________________
इय
सस्यान्महाबीर दार रामस्थित प्रयोजनं स्यादित्य तु महाविदेदे मायातामपि सस्यानानतिक्रम्य इच्छ रणीकरणं कथमित्याशङ्कयैव निर्मावनीयम्, एतेनात्र वैत्यशसदस्य हानमर्थ इति मूढकल्पितार्थोऽपि निरस्तःप्याः केवलज्ञानाभावात्, अर्हतः पृथक् तद्ज्ञानस्य प्रहे साधुभ्यः पृथगपि तद्ग्रहापत्तेः । तथा च " अरिहंते वा अरिहंत वेदआाणि वा भाविअप्पणा अणगारा अणगारचे श्राणि वा " इति सेरिति न किञ्चिदेतत उपद्वारे पदविस्मृतेः। संमा न्यूनत्वं न दोषः 'मामा संस्पृश' इत्यादिनाऽलङ्कारानु यामिनः महावीरवाशातनाया उत्कटकोटिक संशयरूपसंभा यामाशासनाद्वयश्चैव समावेशतात्पर्य दोष इत्यन्ये।
अथानाशातनाविनयेन देवैवेन्दिता जगवन्मूर्त्तिः [क] सचेतसो न वन्देत्याशयेनाह
( १२१२ ) निधानराजेन्द्रः |
मूर्तीनां त्रिदशैस्तया जगवतां सक्यां सदाशातनात्यागो यत्र विधीयते जगति सा ख्याता सुधमी सभा । इत्यम्वर्यविचारणा अपि हरते निषां शोर्नध्वान्तच्छेदनमा नमधियं धूर्क बिना कस्य न ? | १० | ( मूर्तीनामिति) यत्र मूर्तीनां सदाशातनात्यागो विधीयते सा स प्रा सुधर्मेति यातेत्यम्बधिचारणाऽपि सुप भावनाऽपि जडधियंम्पर्क मुलुक बिना कस्य शोकां मरते हैं, अपितु सर्वश्वशनिंद्रांशी डुर्नया एव ध्वान्तानि तेषां छेदे रविप्रज्ञा तरणिकान्तिः, रविसनितु ध्यायेात्तरकार्यानुपपत्तेः विनो चिपकाव्यम् (प्रति०) ('अगमसि प्रथमभागे १६६ पृष्ठे सजा इन्द्रा मैथुनं कर्तुं न म्भितजिनशक्तिप्रज्ञावादित्युक्तं दशमशते पञ्चमोद्देश के) एवं षष्ठे सूर्यनातिदेशेन शक्रलुधर्माधिकारोऽपि प्रतिमापूजाप्रतिपादनाद् भावनीयः । तथा हि- "कहि णं भंते ! सक्कस्स देविंदस्स देवरयो सभा सुदमा पचता है। गोषमः ! जंबुद्दी दावे मं दाहिणं श्मीसेरयणभाष पुढ० पवं जदा राया० जाय पंचवर्डिसया पता । तं जहा असोगवसिए० जाव म सोम्यसिप महाषिमाणे भतेरसज्ञोपणमयससारं धायामविवं एवं जटा सूरियाने तदेव उपा
सिद्धाय पुराम दारे विस जेव जिणपमिमा तेणेव उवाग उवागदिता जिणपमिमा आमोद पता करे, होमहरथगं गिफ्ट मित्य
मणिपडिमा सुरजणा गंधोद निहाइ सि जाव आयरक्षति।" अनिकायाः परो ग्रन्थस्तावद्वांच्यो यात्र दारककाः । स चैवं लेशतः- "तते णं से सक्के देविंदे देवराया स सुहम्मं अणुवावर खोडास पुराधाभिमुनिस सक्कस्स देविंदस्स देवरायस्स अवरुत्तरेणं उत्तरेणं उत्तरपुर
मेणं बोरासी सामाजिसाहसीओ जिसीयति, पुरच्छि मे मदिस दाहरणं परि साए पारसदेवसाहस्मीयो विमोति दाहिमा परिवार बसाहसीओ, दाहिणपचणं वाहिरिया परिवार सोनसदेवसाहस्सी विसीति । " इत्यादि (प्रति०)
Jain Education International
चेय
