________________
( १२१३ ) अभिधानराजेन्द्रः ।
चेय
1
कराणज्जं " इत्यादि सम्यम्टष्टिना पृष्टोऽप्यैहिक सुखमात्र निमिले नदि" हिचा हा " इत्यादिना ऽपि प्रत्युत्तरहितं दृष्टम् ते चापि बन्दनाधिकारेऽपि कचित् "खादिवाद" इत्याद्येो णं इह नवे वा आणुगामियसार भविस्सह "सि नोकपाठवैषम्य कदर्थनाऽपि । किं च " पच्छा कहुअ विवागा" इत्यत्र यथा पश्चा कन्दस्य परभवविषयत्वं तथा प्रकृतेऽपीति किं न विभावयसि । एवम् " जस्स नस्थि पुरा मज्जे, तस्स उक्कोसिया" इत्यत्राऽपि पुरा पश्चादिति वाक्यस्य त्रिकालविषयत्वं व्यकमिति प्रकृतेऽपि तद् योजनीयम् ॥ १२ ॥
स्थितिविषयाशङ्कामेव समानधर्मदर्शनेन
उपसंहरन्नाद
बाप्पादेखि पुजनादिविषदांमूर्तेजनानां स्थितिः, सादृश्यादिति ये वदन्ति कुधियः पश्यन्ति भेदं तु न । एकत्वं यदि ते वदन्ति नित्रयोः खीवेन जाया अम्बयोस्तत्को वा पततामसंहतरं वक्त्रं विधातुं बुधः ।। १३ ।। १ (बाप्यादेरिति वाप्यादनेन्हा पुष्करिण्यादेरिय, आदिशतो महेन्द्रध्वजतोरणसभाशासनविकादिपरिमदः । दिषां दे चानां जनानां ते पूजना स्थितिः स्थितिमा अनशब्दाभिधानसाम्यादिति ये कुधियः कुत्सितबुरूयो, वदन्ति मे तु यमाणं न पश्यन्ति ते यदि खीनीलिमा निजयोः स्वकीययोर्जायाम्ययोः कान्ताजनन्योर्वेदम्ति एकत्वं, तहिं को वा को नाम वक्त्रं मुखमसय
यात्
शयेनोद्द्घाट,बुधः पतिः पिधातुमाच्छादयितुं पततां पराक मा पस्किरणायोगानको या मिति भाषः प्रतिवस्तूपमया दूरान्तरेऽपि सम्बन श्राम्यतामुपहासोज्यते ।
तदुक्तम्
" का कायमलौकिकं समासे निसर्गस्थितो, गाम्जीर्ये महदन्तरं वचसि यो नेदः स किं कथ्यते ? पताषत्सु विशेषणेष्वपि पुनर्यैर्वेदमालोक्यते,
के काकाः सनि ! के च दंसशिशवो देशाय तस्मै नमः " ॥ १३ ॥
दहेतुनेोपदर्शिनमा पा कर्मन्यपूर्वकता शक्रस्तवप्रक्रियाजावाजितहृद्यपद्यरचनाssलोकप्रणामैरपि । ईक्षन्वेऽतिशयं न चेद्भगवतां मूर्त्यर्चने स्वःसदां बालास्तत्पथि लौकिकेऽपि शपथप्रत्यायनी या न किम् ? | १४ | (सत्यादि) सव्ययसापूर्व कल्वमेकं निप्रतिमान स्यानुषङ्गिकत्वाद्य चैनतो भेदकं, व्यवसायनतासंभवे कयोपशमादिहेतुत्वातजिनशासने नासिकम् । तदुक्तम्-" उदयकखश्रोवस मिभो, ववसायं च कम्मुणा भणिया । दव्वं खित्तं कालं, भावं च भवं संपप्य ॥ ॥ इति जीवामिवृत्ती विजयदेवाधिकारे प्र स्वले विवृतमास्ते, तदालापकश्च प्रकृतात्नापकादावशिष्ट इति न पृथग् लिखितः । श्रत्र पापिष्ठाः ननु “ धम्मियं ववसायं गिरहद्द " ३०४
Jain Education International
चेय
