________________
(१५.१४ )
अभिधानराजेन्द्रः ।
चेय
सा कपस्थितिवन्न धर्म्मपरतामन्वेति जात्रान्वयान् मा काममत्र के अपि पिशुनैः शब्दान्तरैतिः। १५शा ( जन्य इत्यादि ) जव्यो भवसिद्धिकः, अञ्यग्रगबोधिः समीपगतबोधिः, सुनभवोधिक इति यावत् । अस्पजनजी पवना, परिमितसंसारिक इत्यर्थः । सती समीचीना दद्विर्यस्यासी सद्दष्टि सम्पदाष्टरित्यर्थः धाराको हानाथा राजनकर्ता च पुनः करमोऽयमिमयोऽता महाधीरेणोक्तः, अहो ! इत्याश्चर्ये अस्य सूर्याभनाम्नो देवस्य या स्थितिः, सा कल्पस्थितियन्न धर्मपरतां न धर्मव्यवहारविश्यतामन्वेति श्र तिक्रामतिमा जान्याभावसंवन्धात् कृतेपिशुनः शब्दान्तरैः स्थित्यादिशन्देवेशिता ज्यामोदं प्रापिता मानक स्थिति रित्यादिसमाज मा भूयनित्यर्थः । सूर्यानस्य मध्यमादिनिधायक आलापको यथा-" नंते वामदेवे कि भवसिद्धिए, श्रभवसिद्धिए, सम्मदिट्ठी, मिच्छद्दिट्ठी, परिसं सारिए, भसंतसंसारिए, सुलजबोदिए, लबोहिए, भाराहर, विराहए, चरमे, अचरमे ? । समणे भगवं महावीरे सूरियाभं देवं एवं वबासी-सूरियामा ! तुमं खं भवसिद्धिप णो भवसिद्धिए० जाव चरमे यो अचरमेति । " ( नवसिकिएस) नवे सिद्धिर्यस्यासो भवसिफिक इत्यर्थः । तद्विपरीतोऽभवसिद्धिकोऽभव्य इत्यर्थः । भव्योऽपि कश्चिन्मिथ्यादृष्टिर्भवति, कश्चित्सम्यग्दृष्टिस्तत आत्मनः सम्यग्दृष्टित्वनिश्वयाच पृच्छति । सम्यग्दष्टिरपि कब्धि परिमितसंसारो भवति, काश्यपरिमितसंखारः । उपशमवितानामपि केषाचिनन्तसंसारभावादतः प्रतिपरिमित संसारिको वान
संसारिको वा नन्वसंसारभाषा परिमितः स वासौ नं. सारः परिमिवसंसारः सोऽस्यातीति परिमितसंसारिकः, “अ तोsनेकस्वरात् । ७ । २ । ६ । इतीकप्रत्ययः । एवममन्तश्चासौ संसारश्चानन्तसंसारः, स्वोऽस्यास्ती स्वनन्त संसारिकः । परिमितसंसारिकोऽपि कति बोधिको नयति यथा-शा निजादिकः । कश्चिद् दुर्लजवोधिकः । यया-पुरोहितपुत्रज)योऽतः पुच्छति । सुलना बोधिर्भवान्तरे जिनधर्मप्राप्तिर्यस्यासौ सुनभयोषिकः एवं दुर्लभयो चिकः । सुलभ बोधिकोऽपि कश्चि द्वात्रिं वा विराधयति ततः पृच्छति । श्राराधयति सम्यक् पालयति विधिमित्याराधकः ; इतरो विराधकः । माराधकोऽपि कश्चिद्भयमभवति ततः पृच्छति। चरमोऽमन्तरभावी भवो यस्याऽसौ चरमः, " अभ्रादिभ्यः " । ७ । २ । ४६ । इति च मत्वधायोऽप्प्रत्ययः । तद्विपरीतोऽचरमः । पवमुक्ते सूर्याभदेवे भ्रमणो जगवाम्बीरस्तं सूर्याभं देवमेवमवादीत जो सूप भवसिद्धिकः बाचचचरम इति वृतिः । कटपस्थितिसूत्राणि च "धि कम्पईि सत्ता । तं जहासागारश्न संजश्वकपठिई, संजबकप्पठिई, छेमोवद्वावशिवसंजय, शिवसमाण कम्पछि विकि धेरे कम्पनि तस्मादेरप्रति मार्चचं भादीनां स्थितरित्युपमानेऽपि सम्यगृष्टिस्थि तित्वेन यमेवमादतमिति नियोजस्ता यष्टिम्बं निश्चितं परमष्ठाह्निका दौ बहवो देवा जिनाखनाद्युत्सकुर्वन्तीति जीवामिगमेऽपि प्रतिमा परि हार्थ बहुशब्द इति सर्वदेवकृत्यत्वेन तत्स्थितिरिति चेत् । मैच