अथ सूर्याभाधिकारेण प्रतिमारीणां शासनार्थं स्तेनानां कादशी प्रदर्शस्ता अभिनीतिमाकपचाच हितार्थतां हृदि विदन् तैस्तैरुपायैर्यथा, मूर्तीपूजितवान् दा जगवतां सूर्याजनामाऽसुरः । याति युवक कुरे, तत्रत्वं नृपप्रश्नोपाङ्गसमर्थिता इतधियां व्यक्ता तथा पद्धतिः ॥ ११ ॥ " प्रागित्यादि " । प्रागादौ पश्चाच्चोत्तरं, तद्भावनवान्तरसं माहितार्थितां श्रेयमिति दस्वादितू जाग माचैरुपायेनं किसानप्रकारचा सूर्याननामाऽसुरः नगवतां मूर्तीः पूजितवान् तथा व्यक्ता प्रकटा, नृपनोपाराजीयोपा समर्थित सहेतुकं निर्णीता, पद्धतिः प्रक्रिया तधियां मूलो लुम्पकमतियासितानां तव प्रच्युतो वर्णों यस्मा निर त्यर्थः । तेनातिप्रतिबन्धानाचादतिदादयते। कर्णकुदरे नात्र संस्कृव्यते तप्तत्रपुम्बं याति । सान्यकराणि दुर्मति कर्णे गतदोषाचा ज नयन्तीत्यर्थः । ग्रह "गुरुवचनमपि जनयति श्रवणस्थितं शूलम भव्यस्येति । श्रत्र तप्तत्रपुत्वं यातीति निद शेगा, "अनवस्तुसंबन्ध उपमां परिकल्प्य यः निदर्शनेति "मम्म टवचनात् । असंबन्धे संबन्धरूपाऽतिशयोक्तिरित्यपरे । (उक्तार्थे चालायकस्तु सूरियान' शब्दे लक्ष्यमासतथ्य रियादय सेयः) प्रति० । रा० ।
6
नन्वत्र प्राकू पश्चाश्च हितार्थिता देवभवापेक्तयैव पर्यवस्यति, तथा वैदिकाभ्युदयमात्रं प्रतिमापूजनादिफलं सूर्यानस्य न मोहार्थिनामादरणीयं देवस्थितेवानामेवाणी पायादित्याशय निराक रणपूर्वे तादृशं कारणमाक्षिपन्नाह
नाम प्रेत्य हिसार्थितोच्यत इति व्यक्ता जिनाच स्थितिः, देवानां न तु धर्महेतुरिति ये पूत्कुर्वने दुर्द्धियः ।। प्राक् पश्चादिव रम्यतां परजव श्रेयोऽर्पिता संगत,
क्या हितार्थतां तां पश्यन्ते न किम् ? |१२| ( नात्रेति ) नात्राधिकृते सूर्याभकृत्ये प्रेत्य हितार्थितोच्यते । "मे चाहिचा" इत्यादिवचनात्। " पाहि
" इति पचन रूपवचनकर्षस्थ प्युत्वादिति जिना व्यक्ता कटा, देवानां स्थितिः स्थितिमात्रं, न तु धर्मसाधनम् इति दुर्मियों दुजः कुर्वते शिरसि रजः किन्त इय बाई पति से प्रापयतामिव शा पश्चाप्य दिसार्थितां परभवमेयोऽर्चितायां संहिताय उयलोकार्थता परिणामीत्यर्थः । किं न पश्यन्ति ?, तथाऽदशेने तेषां महाप्रमाद इत्यर्थः । प्राक्पश्चाम्यतावचनं चेदं राजप्रभीये" तरणं केसीकुमारसमणे पपसि एवं वयासीमाणं तुमं पपसी पुत्रं रमणिजे पच्छा अरमाणजे नवेजासि" (इत्यादि 'पपी' शब्दे शी कुमारसंवादे स्फुटभविष्यति) प्रति० रा० । अत्र यदेव भावजिनवन्दने फलं तदेव जिनप्रतिमानेऽप्युक्तम्। न चैतत्सूर्यानदेवस्य सामानिकदे ववचनं न सम्यग् भविष्यति इत्याशङ्कनीयस् सम्यग्टशां देवानामप्युत्सूत्र मारियासंभवात, तर्हि कायागमे कि पुि
For Private & Personal Use Only
www.jainelibrary.org