इत्यत्र धार्मिको व्यवसायः कुलस्थितिरूपधर्मविषय एष युकोऽतएव पुस्तके व शास्त्रमित्यत्रापि धर्मशब्दार्थः कुि तिधर्मच मुख्यवसायस्तु देवानामध्येच तिथि साप पण ते धम्मिए ववसाए, अधम्मिए बबला, धम्माधामएवबसाए" इति तृतीये स्थानके व्यवसायिनां धार्मिका धार्मि धार्मिका धार्मिकाणां संयतासंयत संयतासंयतलक्षणानां संबत्वादेनोच्यमानाश्रयाभवन्तीति व्याख्यानाचारित्रिकामेष धार्मिकव्यवसायसंवादिति प्राह प्रष्ट फिमे देशसंयतानां सामाचिकायायोऽपि न धार्मिकाया इति स्थापयितुमुद्यतो दिवं यस्यास्यामो sa एव संयमासंयमदेश संगमल कणभेदाद्वेति पक्कान्तरेण वृत्तौ
मिति तदपि नेयमनातिपरिभाषाविशे युज्यते, अन्यथाऽविरत सम्यग्दृष्टी नां सम्यक्त्वाध्यवसायः कुत्रावेदिति ने निर्माय विचारयन्तु देवानां प्रियाः एकान्तबिरताविरत सम्पादयः कदाचिदपे या तृतीयेऽन्तर्भावयिष्यत इति चेतकान्तेन त्रैराशिकमतप्रवेशापत्तिभिया पकत्रयस्य पक्कद्रय एवान्तर्माषविज्ञया जिनपूशादिसम्पदेषा च पवेति पद का बाधा है। अन्य था स्वया देवानां जिनवन्दनाद्यपि कथं वक्तव्यं स्वात् ? सर्ववेिरत्यादियोगकेमप्रयोजकान् व्यापारानेच धर्मादिशब्दवाच्यान् स्वकु इति यदेतसे परिभाषन्ताम अनुमो हारस्तु पुचानुगतकिये चतुर्थगुणस्थानकानु रोधादर्शनाचाररूपत्वादनव्यवसायात्मकं जिनादि विका
चोकलानाङ्के "सामाश्वयवातिथि प तं जहा - नाणबवसाए, दंसणववसाए, चरित्तववसाए ष्ठि " ॥ द्वितीयदत्वं शक्रस्तव प्रक्रियाप्रसिकप्रणिपातद एक कपाठः । न दिवाप्यादिकं पूर्णता पाप्यादेः पुरतः शक्रस्तपः पतितोऽस्ति किन्त्वत्प्रतिमानां सकलसंपद्भावान्वितस्थितिमात्रत्वे ऽन्यत्राप्य पनि तारणस्यं तारकमया भावन मायोम्यानितुं शक्यतेनादिव्यापारं विना शान्त रसास्वाद इति यत्र दुयोज्यं सह । तथा भावैः पापनिवेदनप्रति पानि पानि पद्या म्यष्टोत्तरशतानि तेषां खनामप्रतिमानां पुरस्तादपि तृतीयं वस्तुमानां महोदयहेतुत्वेन सूत्रेऽभिधानात स्वधर्मापकत्वात् नहि देशकृत तथा चतुर्थकम् आलोकप्रणाम पत्र जिनप्रतिमास्तत्र “भोरपणा करे इति पाठो तुति विशेषोऽपि धर्माक्षेपकः एतैरपि स्वसदां देवानां भगवतां मूर्त्यचंने इति । चेत् यदि अतिशयं त्रिशेषं नेकन्ते तर्हि बासा विशेषदर्शन हेतुशक्तिविकता लुम्पकाः, सोफिकेऽपि पथि जोजनादी, शपथेन कोशपानादिना प्रत्यायनी प्राः विश्वासनीयाः किं न भवन्ति ?, अपि तु तथैव भवन्ति । कामिनी करकमलोपरि स्थिते शिष्यानी या जोजने किसिंह पुरीमनं वेति संशयात्तेन विरमेयुरित्यर्थः । न चायं वस्तुनोऽपराकिंतु स्थाणोऽपगचो बननपश्च तीति । कियदेषां महामोह धूत्र प्रवर्तित नाट्य बिम्बित वर्णनीर्यमिति दिए ॥ ६४ ॥
अथ स्थितिमभ्युपगम्याप्याहजयोऽन्यगबोधिरस्प भवान् सहाष्ट्टराराधको यश्वोक्तश्वरमोऽर्हता स्थितिरहो सूर्याजनाम्नोऽस्य या ।
"
For Private & Personal Use Only
"
www.jainelibrary.org