________________
प्रोसप्पिणी अभिधानराजेन्द्रः।
अोसप्पिणी ति सौहृतं सौनन्दं नाम कीकृतमुस्वाकृतिकाष्ठं तच्च मध्ये तनु नीयप्रस्तुतविशेषणस्य विशेष्यदर्शनात् । रत्त.तलावरुणावउनयोःपावयोवृहत् । अथवा संहृतं संक्तिप्तमध्यं सौनन्दं रामायुधं | धोभागे उपचितावुन्नतौ औपयिकी वोचितौ अवपतितौ वा मुसलविशेष एव मुसले सामान्यतः । दर्पणशब्देनेहावयवे स- क्रमेण हीयमानोपचयौ मृदुलौ मांसलौ सुजाताविति पदत्रयं मुदायोपचारादर्पणं गएडो गृह्यते । तथा निगरितं सारीकृतं व- प्राग्वत् । प्रशस्यलक्षणो अच्छिद्रजालौ अविरलाङ्गुलिसमुरकनकं तस्य सरुः खगादिमुष्टिस्तैः सदृशं तेशमिवेत्यर्थः । । दायी पाणी हस्तौ येषां ते तशा । “पीवरकोमलवरद्गुलीश्रा" तथा वरवजस्येव सौधयेन्द्रायुधस्येव कामो, वलितो वलयः इति व्यक्तम् । श्राताम्रा ईषद्रक्ताः तलीनाः प्रतलाः शुचयः पसंजाता अस्थति वलितो बनित्रयोपतो मध्यो मध्यभागो येषां वित्राः सचिरा मनोज्ञाः स्निग्धा अरूक्षा नखा येषां ते तथा नखते तथा । ऊपस्येवानन्तरोक्तस्येवोदरं येषां ते तथा । शुचीनि प
शब्दे द्विर्भावस्तु प्राग्वत् । चन्छ इव चन्द्राकारा पाणिरेखा वित्राणि निरुपलेपानीति भावः करणनि चक्षुरादीनीनिया- येषां ते तथा! एवमन्यान्यपि त्रीणि पदानि " दिसासोवत्थिणि येते तथा । अत्र च “पम्इविअमणाभा" इति पदं कचि
अत्ति" दिकसौवस्तिको दिकप्रोक्षकः दिकप्रधानः स्वस्तिको द्वाचनान्तो प्रसिकमपि नत्तरपदेन मा पुनरुक्तानासो नूयादि
दक्षिणावर्तः स्वस्तिक इत्यन्ये स पाणी रेखा येषां ते तथा । लिन व्याख्यातम् । गङ्गाया आवर्तकः पयसां नमः स श्व प्रदक्कि- एतदेवानन्त रोक्नविशेषणपञ्चकं तत् प्रशस्तता प्रकर्षप्रतिपादणावर्ता न तु वामावर्ताः तरङ्गा श्व तरङ्गास्तिस्त्रो वलयस्तानिः | नाय संग्रहवचनेनाह । "चंदसूरेति" गतार्थम् । ननु इयन्त्येव नहरा नुना रविकिरणैस्तरुणैरभिनवबोधितमुक्तिीकृतं सत्
लक्षणानि तेषां शरीरस्थानात्याह । अनेकैः प्रभूतै वरैः प्रधानअकोशायमानं विकचीजवदित्यर्थः । पनं तद्गम्भीरा विकटा लक्षणैरुत्तमाः प्रशंसास्पदीभूताः शुचयः पवित्रा रचिताः स्वविशाला नाभिर्येषां ते तथा ।विशेषणस्य परनिपातः प्राग्वत् । कर्मणा निष्पादिताः पाणिरेखा येषां ते तथा । वरमहिपः प्रअस्माश निर्देशादनाम्न्यपि समासान्तः । बाजुका अवका समा
धानसैरिभैः । वगहो वनशूकरः। सिंहः केसरी शार्दूलो व्याघ्रः न कापि दन्तुग संहिता संततिरूपेण स्थितानत्वपान्तरालव्यव- वृषभो गौः नागवरः प्रधानगजः एपामिव परिपूर्णः स्वप्रमाचिन्ना सुजाता सुजन्मा न तु कालादिवैगुण्यतो दुर्जन्मा । श्रत नाहीनो विपुलो विस्तीर्णः स्कन्धांगदेशो येषां ते तथा । पव जात्या प्रधाना तन्वी न तु स्थूबा कृष्णा न तु मर्कटवर्णा । चतुरङ्गलं स्वाङ्गापेक्षया चतुरङ्गलप्रमितं सुष्टु शोभनं प्रमाण स्निग्धा चिकणा आदया दर्शनपथमुपगता सती पुनः पुनराका- यस्याः सा तथा । कम्खुवरसदशा कृन्नतया वलित्रययोगेन च सणीया। उक्तमेव विशेषणद्वारेण समर्थयते (समहत्ति) सबवणि- प्रधानशङ्खसंनिभा ग्रीवा येषां ते तथा । विवेकविलासे तु मा अत यादेया सुकुमाग मृई। अतिकोमवारमणीया रम्या रोम- प्रतिमाया एकादशाङ्कस्थानसंख्यायां चतुःपञ्च चतुर्वह्नि, इति राजियेषां ते तथा । सम्यक् अधोऽधः क्रमेण नते पार्थे येषां श्लोके ग्रीवायारूयकुलमानमिति । मांसलं पुटं तथा संस्थितं ते तथा । संगते देहप्रमाणोचिते पार्श्वे येषां ते तथा । अत एव संस्थानं तेन प्रशस्तसंकुचितं कमलाकारत्वात् । शार्दूलस्येव सुन्दरपार्थाः