________________
चेश्य
(१२.ए) अभिधानराजेन्दः ।
चेइय
राज्यत्वं सुप्रतीतम् । अकरादिश्रुतभेदेषु संशाव्यजनावरादीनां त्वविवक्षितत्वात् , अन्यथा चतुर्विशतिनामोपन्यासप्रसङ्गात् । भावश्रुतकारणत्वेन ब्यश्रुतत्वात् पत्रकपुस्तकनिखितस्य "तंद- श्रुतदेवतानमस्कारानन्तरमृषभनमस्कारोपण्यासानौचित्यात् । स्वसुभंज पत्तयपोत्थयलिहि" इत्यागमन अव्यश्रुतत्वप्रसिद्धः।। शुद्धनैगमनये ब्राया लिपेः कर्तुः लेखकस्य नमस्कारप्राप्तेश्चेति भावभुतस्यैव वन्द्यत्वे तत्पर्यायजिनवागपि न नमनीया स्वात्, न किञ्चिदेतत् । एतेवाकारप्रश्लेषादलिप्ये लेपरहिताय माह केवलज्ञानेन दृष्टानामर्थानां जिनवाग्योगेन सूपायास्तस्याः श्रोतृ- जिनवाण्यै नम इत्यादि तत्कल्पनाऽपि परास्ता, वाणीनमस्काषु भावश्रुतकारणत्वेन न्यश्रुतस्वात् । तदार्षम-"केवलनाणण- रस्य 'नमः श्रुतदेवतायै' इत्यनेनैव गतार्थत्वात, वक्रमार्गेण पुनस्थे, जाउं जे तत्थ पसवणजोगा। ते भासह तित्ययरो, वयजो. रुक्तौ वीजाभावात्। "वभीए ण शिवीए अट्ठारसविहे लिविविगो सुध हवा सेसं।" इति । वागयोगः श्रुतं भवति शेषम- हाणे पन्नसे" इति समवायाङ्गप्रसि प्रकृतपदस्य मौलमर्थमुखप्रधानं, व्यभूतमिति तुरीयपादार्थः । भगवन्मुखोत्सृष्टव पाणी ङ्ग्य विपरीतार्थकरणत्वोत्सूत्रप्ररूपणव्यसनं विनाकिमन्यत्कारणं बन्दनीया नान्येति वदन् स्वमुखेनैव व्याहन्यते, केवलायास्त- धर्मशृगालस्योति वयं न जानीमः? । केचित्तु पापिष्ठा नेदं सूत्र. स्याः श्रवणायोग्यत्वेन श्रोतृषु भावभ्रताजननात द्रव्यश्रुतरूप. स्थं पदं, "रायगिहचलण" इत्यत एवारज्य भगतीसूत्रप्रवृत्तः, ताया अप्यनुपपत्तेः, मिश्रायाःश्रवणेऽपि वत्रिणि स्थिता ए- किन्त्वन्यैरेवोपन्यस्तमित्याचवते तदपि तुच्चम् । नमस्कारादी. चामात् । पराघातबासिताया ग्रहणे च जिनवागप्रयोज्याया नामेव सर्वसूत्राणां व्यवस्थितेरेतस्य मध्यपदत्वात्। प्रति (नमअन्याया अपि यथास्थितवाच आराध्यत्वाकतेः । एतेन सि- स्कारस्य स्वस्थाने युक्तता) एवं च नमस्कारादौ प्राप्तिसूत्रे स्थि. काचलादेराराध्यत्वमापि व्याख्यातं, ज्ञानदर्शनचारित्ररूपभाव- तम-" बमो बंभीए विवीए " इति पदं प्रतिमास्थापनायात्य. तीर्थहेतुखेनास्य व्यतीर्थत्वादनन्तकोटिसिस्थानत्वस्यान्यत्र न्तोपयुक्तमेवेति मन्तव्यम् । विशेषेऽपि स्फुटप्रतीयमानतद्भावेन तीर्थस्थापनयैवात्र विशेषात्, “हित्वा सुम्पकगच्छरिपदवीं गार्हस्थ्यलीस्रोपमां, अनुभवादिना तथासिकौ श्रुतपरिभाषान्नावस्य तत्रत्वात् । अ- प्रोद्यद्बोधिरतः पदादभजत श्रीहीरवीरान्तिकम् । न्यथा बतुर्वर्णश्रमणसके तीर्थत्वं,तीर्थकरे तु तद्ग्राह्यत्यमित्यपि श्रागस्त्यागपुनव्रतग्रहपरो यो नाग्यसौभाग्यभू, विचारकोर्टि नाटीकेत,व्यवहारविशेषाय यथा परिभाषणमपरि
स श्रीमेघमुनिन कैः सहृदयधर्मार्थिषु श्लाघ्यते? ॥१॥ भाषणं च न व्यामोहाय विपश्चितामिति स्थितम्जावनिक्षेपेतु एकस्मादपि समये पदादनेके , मविप्रतिपत्तिरिति चतुर्णामपि सिद्धमाराध्यत्वम् ॥२॥ (प्रति०) संबुका वरपरमार्थरत्नलानांतं ॥ (४) ब्राह्मी लीपिरिव प्रतिमा सूत्रन्यायेन बन्यति तदपल- अम्भोधौ पतितपरस्तु तत्र मूढो, वकारिणां मूढतामाविस्करोति
