________________
चेइय
चेइय
(१२४ए)
अनिधानराजेन्द्रः। होज्ज ग उभयस्यो, कम्मं पितो तयणुरूबं" ॥१३४॥ श्यरेवरभावं वा, सम्मामिच्छा न च गहणे"१६३॥ मिथ्यात्वाविरतिप्रमादकषाययोगा बन्धहेतव इति पर्यन्ते वेति अथ या, एतदद्यापि संभाव्यते, यत्पूर्व गृहीतं पूर्व य योगानिधात सर्वत्र कर्मबन्धहेतुत्वस्य योगाधिनाभावात, यो.
मिथ्यात्वनवणं कर्म परिणामवशात् पुअत्रयं कुर्वन्मिश्रतां गानामेव बन्धदेतृत्वमिति कर्मयोगनिमित्तमित्युच्यते । स च
सम्यमिथ्यात्वपुञ्जरूपसां नयेत्प्रापयेदिति, इतरतरनावं वा मनोवाकायात्मको योग पकस्मिन्समये शुभोशुनो वा भवेत,
नयेत सम्यक्त्वं मिथ्यात्वं चेति । इदमुक्तं भवति-पूर्ववकान् नतूभयरूपोऽतः कारणानुरूपत्वात कार्यस्य काऽपि तदनुरूपं
मिथ्यात्वपुमान् विशुद्धपरिणामः संशोधयित्वा सम्यक्त्वशुभ पुण्यरूपं, भाभं वा पापरूपं बध्यते, न तु संकीर्णस्वभा
स्पतां नये, भविशुरूपरिणामस्तु रसमुत्कर्ष नीत्वा सम्यक्त्ववमुभयरूपमेकदैव बभ्यत इति ॥१६३५॥
पुमनास्मिथ्यात्वपुज्जे संक्रमय्य मिथ्यात्वरूपतां नयेदिति पूर्वप्रेरकः प्राह
गृहीतस्य सत्तापर्तिनः कर्मण इदं कुर्यात् । ग्रहणकाले "नणु मणबहकायमगा, सुभासभा वि समयम्मि दासंति। ।
पुनर्न मिश्रं पुण्यपापरूपतया संकीर्णस्वनायकर्म पध्नाति,नापादवम्मि मीसनावो, हवेज्ज प न भावकरणम्मि" ॥१९३६।। ।
तरदितररूपतां नयतीति ॥१९३०॥ ननु मनोवाकाययोगाः शुभा अशुजाश्च, मिश्रा इत्यर्थः ।
सम्यक्त्वं मिथ्यात्वे संक्रमय्य मिथ्यात्वरूपता नपतीत्युएकस्मिन्समये दृश्यन्ते, तत्कथमुच्यते-" सहो असुदोषा स कम्, ततः संक्रमविधिमेव संक्षेपतो दर्शतिएगसमयाम्म ति" ? । तथादि-किञ्चिदविधिना दानादिकं "मोत्तूण पाउयं खलु, दसणमोहं चरित्तमोहं च। वितरणं चिन्तयतः शुभाशुभो मनोयोगः, तथा किमप्यविधि
सेसाणं पयमीणं, उत्तरविहिसंकमो भग्जो" ॥१९३६॥ नैव दानादिधर्ममुपदिशतः शुभाशुभो वाग्योगः, तया किम
वह कानाधरणादिमूलप्रकृतीनामन्योन्यं संक्रमः कदापि न भ. व्यविधिनैव जिनपूजावन्दनादिकायचेष्टां कुर्वतः शुभाशुजः
बत्येष, उत्तरप्रकृतीनां तु निजनिजमूनप्रकृत्यनिधानां परस्परं काययोगति। तदेतदयुक्तम् । कुत इत्याह-"दव्वम्मि" इत्यादि।
संक्रमो भवति। तत्र चायं विधिः-" मोतूण पाउयं" इत्यादि। श्दमुक्तं भवति-इह विविधो योगो-न्यतो जावतश्च। तत्रम
"मानयं" इति जातिप्रधानो निर्देश इति बहुवचनमत्र कटनोवाकाययोगप्रर्वतकानि द्रव्याणि, मनोवाकायपरिस्पन्दात्मको
न्यम,चत्वार्यापि मुक्त्वेति । एकस्या मायुर्लकणाया निजमूलयोगश्च अध्ययोगः,यस्त्वेतदुनयरूपयोगहेतुरभ्यवसायः स भा.
