रतीतः । थोक्तवादनक्रियया शुझा अवदाता न पुनरस्थानव्यापारणरूपदोकर्करी स एव सविशेषः । पादकाञ्चनिका पादधावन- षसशेनावि कलकताः तत्र त्रुटिताङ्गा अपि दुमगणास्तथैव तथा योग्या काञ्चनमयी पात्री उदको येनोदकं मुच्यते वार्ड्स- प्रकारेण नत्वन्यादृशेन । ततं वीणादिकं विततं पटहादिकं धनं नी लन्तिका यद्यपि नामकोशे करककर्करीवार्द्वानीनां न क. कांस्यतासादिकं सुषिरं वंशादिकमेतद्रूपेण सामान्यतश्चतुर्विधेन श्चिद्विशेषस्तथापीह संस्थानादिकृतो विशेषो लोकतोऽवसेय
आताद्यविधिनोपपेताः शेषं प्राग्वत् इति । इति सुप्रतिष्ठकः पुष्पपात्रविशेषः पारी स्नेहनाए; चषकः सु
अथ चतुर्थकल्पवृक्तस्वरूपमाह ॥ रापानपात्रं भृङ्गारः कनकासुकः शरको मदिरापात्रं पात्रीस्थले
तीसेणं समाए तत्थ तत्थ तहिं तहिं बहवे दीवसिहा णाप्रसिके दकवारको जलघटः विचित्राणि विविधचित्रोपेतानि वृत्तकानि नोजनक्कणोपयोगिघृतादिपात्राणि तान्येव मणिप्रधा
मं दुमगणा पम्पत्ता ? समणानसो जहा सेसं नाविसमनानि वृत्तकानि माणवृत्तकानि गुक्तिश्चन्दनाद्याधारजूता शेषा 'वि ए नवनिहिवश्णो दीविआचक्कबालविंदपभूयवादिपलित्तणाटूरकरोडिनल्लकचपलितावमददगवारग'०पीनकालोलतो विशि- हे धणिनजालिए तोमिरमद्दए कणगनिगरकुसुमिअपालिअत्त एसंप्रदायाद्वाऽवगम्याः काञ्चनमणिरत्नानां भक्तयो विच्चित्तय
गवणप्पगासे कंचणमणिरयाणविमनमहरिहतवणिज्जुज्जलस्तानिः चित्रा भाजनविधयो नाजनप्रकारा बहुप्रकारा पकैकस्मिन् विधाववान्तरानेकभेदनावात् । तथैवेति पूर्ववत् । ते भृ.
विचित्तदंमाहिं दीवियाहिं सहसा पन्जालिनस्सप्पिअनिताङ्गा अपि द्रुमगणा "अणेगेति" पूर्ववत् । भाजनविधिनोपपेताः | फतेअदिप्पंतविमलगहगणसमप्पहाहिं वितिपरकरमूरपफौः पूर्णा इव विकसन्ति । अयमर्थस्तेषां भाजनविधयः फ- सरिउज्जो अविसिाहिं जाबुज्जलपहसिअभिरामाहिं सोनानीव शोभन्ते । अथवा श्वशब्दस्य जिन्नक्रमेण योजना तेन
जमाणाहिं मोजमाणं तहेव ते दीवसिहा वि दुमगणा अणेफलैः पूर्णा भाजन विधिना वोपपन्ना दृश्यन्ते इति ॥
गबहुविविहवीससा परिणयाए उज्जोअविहीए उववेत्रा श्रथ तृतीयकल्पवृकस्वरूपमाह ॥ तीसेणं समाए तत्थ तत्थ तहिं तहिं बहवे तुडिअंगा
फोहिं पुस्मा कुसविकुसं जाव चिट्ठतित्ति ॥ णामं दुमगणा पामत्ता । समणानसो जहा से आलिंगमुई
तस्यां समायां दीपशिखा श्व दीपशिखास्तकार्यकारित्वात् ।
अन्यथा व्याघातकामधेन तत्राग्नेरभावात् दीपशिखानामप्यसंगपणवपमहदद्दरगकरडिडिमिमन्नाहोरंजकरिणयखरमुहि
