________________
(१२३४०) अभिधानराजेन्द्रः |
चेश्य दिति मिश्रा स्यात् सोपेन एकशेपात्तमा तब मतं दमयं पक्षत्रयप्रतिपादकं कथं न लुम्पति ?, "स्वशस्त्रं सोपघाताय " इति न्यायस्तवापन्न इति भावः ॥ ८५ ॥ तृतीयपद्ममधिकृत्याह नदीतरणादौ वादिप्रसङ्गं समाधतेarat धर्मगतः क्रियेतरगतेत्यत्रापि भने कथं मित्वं तमेव मुनयोजावानुरोधाद्विदुः । अस्थाईत्यतिमार्चनं कृतां न स्पृश्यमानः पुनतिमिवाग्रहाचिलधियां पापेन संचयते ।। ८६ ।। भावो धर्मगतः किपेतरगता इत्यत्रापि तृतीयान्ये भमित्वं यमाभावानुरोमेन दुष्टभावपूर्व
9
निषेधादिति दिन
कायाविहितकिया अपि प्रत्यवाय स्पेन निवादीनां निग्रॅन्थरूपस्य दुरन्तसंसारहेतुखेनाधर्मत्वम् । "इ चेपादिम, जाजरामरणवस संसार . यति निरूपेण ॥१॥ इत्यादिनावख्यापित नियतोत्सूत्रप्ररूपकाणामेव तत्फलं,निर्मन्थरूपेण इत्यत्रोपलक्षणे तृतीये ति नाशङ्कनीयम, चरममै बेयकपर्यन्त फल होता निहवकामुपगतापारस्यैवात्र दृष्टिपदार्थत्वात् निन्यरूपेणेत्य चान्येन नमि विदभेदादिपराद्यनुष्ठानानामधर्मत्वेनैव बहु यो धर्ममतो ना प्रकृत सं भवतीत्यत्राह भक्त्येति प मार्चनं कृताः पापेन स्पृश्यमानः संयते।यतिरेक हान्तमाह-किमिय प्रदाविलधियाम् अभिनिवेशमसीमसबु कीनां चितमिव तद्यथा पापेन स्पृश्यमानं संलक्ष्यते, तथा न भक्तिकृतां भावइति योजना अर्थ पुष्पापमईयामि ततः प्रतिमां पूज यामि इति भावः पापस्पृष्टो लक्ष्यत एवेति वेता, नदीजलजीवापयामि ततो नद्यामुखीय विहारं कुर्वे, इति साधोरपि बुधः कृतानुपतिकेनोद्देश्यत्वा स्यविषयतासाम्यत्वास्यविषयता यतमानस्य न निषिरुरूपाऽवस्थितेति चेत तुल्यमेतदुभयोरपीति किमप्रेडितेन ॥ ८६ ॥
"
तुरीयं विकल्पमपाकुर्वन्नाह
"
धर्मागते क्रिये च युगपत्तो विरोधं मिथो नाऽप्येते प्रकृतस्थले कचिदतस्तुर्योऽपि नगो वृथा । शुकशुद्ध उदाहृतो विधिना योगोऽर्चनाद्याश्रयः, सोऽप्येको व्यवहारदर्शनमतो नैव द्वयोर्मिश्रणात् ॥ 09 ॥ ( धर्माधर्मगते इति ) धर्माधर्मगते च क्रिये युगपद्विरोधतः निविपयक्रियाद्वयस्यैक कालावच्छेदेने कशनवस्थाननियमात् । "भिनास निसिद्धं किरिया" इति वचनात प्रकृतेऽसोदिया-नाये धर्माधर्मग
यस्तस्थानेचितः कारणात तुर्थोऽपि न वृथा मिश्रप कसमर्थनाय मृषोपन्यासः। शुद्धाशुको योगः शास्त्रोक्त एवेति, तत्र पादित्यविधि
जिनादि निधितं योग दातः सोऽपि स्वयदारदर्शनमः एक अंशे भ्रमप्रमादरूपे कानव शाविषयमनुषयोः काशुद्धयोयोगयोर्मियो विरोधादेवेति इसो जिला, शुकाविष यत्वं च योगाभिव्यापारानुबन्धिविषयतानयेन स्वतो योगस्य निर्विषत्वादिति सव्यम ७ ॥
Jain Education International
9