सुजातपा ति पदद्वयं व्यक्तम् । तथा मिते प- व्याघ्रस्येव विपुलं विस्तीर्ण हनुकं येषां ते अवस्थितान्यवर्द्धिरिमिते मात्रिके मात्रोपेते । एकार्यपदद्वययोगादतीवमात्रान्विते- पणूनि सुविभक्तानि परस्परं शोभमानविभागानि । न तु पुननोचितप्रमाणे अन्यूनाधिके पीने उपचिते रतिदे पायें येषां ते मरुजाताभीरस्येव व्यादानमात्रलक्षवदनविवरस्य कूर्चकेशतथा । अविद्यमानं मांसलत्वेनानुपलक्ष्यमाणं करण्मुकं पृष्ठवं- पुजा इव पुजीभूतानि चित्राणि अतिरम्यतयादतानि श्मश्रुणि शास्थिकं यस्य देहस्य सोऽकरण्मुकः । अत्राल्पत्वेनानाववि- कूर्चकेशा येषां ते तथा श्मश्रूणामभावे पराढभावे प्रतिपत्तिः । घकणातू पवं निर्देशः । अनुदराकन्येत्यादिवत् । अथवा अकर- हीयमानत्वे चेन्द्रलुप्तिकत्ववार्द्धकप्रतिपत्तिः। वर्धमानत्वे च संएकमेवेति व्याख्येयं कनक.स्येव रुचको रुचिर्यस्य सः। निर्म- स्कारकजनाभावामहनभूतानि तानि स्युरित्यवस्थितत्वम् । 'उनः स्वाभाविकागन्तुकमवरहितः । सुजातो वीजाधानादारज्य अचिपत्ति' परिकार्मतं पच्छिलारूपं प्रवालं अायतविद्रुमखामजन्मदोषरहितः । निरुपज्यो ज्वरादिदंशाधुपवरहितः । एवं- मित्यर्थः। न तु मणिकादिरूपं तस्यैतदुपमानानुपपत्तेः। विम्बफविधो यो देहस्तद्धारयन्तीत्येवंशीवास्तथा कनकशिनातनव- लं पक्कगोहलाफलं तयोः संनिभो रक्ततयोन्नतमध्यतया अधरो दुवयं प्रशस्तं समतलविषममुपचितं मांसलं विस्तीर्णमूर्धा- ठोऽधस्तनो दन्तच्छदो येषां ते तथा पाएरं यच्छशिशकलं धोपेकया पृयुवं दकिणोत्तरतो वक्त नरो येषां ते तथा । श्रीव- चन्द्रमण्डलखण्डमकलङ्कः चन्द्रमण्डलभाग इत्यर्थः । विमलारसो बाचनविशेषः तेनाङ्कितं वक्को येषां ते । युगसंनिभौ वृत्तत्वे नां मध्ये निर्मलश्च यः शङ्खो गोक्षीरफेनश्च प्रतीतः। कुन्दं च कुन्दनायतस्वेन च यूपतुल्योपनीतौ मांसलो रतिदौ पश्यतां सुनगौ कुसुमन्दकरजश्व वाताहतजल करणः । मृणालिका च पमिनीमूपीधरप्रकोष्ठकावकशकलाचिकौ तथा । संस्थिताः संस्थानवि- लं तद्वद्धवला दन्तश्रेणिर्दशनपनियेषां ते तथा । अखण्डदन्ताः शेषवन्तः सुश्लिाः सुघना विशिष्टाः प्रधानाः घना निबिझाः स्थिरा परिपूर्णदशनाः अस्फुटितदन्ताः अजर्जरदन्ताः अत एव सुजा. नातिश्लथाः ।सुबका स्नायुनिः सु नद्धाःसंधयोऽस्थिसंधाना तदन्ताः जन्मदोषरहितदन्ता अविरलदन्ता निरन्तरालदन्ता नि ययोस्ती तथा पुरवरपरिघव-महानगरागलावर्तिनी वृत्तौ नु- एकाकारा दन्तश्रेणियेषां ते तथा। त श्व परस्परानुपन्तक्ष्यमाणजी येषां ते तथा । ततः पदद्वयमीलनेन कर्मधारयः पुनर्वाहुमेवा- दन्तविभागत्यात अनेके छात्रिंशद्दन्ता येषां ते तथा । एवं नाम यामतोविशिनष्टि । नुजगेश्वरो भुजगराजस्तस्य विपुलो योनागः तेऽविरबदन्ता यथा अनेकदन्ता अपि सन्तः एकाकारपतय श्व शरीरं तथा आदीयते। द्वारस्थगनार्थ गृह्यत इत्यादानः स चा- सत्यन्त इति नायः । हुतवहनामिना निर्मातं निर्दग्धं सत् धात सौ परिघोऽर्गला"उच्छूढत्ति" स्वस्थानादवक्षिप्तो निष्कासितो शोधितमसंतप्तं सतापं तपनीयं सुवर्णविशेषस्तक्ततसं लोहिद्वारपृष्ठभागे दत्त इत्यर्थः । विशेषणव्यस्तता चार्घत्वात् । ततः तरूपं तालु च काकुदं जिह्वा च रसना येषां ते तथा । गरुम्स्येव पूर्वपदेन कर्मधारयः तद्वद्दीधौं बाहू येषां ते तथा । न चात्रा-1 पकिराजस्येव यथा दीर्घा ऋज्वी सरसा तुङ्गा उन्नता न तु मुझन-तरोक्तविशेषणेन पौनरुक्त्यमाशङ्कनीयम् । अत्रा यामतादर्श- बाजातीयस्येव चिपिटा नासा नासिका येषां ते तथा । अबदा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org