निर्मुक्तप्रकरणसंप्रदायपोतः ॥ २॥" ३n बुप्तं मोहविषेण किं किमु हतं मिथ्यात्वदम्नोलिना,
अथ नामप्रतिमावन्द्यां स्थापना स्थंपिवतिमग्नं किं कुनयावटे किमु मनो बीनं नु दोषाकरे ।
किं नामस्मरणेन न प्रतिमया किंवा जिदा काऽनयोः, प्रशसा प्रथमं नतां लिपिमपि ब्राह्मीमनालोकयन,
संबन्धः प्रतियोगिना न सदृशो जावेन किं वा द्वयोः ।। वन्द्याऽहमतिमा न साधुनिरिति ब्रूते यन्मादवान् ॥३॥ तद्वन्धं द्वयमेव वा जममते ! त्याज्यं द्वयं वा त्वया , ( लुप्तमिति) प्राप्ती प्रथममादौ वचने नतां सुधर्मस्वामि
स्यात्तर्कादत एव लुम्पकमुखे दत्तो मषीकूर्चकः॥४॥ ना माहीं लिपिमनालोकयन्नवधारणाबुद्ध्याऽपरिकल्पयन् "श्र. हत्प्रतिमा साधुभिन वन्या" इति यन्मादवान् मोहपरवशो |
"किं नाम" इत्यादि । किं नामस्मरणेन चतुर्विंशतिस्तवादिमबूते, तरिक तस्य मनो मोहविषेण मुप्तं व्याकुलितम् ।
मामानुचिन्तनेन?, नाम्नः पुजलात्मकत्वेनात्मानुपारिवानाम्ना किमु मिथ्यात्वदम्भोलिना मिथ्यात्ववजेण हतं चूर्णितम् ।।
स्मरणेन नामिस्मरणे तद्गुणसमापत्या फलमिति चेदत्राहअथवा-किं कुनयावटे पुर्नयो मम्नम् ? । यद्वा नु ति उ.
प्रतिमया किंवा न स्यात्, भमुगुणसमुअलोकोत्तरमुद्रालस्प्रेकायां, दोषसमूहानिन्ने दोषाकरे बीनम् ? । “छायालेषेन म
कृतजगवत्प्रतिमादर्शनादपि सकलातिशायिनगवलुपस्यानश्वविशति" इति श्रुतेर्मृतमित्यर्थः। अत्र “लिम्पतीव तमो.
नस्य सुतरां संभवात् । जानि" इत्यादी लेपनादिना व्यापनादेरिव विषकर्तृकमुप्तत्वा
तकमदिना लुम्पकमनामूढतामा अध्यवसामात् स्वरूपोत्प्रेक्षायाः कि
"प्रशमरसनिमग्नं दृष्टियुग्मं प्रसन्नं, मादिर्घोतकः "संभावनमथोत्प्रेक्षा, प्रकृतस्य समेन यत्" इति वदनकमलमङ्कः कामिनीसरशन्यः । काव्यप्रकाशकार। अन्यधर्मसमानेवादिद्योत्योत्तेति हेमचन्द्रा. करयुगमपि यत्ते शस्त्रसंबन्धवन्ध्यं, चार्याः॥ अयं भाव:-"नमो बंजीए लिवीप"इति पदं यद् व्या.
तदसि जगति देवो वीतरागस्त्वमेव" ॥१॥ इति । स्याप्रशतेरादाबुपन्यस्तं, तत्र ब्राह्मी लिपिरवरविन्यासः,सा यदि
बोभ्युदयोऽपि प्रतिमादर्शनादू बहूनां सिद्ध एव। तदुक्तं दशवकाश्रुतज्ञानस्वाऽऽकारस्थापना तदा तन्वन्द्यत्वे साकारस्थापनाया |
सिकनियुक्ती-"सिजंभवं गणहरं, जिणपडिमादसणेण पमित्भगवत्प्रतिमायाः स्पष्टमेव साधूनां वन्द्यत्वम, तुल्यन्यायादिति । कं । मणगपिधरं दशका-विमस्स णिज्जूहगं बंदे"|१| इत्यादि. तत्प्रवेष प्रकृतप्रवेष एव । यत्तु प्रतिमाप्रवेषसाधनाऽधकारित- नियुक्तिश्चसूत्रान्नातिभिद्यत तिव्यक्तमेव । विवेचयिष्यते चेदमुदयेन धर्मशृगालेन प्रलपितम्-ब्राह्मी लिपिरिति प्रस्थकदृष्टान्त- परिष्ठात् । नाम्नानामिना सहवाच्यवाचकभावसंबन्धोऽस्ति, न प्रसिद्धनैगमनयभेदन तदादिप्रणेता नानेयदेव एवेति, तस्यैवायं स्थापनाया इत्यस्ति विशेष इति चेत् अत्राह-प्रतियोगिनेतरनिःनमस्कार इति। तम्महामोदविलसितम्। ऋषभनमस्कारस्य 'न
क्षेपानिरूपकेन भावनिक्केपेण सह, द्वयोर्नामस्थापनयोः,संबन्धः एव सिकप्रतिव्याक्तिऋषभादिनमस्कारस्य । किं सहशोना,सरशवचने न मिथः किश्चिद्वैषम्यमित्यर्थः। एकत्र ३०३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org