Jain Education International
चेइय
मजेके विमानस्थसंख्याता संख्यात सम्पदा जिनतिमापूजादिपरायणात कापमा बहुशब्दप्रयोगाफल्या अन्यथा-" सम्मेसि देवानं" इत्यादिप्रसंगात्। प्रति भिगम चेदम" देखे उत्तर जणपतस्त्र से चोद्दिसिं उत्तारि णंदापोक्खरिणीश्रो परणत्ताश्रो । तं जहा वि जया. विजयंती, जयंती, अपराजिना, ससं तहेव० जाव सिद्धायतपासच्या वेश्य घरवाणा यच्चा । तत्थ णं बह ये भववश्वा णमेतरजोइसिकमाणिया देवा चाउमावि संच च्छरे य असेसु बहुजण निक्खमणनाण्पायपारीनेत्रायलमाइप देवकले समुददेयसमिती देवसमासु देचपथेोपगतश्रो साहिया समुदाया समाता पमुश्यपफीलिया अादियाचो महामहियाओ करेमाणा मुहं सुद्देणं विहरतीति चेश्यघरवणा " इत्यत्र चैत्यगृ बिनप्रतिमाहमेव इष्टम्यम अत्साधस्तत्रासं भवादित्यचमपि म्पकस्यैव शिरसेि प्रहारः पचयन चारित्राद्यनुष्ठानमिव मिष्णामपि जिनप्रतिमापूजादिकं संभवति, तथापि बहूनां देवानां देवीनां चार्चनीया वन्दनीयाः पूजनीया इत्यादिप्रकारेण जिनप्रतिमात्रनं मिथ्यादृगपेक्षया न युज्यते, नियमेन सम्यग्धर्मबुध्या जिनप्रतिमापूजावन्दनावात्मातुस्यानादि विनामिष्यत्यलेशस्यान्ययोगान चक्रिणां देवासाधनाय पोष कफलस्याप्यश्रवणात् चिनविनायकाद्युपशमस्य तेषां स्वतः त्यात्मन्या मिथ्यादेवानां पुर बागायादिन सङ्गादिति दिक । ननु यदा विमानाधिपतित्वेन मिथ्यादवि देवतयोत्पद्यते, तदाऽऽत्मीयबुद्ध्या जिनप्रतिमां पूजयति, देवस्थितो व शस्तवं पठति, आशातनां च त्वाजयति
|
कृतेऽपि स्यादिति बेद मैयम् निष्यादशां विमानपतित्वेनोत्प्रादासंभवाद्, विमानाधिपतिः मिथ्याष्टगपि स्थादिस्यादिवचनस्याप्यागमे ऽनुपलम्भात् ये चो धन्द्रसूर्या अप्यसंख्यातास्तेऽपि सम्यग्रदृश्य एव स्युरिति । || १५ || प्रति०] । ( वैमानिकानां सम्यग्दृष्टित्वाचिन्ताऽन्यत्र ) (७) नन्वधार्मिका एव देवा उच्यन्ते तत्कृत्यं न प्रमाणमित्याशङ्कां निराचिकीर्षुराहसद्भक्त्यादिगुणान्वितानपि सुरान सम्यग्रहो ये भुनं, मन्यन्ते स्म विधर्मो गुरुकुलष्टामिनादिः । देवाशातनपानया जिनमताद मातले जिरे, स्थानामतिषिकया चिह्नितया ते सर्वयो बाह्यताम् ।। १६ ।। (सद्यादति) सतां चातुर्वर्खेनीय स्थितानां भक्तिर्बाह्यप्रतिपतिरादियां बहुमानवैयावृत्यादीनां ते च ते गुणाश्च तैरन्वितान् संयुतान् सम्यग्दृशः सुरानपि ये गुरुकुलाद्रष्टास्त्यक्तगुरुकुलवा - सा यथाच्छन्दा यथाच्छन्दविहारिणो जिनाचद्विपो जिनप्रतिमापूजा तषाम्पाका श्वपाका विधर्माणः विगतो धर्मो प्रेयस्ते विधमर्णवाद रूपया
शासन प्रतिषिद्धवाकर्ता हित प्रमा कृतया, मातङ्गबच्चा एकालयत्, सर्वतः सर्वस्माद बाह्यतां निरे । अनया से कर्मचायमानत्वं प्राप्तमिति व्यप्रतीतेः पर्यायोक्तम ज्योतिः पर्यायोकं शतमवचनात् देशान रमिते सर्वतो
तो
For Private & Personal Use Only
www.jainelibrary.org