नियतस्तु युद्धायोगो नास्येवेत्याहजावजन्यतया द्विधा परिणतिप्रस्पन्दरूपा स्मृताः, योगास्तत्र तृतीयराश्यकथनादायेषु नो मिश्रता । नैवान्त्येष्वपि निश्रयादिति विषोद्वारः कथं ते भ्रमो निष्पीता कितु न क्षमाश्रमणगीः समाप्यसिन्धोः सुधा-fo (भाषेत्यादि) परिणतिप्रस्पन्दनक्षण योगा प्रावरून्यतया द्विधा स्मृताः तत्राद्येषु प्रायोगे मेस्मा तृती पराशेरकवनात् नान्यपशुभावीति द्विविधान्येवाप्यवसाय स्थाना न्युक्तानि, न तु तृतीयोऽपि राशिरिति । अन्त्येषु रूज्य योगेष्वपि नियात नैव मिश्रा, तन्मते व्ययोगे मिश्राणामभावात् । तद्माघाम्बे शुभाशुभाम्यतरस्येव पयोगबारे णापि तथा व्यवहरणात् । अत एवाशोकप्रधानं वनमशोकचनमिति विवकया मिश्रभाषापत्तिः। कथं तर्हि श्रुतभावभाषायां तृतीयस्यापरिगणनं भावनानाषायां तुमेति चेत एकत्र निश्वयनयेन धर्मिणोऽर्पणादन्यत्र व्यवहारनयेनेति गृहाण। सर्वत्र निश्चयनयेन धर्म्यर्पणे तु भाषायां द्वावेव जेदो. न चत्वारः । ६दमेव भाषारहस्ये "सा चउविह त्ति ववडा-रनयाल पाणं सचामु चिनासाहि थिय हंदि निष्॥२॥ चि। एवं विशदीकृतेऽर्थे भ्रान्तोक्त्या कथं व्यामोहः कार्य प्रत्याहइत्येवं कथं समोप्रयोगो विपद्वारा किसा यद्विशेषावश्यकं तदेव सिन्धुः समुदस्तस्य सुधाऽमृतं समाश्र मी:- जिनद्वगणिभ्रमणपाणी न निष्पीलाई अन्यथा मोबि पोद्वारो न स्यादेव, अम्रत्याकारस्य किं तु कुमतिपरिगृहीत भुताऽऽनासविषयः, तस्यैवेदं चित्रसितमिति संभावयामः॥८८॥ कि संकीर्णकर्मकपफलाभावादपि संकीर्णयोगो नास्तीति
चेय
व्यस्तवे मिश्रपको कमोदि लताविस्तारा मिश्रत्वे खलु योगभावविधया कुत्रापि कृत्ये भवेम्मिश्रं कर्म न बध्यते च शव तरसे क्रमात्स्यात्परम् । तत् धव्यस्तवमिश्रतां मवदता किं तस्य वाच्यं फलं स्वयुदग्राहितमूढपर्षदि मदान्मूर्द्धानान्ता ॥ ८ ॥ ( मिश्रत्वे इति) खल्विति निश्चये कुत्रापि कृत्ये योगनाववियामिमाफीमा मिश्रं कर्म प्रवे तत्तु बन्धतो नास्ति इत्याह-न बध्यते च शवलमिति, शबलं मिश्र कर्मन मिश्रमोहनीयं सिर्फ पर के
,
For Private & Personal Use Only
,
मत्स्यात् तस्मादयस्तमित प्रया तस्य व्यस्तवस्य फलं बैध्यमानं कर्म शुभ भाववन्न भवति, श्र ननुरूपत्वात्, मिश्रं च बध्यमानमभ्युपगच्छता कृतान्तः कुप्पेदिस्वत्र तृणमेव स्वयं स्वया करोग. स्वेता - ढा तेषां पदि मदाद् बुद्धिगीरवान्नं शिरसमान्यता कम्पयता, अनुभावो महस्य व्याधेरेव पर्यवसान इति जानीहि । अत्रेयमुनाष्यवाणी कुमपाशपाते
!
66
न य साहारणरूवं, कम्मं तक्कारणाभावा । " न च साधारणरूपं संकीर्णस्वभावं पुण्यपापात्मकमेकं कमति तस्यैतस्य कर्मणः कारणानात् । अत्र प्रयोगःनास्ति संकीर्णोभवरूपं कर्म अभायमानैवंविधिकारावाबन्ध्यादिति ।
तोरसित परिहरणा"का जोग सिमितं, सुभोऽसुनो वास पगसमयस्मि ।
.www.jainelibrary.org