________________
(१०३) योसप्पिणी अभिधानराजेन्द्रः ।
ओसाप्पिणी हिवासुअसुणिविचित्तअजितरसाहुणिरोगकसव्वोनअपु- जातिपरुन्नतल्लगसताउ खजूरमुट्ठिा सारकाविसायणसुपकप्फलसमिछिनो पिमिमजातपासादिश्राओ तीसे एणं समाए |
रेवा परसबरसुरावणगंधरसफरिसजुत्तवनविरिपरिणामामज
विही बहुप्पगारा तहेव ते मत्तंगा विदमगणा प्रणेगबहविविहजरहे वासे तत्थ तत्थ तहिं तहिं मत्तंगा णामं दुमगणा प
वीससा परिणया पमज्जविहीए उववेया फलहिं पुराणा वीसं एणत्ता । जहा से चंदप्पमा जाव छपपमिच्चमा चिट्ठति ।
दंति कुसविसुरुरुक्खमूला। यावरचन्नप्रतिच्छन्ना सिरीई आईएवं जाव अणिगणा णाम दुमगणा पएणत्ता ।
व उवसोभेमाणा २चितित्ति"। अत्र व्याख्या । "इदं च संकेततत्र तत्र प्रदेशे तस्य देशस्य तत्र तत्र प्रदेशे बहवोवनराजयः प्रा
वाक्यमपरेष्वपि व्याख्यास्यमानकल्पमद्रुमसूत्रेषु बोध्यम् चसाः हानेकजातीयानां वृक्काणांपतयो वनराजयःततः पूर्वोक्तसू
मस्येव प्रभा आकारो यस्याः सा चन्द्रप्रना। मणिशिलाकेव मज्योऽस्य जिन्नार्थतेति न पौनरुक्त्यं ताश्च कृष्णा कृष्णावभासा
णिशिबाकावरा च तत् साधुच वराचासो वारुणी चवरवारुणी इत्यादिविशेषेण जातं प्राग्वत् । यावन्मनोहारिण्यः। यावत्पदसं
तथा सुजातानां सुपरिपाकागतानां पुष्पाणां फलानां चोयस्य ग्रहश्चायं “णीलो नासाओ हरिप्राओ हरिश्रोभासाश्रो सीआरओ
गन्धव्यस्य यो निर्यासो रसस्तेन साराः । तथा बहूनां 5सीओजासाओ णिहायोणिछो भासाओतिव्याोतिब्बोनासा
व्याणामुपवृंहकाणां युक्तयो मीलनानि तासां संन्नारप्राभृत्यं येषु प्रो किण्दाओ किएहच्छायाओ णीलाओणीबच्चायाओ हरि
है तथा काले स्वस्वोचिते सन्धिस्तदङ्गभूतानां ब्याणां संधानंयामो हरिग्रच्छायामो सीआओ सीअच्छायाो णिहारो |
योजनमित्यर्थः तस्माज्जायन्ते इति कालसन्धिजा एवंविधाश्च णिकच्यायाओतिञ्चायो तिब्वच्चायाश्रो घणकमिअमच्छायाओ"
ते आसवाः । किमुक्तं भवति । पत्रादिवासकाव्यभेदात अनेक वाचनान्तरे " घणकमिकमगयाओ महामहणिकुरंबनूयाओ
प्रकारो ह्यासवः । पत्रासवादिरानननिर्दिष्टो भवतीति ततः रम्माओ" इति पतत्सूत्र प्राक् पद्मवरवेदिकावनवर्णनाधिकारे नि
पदद्वयपदद्वयमीलनेन विशेषण समासः। मधुमेरको मद्यविशखिसमपि यत्पुनर्लिखितं तदतिदेशदर्शितानां सूत्रे साकाद्द
को रिष्टा भरिष्टा रत्नवर्णानायाशास्त्रान्तरे जम्बूकफलफलिकेर्शितानां च वनवर्णकविशेषणपदानां विजागझापनार्थमिति
ति प्रसिद्धा दुग्धजातिःप्रास्वादतः क्षीरसदृशी प्रसन्ना सुराविसूत्रे कानिचिदेकदेशग्रहणेन कानिचित्सर्वग्रहणन कानिचि
शेषः । तल्लकोऽपि सुराविशेषः । शतायुर्नाम या शतवारं शोधिक्रमेण कानिचिदुत्क्रमेण साक्षाद्विखितानि सन्ति तेन मा |
ताऽपि स्वस्वरूपं न जहाति । सारशब्दस्य प्रत्येकं योजनात् नूद्वाचयितृणां व्यामोह ति सम्यक् पाउझापनाय वृत्तौ पुनर्मि
खजूरसारनिष्पन्न पासवविशेषः । सुपक्तः परिपाकागतो यः ख्यते । “ रयमत्तउप्पयकारेगभिंगारगकोमलगजीवं जीवगनंदी
क्षोदरस चरसस्तन्निष्पन्ना वरसुरा पते सर्वेऽपि मद्यविशेषाः। मुहकविपिंगलक्खगकारंडवचक्कयायकलहंससारसमणेगस
पूर्वकाले लोकप्रसिद्धा इदानीमपि शास्त्रान्तरतो लोकतो या उणगणमिदुणविभरिबाओ सदुणइअमहुरसरणादिआओ सं
यथास्वरूपं वेदितव्याः । कथंभूता एते मद्यविशेषा इत्याह य. पिभित्रदरिअभमरमहकरपहकरपरिसिंतमत्तप्पयकुसुमासव--