भवात् । योजना प्राग्वत् । यथा तत्संध्यारूपो विरुक उपरि समुगुदसंखिअपिरलीवञ्चकपरिवाइणिवंसवोघोस विवंचिमह - मयवर्तित्वेन मन्दो रागस्तत्समये तदवसरे नवनिधिपतेश्चक्रवर्तितिकच्चविनिरिया तलतालकंसतालसुसंपनत्ता। आतोजवि न श्व-हस्वा दीपा दीपिकास्तासांचकवासं सर्वतः परिमएमनहीनिनणगंधचसमयकुसलेहिं फंदिया तिट्ठाणकरणसुका
रूपं वृन्दं कारगित्याह । प्रनूता नूयस्यः स्थूरा शिववर्तीया दशा
यस्य तत्तथा । पर्याप्तः परिपूर्णः स्नेहस्तैबादिरूपो यस्य तत्तथा। तहव ते तुमिअंगा वि दुमगणा | अणेगबहुविहवाससा परि
धणिअमित्यर्थमुज्वाबितमत एव तिमिरमर्दकम् । पुनः किं विगयाए ततविततघणमुसिराए आतोज्जविहीए नववा शिष्टमित्याह । कनकनिकरः सुवर्णराशिः कुसुमितं च तत् पारिजाफोहिं पुस्मा विव विसंटेति कुसचिकुसं जाव चिटुंतीति ।। तकवनं च पुपितसुरतरुविशेषवनं ततो द्वन्द्वस्तत्प्रकाशः प्रभा यथा ते पालिङ्गयो नाम यो वादकेन मुरज आसिङ्गन्ध वाद्यते हदि आकारो यस्य तत्तथा । एतावता समुदायविशेषणमुक्तमिदानी धृत्वा वाद्यते इत्यर्थः मृदङ्गोलघुमर्दनः पणवो नारामपटहोल.
समुदायसमुदायिनोः कथंचित् भेद इति ण्यापयन समुदायविघुपटहो वा पटहः स्पष्टः दर्दरकः यस्य चतुर्निश्चरणैरवस्थानं शेषणमेव विवक्षुः समुदायिविशेषणान्याह । लोकेऽपि वक्तारो भुवि सगाधो चौवनद्धोवाद्यविशेषः। करटी सुप्रसिद्धा। मिमः भवन्ति । यदि जन्ययात्रा महर्डिकजनैराकीणेति (कंचणेत्यादि) प्रथमप्रस्तावनासूचकः पणवविशेषः भम्भा ढक्का निःस्वनानि
कानिः शोभमानमिति संबन्धः। कथंनूताभिः दीपिकाभिरत पाह इति संप्रदायः होरम्भा महाढक्का महानिःस्वनानीन्यर्थः । कणि- काञ्चनमणिरत्नमालाविमलाः स्वानाविकागन्तुकमलरहितामता काचिद्वीणा खरमुखी काहबी मुकुन्दो मुरजविशेषो योऽ. हार्दा महोत्सवार्तः । तपनीयं सुवर्णविशेषस्तेनोज्यता दीप्ताः तिमीनं प्रायो वाद्यते । शक्विका लघुशङ्खरूपा तस्याः स्वरो म- विचित्रवर्णा दरामा यासां तास्तथा तानिः सहसा एककालं प्रनाक तीक्ष्णो भवति न तु शस्येवातिगम्भीर पिरलीवश्च- ज्वासिताश्च ता उत्सर्पिताश्च वर्तुत्सर्पणेन । तथा स्निग्धं मनोहर कौतृणरूपवाद्यविशेषो। परिवादिन। सप्ततन्त्री विणा घंशः प्रती- तेजो यासा तास्तथा दीप्यमानो रजन्यां भास्वान् विमलोऽत्र तः वेणुर्वेशविशेषः । सुघोषा वीणाविशेषः विपञ्चीतित- धूल्यायपगमेन ग्रहगणो ग्रहसमूहस्तेन समा प्रना यासां ता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org