प्रकृतेरभिन्नानामपि चतुर्णामायुषामन्योऽन्यं संक्रमो न भव. वयोगः, तत्र शुजाशुज़रूपाणां यथोक्तचिन्तादेशनाकायचेष्टानां
तीति तर्जनम् । तथा दर्शनमोहं चारित्रमोई व मुफ्त्या, प्रवत्तके द्रव्ययोगे द्विविधेऽपि व्यवहारमयदर्शनविवकामात्रेण
एकस्या मोहनीयलक्षणायाः स्वमलप्रकृतेरनिन्नयोरपि दर्शप्रवेदपि शुभाशुनत्वनको मिश्रभावः, न तु मनोबाकाययोग
नमोहचारित्रमोहयोरन्योऽन्यं संक्रमो न भवतीत्यर्थः। उक्त. निबन्धनाभ्यवसायरूपे जावकरणे भावात्मके योगे,अयमविप्राय:- |
शेषाणां तु प्रकृतीनां,कथम्भूतानामित्याह-"उत्तरबिहि सि"। कव्ययोगो व्यवहारनयदर्शनेन शुभाशुभम्पोऽपि भ्यते, निश्च
विधयो भेदा,उत्तरेच ते विधयश्चोत्तरविधय उत्तरदातदयनयेन तु सोऽपि शुभोऽशुनो वा केवलः समस्ति, यथोक्त
भूतानाम जसरप्रकृतिरूपाणामिति तात्पर्यम्। किमित्याह-संक्रचिन्तादेशनादिप्रवर्तकाव्ययोगानामपि शुभागुजरूपमिश्राणां
मोजाज्यो भजनीयः। भजना चैवंद्रटन्या-याःकिल ज्ञानावरणपतन्मतेनाजावात् , मनोवाकाययोगनिवन्धनाभ्यवसायरूपेतु भा.
कदर्शनावरणनघककपायषोमशकमिथ्यात्वनयजुगुप्सातैजपकरणे भावयोगे, शुभाशुनरूपो मिश्रनावो नास्ति, निश्चय
सफार्मणवर्णादिचतुष्कागुरुलघूपघातनिर्माणान्तरायपश्चकमक्षनयदर्शनस्यैवागमेऽत्र विवक्षितत्वात् । न हि अनान्यशुनानि
णाः सप्तचत्वारिंशत् ध्रुवबन्धिन्य उत्तरप्रकृतयः,तासां निजैकम्चाऽध्यवसायस्थानानि मुक्त्वा शुभाशुभाभ्यवसायस्वानरूपस्तु.
सप्रकृत्यन्निनानामन्योन्यं संक्रमः सदैव भवति। तद्यथा-कानाव. तीयो राशिरागमे कचिदपीप्यते, येनाध्यबसायरूपेषु भावयोगे.
रणपञ्चकान्तर्वर्तिनि मतिज्ञानावरणे श्रुतकानावरणादीनि,तेवघु गुभाशुभत्वं स्यादिति जावः । तस्माद्भावयोगे एकसिमन्समये
पि मतिज्ञानाचरणं संक्रामतीत्यादि। यास्तु शेषा अध्रुवबन्धिन्य. शुभोऽशुभो वा भवति, नतु मिश्रः। ततः कर्मापि तत्प्रत्ययं
स्तासां निजैकमयप्रकृत्यभेदवर्तिनीनामपि वध्यमालायामवभ्यपृथक पुण्यरूपं पाप वा बध्यते, न तु मिश्ररूपमिति
मानाः संक्रामन्ति, न त्ववध्यमानायां वध्यमाना यथा साते स्थितम् ॥ १९३६॥
बध्यमानेऽसातमवध्यमानं संक्रामति, नत बध्यमानमयध्यमाने, एतदेव समर्पयत्राह
इत्यादि वाध्यमित्येष प्रकृतिसंक्रमे विधिः, शेषस्तु प्रदेशादिसं"माण सुभमसुनं था, न मीसंजच झाणविरमम्मि । कमविधिः "मूलप्रकृत्यभिन्नासु, वेद्यमानासु संक्रमः । भवति" सेसा महाऽसुहा था, मुहमसुई वा तमो कम्म" ॥१९३७॥ इत्यादिना स्थानान्तरादबसेयमित्यवं प्रसङ्गेनेति ॥१३॥ ध्यानं यस्मादागमे एकदा धर्मशक्कभ्यानात्मकं शुजम, भारी- ननु मिश्रयोगाभ्यवसायाभावाद् मा भूम्मिमप्रकृतिबन्धापत्तिः, सात्मकमशुभं वा निर्दिछ, न तु शुभाशुन्नात्मकं, यस्माच्च ध्या- तथापि व्यायवादन्ततो ध्रुवबन्धि पापमपि फलमबजंनी. नोपरमेऽपि लेश्या तेजसप्रिमुखा शुजा, कापोतीप्रमुखा चम. यमिति चेत् । न । ध्रुवबन्धित्वादेव तस्यातत्प्रत्ययत्वात् । अशुभा एकदा प्रोक्ता, न तु शुभाशुजरूपाः ध्यानलेड्यात्मकाच न्यथाऽतिप्रसाद प्रदणसमय पव गुणावयाभ्यां कर्मणि शुभावयोगाः, ततस्तेऽप्येकदा शुना अगुभा या भवम्ति, न तु भत्वस्याशुभत्वस्य रसाद्यपेकया जननात्। मिश्राः । ततो भावयोगनिमित्तं कर्माऽप्येकदा पुण्यात्मकं शुभं
तदाहबध्यते, पापात्मकमजुभं वा बध्यते, न तु मिश्रमपि ॥१९३७॥
"भविसिटुंचियतं सो, परिणामासयसभावो खिप्पं । प्रपिच
कुरुते सुभमसुनं वा,गहणे जीवो जहाहार" ॥ १६४३ ॥ "पुब्बगहियं च कम्मं, परिणामवसेण मीसयं नेज्जा । परिणामो जीवस्याभ्यवसायस्तवशानीयो ग्रहणसमये कर्मणः ३१३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org