पेण न प्रस्तावादतिशायिना एवं गन्धेन रसेन स्पर्शन च सोसम हुरगुमगुमैतगुंजतदेशगामाओ (णाणाविह गुच्छत्ति) णा
युक्ताः सहिता बलहेतवो वीर्यपरिणामा येषां ते तथा बहवः णाविहगुच्छगुम्ममम्वगसोहियात्रोवावीपुक्खरिणीदीहि आसु
प्रकारा जातिभेदेन येषां ते बहुप्रकाराःतथैवेति पदभिन्नक्रमेण (असुअसुणित्ति)असुणिवेसे अरम्मजालघरय(मोविचित्तत्तिवि
योजनात् । तथा स्वरूपेणैव न त्वन्यादेशेन मद्यविधिना मद्यप्र. चित्तसुहकेउभूआप्रो (अभिमिति)अजितरपुष्फफलाओबाहि
कारेणोपपेतास्ते मत्ताङ्गा अपि द्रुमगणा इति भावः । अन्यथा रपत्तोबणायो पत्तेहि अपुप्फेहि अच्छस्पपरिचयाओ 'साहुत्ति'
दृष्टान्तयोजना न सम्यग् भवति । इति किंविशिष्टेन मद्यविधिसाहुफलामो (णिरोगकत्ति) णिरोगयामोसव्वाश्रओ अपुष्फफलस
नेत्याह । अनेको व्यक्तिभेदात् बहुप्रभूतं यथा स्यात्तथाविमिछात्रो (पिभिमत्ति ) पिंडिमनाहारिमं सुगंधिसुहसुरभिमणं विधो जातिभेदान्नानाप्रकारो जातिभेदतो नानाविध इति हरं च मयागं धब्युणि मुअंतील जाव पासादीआउ ४ इति । भावः । स च केनापि कल्पपालादिना निष्पादितोऽपि संभाव्याख्या प्राग्वत् नवरं ( रतमत्ताः) सुरतोन्मादिनो ये षट्प- व्यते तत श्राह विनसया स्वभावेन तथाविधक्षेत्रादिसामदाण जीवा इत्यादि । एवमेव हि सूत्रकाराः पदैकांशग्रहणतः। ग्रीविशेषजनिते परिणतो न पुनरीश्वरादिना निष्पादित इति । "एवं जाव तहेव इच्चाश्चमश्रो सेसं जहा इत्यादि'' पदानि- तत्र पदत्रयस्य पदद्वयपदद्वयमीलनेन कर्मधारयः । सूत्रे च व्यङ्गथैरिति देशैर्दर्शितविवक्वणाय वाच्याःसूत्रे लाघवं दर्शयन्ति। स्त्रीत्वनिर्देशः प्राकृतत्वात् । ते च मद्यविधिनोपपेता न तालायत उक्तं निशीथभाष्ये वोभशाद्देशे "कत्थ देसम्गहणं, कत्थर | दिवृक्षा इवाङ्करादिषु किं तु फलादिषु । तथा चाह । फलेषु नर्णति निरवसेसाई । उक्कमकमजुत्ता, कारणवसो निरुत्ताई" पूर्णाःमद्यविधिभिरिति गम्यम् । सप्तम्यर्थे तृतीया प्राकृतत्वात् । अथात्र वृक्वाधिकारात्कल्पद्रुमस्वरूपमाह (तीसणामत्यादि) यत् विष्यन्दन्ति स्रवन्ति सामर्थ्यात्तानेवानन्तरोदितान्मद्यतस्यां समायां भरते वर्षे तत्र तत्र देशे तस्मिन् तस्मिन् प्रदेशे विधीन् क्वचिद्विगसंतीति पाठः । तत्र विकसन्तीति व्याख्येमत्तं मदस्तस्याङ्गं कारण मदिरारूपं येषु ते मत्ताङ्गा नाम द्रुम- यम् । किपुक्तं भवति । तेषां फलानि परिपाकगतमद्यविधिभिः गणाः प्राप्ताः । कीदशास्ते इत्याह । यथा ते चन्प्रनादयो म- पूर्णानि स्फुटित्वारतान् मद्यविधीन्मुञ्चन्तीति भावः। शेषं तथैव घविधयो बहुप्रकाराः । सूत्रे चैकवचनं प्राकृतत्वात् । यावच्चन्न
अथ द्वितीयकल्पवृक्षजातिस्वरूपमाण्यातुमाह। प्रतिच्छन्नास्तिष्ठन्ति एवं यावद नग्ना नाम हुमगणाः प्रप्ता इति । तीसणं समाए तत्थ तत्य तहिं तहिं बहवे निगा णाम अत्र सर्वो यावच्चदान्यां सूचितो मत्ताङ्गादिद्रुमवर्णको जीवा
दुमगणा पणत्ता। ता समया सो जहा सेवारगघमगकल्लसभिगमोक्तानुसारण भावनीयः । स चायं " जहा से चंदप्पभा-| मणिसिलागवरसीधुवरवारुणिसुजायपत्तपुप्फफलचोणिज्जा ।
कमगककरिपायकांचणिउदंकबकणिसुपइवगविट्ठरपारीचससारबहुदवजुत्तिसंजारकाससंधिमासवामेहुमेरगरिट्ठाभयुद्ध-|
सकग्निंगारकरोमिसरगपरगपत्तीथालणगचबलिअअवमद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org