________________
वेश्य
अभिधानराजेन्द्रः। वाचकभावस्यान्यत्र स्थापकभाषस्य संबन्धस्वापि विशेषात, (प्रताविति) जगवतीसूत्रे किं चारणः जहाचारणविद्यातादाम्यस्य तुजव्यादन्यत्रासंभवात अनया प्रतिबन्धा पुर्धादि. चारणभ्रमणैनंमिता प्रतिमानतिः न विदिता न प्रसिद्धा?; अपि नमाक्षिपति-तस्मात्कारणात हे जडमते! त्वया द्वयमेव नामस्था- तु प्रसिदैव । सुधर्मस्वामिना कण्ठरवेणोक्तस्य तत्र तरणिप्रकापना सक्षणमविशेषेण वन्द्यमद्वयोरपि भगवदध्यात्मोपनायकत्वा- शतुल्पस्य कुमतिकौशिकवाझ्मात्रेणापह्रोतुमशक्यत्वात् । ननु विशेषात् । अन्तरङ्गप्रत्यासत्यभावापेक्ष्यत्वे तु वयमेव त्वया यदुक्तं तद्यक्तमेव,परं चैत्यवन्दननिमित्तालोचनाभावे नाराधकत्याज्यं स्यात,तथानिष्टम,नाम्नः परेणाप्यङ्गीकरणात्,प्रत पवत. त्वमुक्तमिति तेषां चैत्यनति स्वारसिकी नाभ्युपगच्छाम . कात् मुम्पकमुखे मषीपूर्वको दत्तास्यात्, मालिन्यापादनादिति त्याशङ्कायामाह-(तेषामिति) तेषां जाचारणविद्याचारणाप्रायः। अत्र मषीर्चकत्वेन मौनदानविवकायां 'कमलमनम्भसि | नां सन्युपजीवनात, तस्य प्रमादरूपत्वात्तु पुनर्विकटनानाश्त्यादाविव रूपकगर्जा यथाश्रुतविवक्तायां त्वसंबन्धं संबन्ध- बादालोचनाभावात् “मालोयणा चियाणेति" नियुक्तिवचकपाऽतिशयोक्तिः। प्रथात्र स्थापना यद्यवन्द्या स्यात्तदा नामाप्य
माद्विकटनाशब्दस्यालोचनार्थः। प्रनाराधना, तदन्यतो निमिधन्यं स्यादित्येतस्यन तर्कत्वस, आपाधापादकयोभिनाभयत्वा
त्तात्तदाह-साऽनाराधना कृत्यस्य प्रमादालोचनस्याकरणात्, दिति चेत,पापाचापादकान्यथानुपपत्तिमर्यादयैव विपर्ययपर्य
अकृत्यकरणं चैत्यवन्दने मिथ्यात्वकरणं, तत् पुरस्कृत्यानाराधवसायकत्वेनात्र तोक्त। अत एव यद्ययं ब्राह्मणो न स्यात्ततस्त
नायामुच्यमानायां भग्नवतत्वं भवेत, मिथ्यात्वसहचारिणामनत्पिता ब्राह्मणो न स्यात,उपरि सविता न स्याद् चूमेरालोकक्त्वं
न्तानुबन्धिनामुदयेन चारित्रस्व मूलत एवोच्छेदात, “ मूलनस्यादित्यादयस्तर्काःसुप्रसिका। विपर्ययपर्यवसानं च परेषा
रोजं पुण हो बारसरहं कसायाणं" इति वचनात । तनालोमनुमितिरूपमस्माकं खतन्त्रप्रामतिरूपमित्यन्यदेतत् । नाबनिक्के
चनामात्रतोऽपि शोधयितुं शक्यमित्ययं जारो मिथ्याकल्पकस्य पो यद्यवन्धस्थापनानिकेपप्रतियोगी स्यादवन्धनामनिक्षेपप्र
शिरस्यस्त्वित्येताम, सन्नयः समीचीननयः, स एव मिथ्याक. तियोग्यपि स्यादित्येवं तर्कस्य ब्यधिकरणत्वं निरसनीयम ,
ल्पनाविषविकारनिरासत्वात्सुधा पीयूषं, तेन साराः, बुधानां अनिष्टप्रसङ्गरूपत्वात, प्रतिवन्धे चात्र स्वातन्त्र्येण तर्क शति
सिकान्तपारहश्वनां गिरः पाचः॥६॥ प्रति विजावनीयं तर्कनिष्णातैः।
ननु चारणानां यावान् गतेगोचर उक्तस्तावदेशगमनपरीकाप्रतिबादीनेव जाग्याऽऽक्षिपस्तदाराधकानभिष्टौति
यामेव मुख्य उद्देशः, तेभ्यः क्रियमाणा या तत्तच्चैत्वानामपूर्वा(५) चारणकृतवन्दनाधिकारः । चारणदेवधन्दितत्वम्
या दर्शनाद्विस्मयोद्धोधेन तन्नतिर्न तु स्वरसत ति, तदाचरणं
न शिष्टाचार ति सर्वेषां साधूनां न तन्यता तसष्टान्तेनेति . स्वान्तं ध्वान्तमयं मुखं विषमयं हग् धूमधारामयी,
कुमतिमतमाशय निषेधतितेषां यैन नता स्तुता न नगवन्मूतिर्न वा प्रेक्षिता ।
तेषां न प्रतिमानतिः स्वरसतो लीलानुषङ्गातु सा, देवश्चारणपुङ्गवैः सहृदयैरानन्दितैर्वन्दिता ।
सन्ध्यातादितिकालकूटकवलोकारा गिरः पाप्मनाम् । ये त्वेनां समुपासते कृतधियस्तेषां पवित्रं जनुः ॥५॥ हन्तैवं न कथं नगादिषु नतिर्व्यक्ता कथं वेह सा, " स्वान्तमित्यादि "। यैनंगबन्मूर्तिन नता तेषां स्वान्तं हदयं चैत्यानामिति तर्ककर्कशगिरा स्यात्तन्मुखं मुषितम् ॥ ७॥ ध्वान्तमयमन्धकारप्रचुर, हृदये नमनप्रयोजकालोकानावा- ( तेषामिति ) तेषां जलाचारणविद्याचारणानां प्रतिमानतिः देवातनमनोपपत्तेः, वैर्भगवन्मूर्तिर्न स्तुता तेषां मुखं विषम
स्वरसतो न,खरसाश्रमानक्तिसंसुलितः परिणामः तु पुनः,लय, स्तुतिसूक्तपीयूषाभावस्य तत्र विषमयत्व एवोपपत्ते,
भ्याप्तात् लब्धिप्राप्तात लीलानुषमात्, सन्धिप्राप्तलीलां दिहपैर्भगवन्मूर्तिः, वा अथवा, न प्रेकिता तेषां ग् धूमधारा
क्षया प्रवृत्तानां तत्रापूर्वदर्शनीसंनिधिकदर्शनतयेत्यर्थः। न तु मयी, जगदशाममृतसेचनकतत्प्रेकणाभावस्य धूमधारावृत- अस्वारसिकनत्या काऽपि क्षतिः,स्वारसिककृत्यकरणस्यैव दोनेत्रत एवोपपत्ते, ध्वान्तत्वादिना दोषविशेषा एवाध्यव
षत्वाव, इत्येताः पाप्मनां लुम्पाकदुर्गतानां गिरः कालकूटकबसीयन्ते इत्यतिशयोक्तिः, सा चोक्तदिशा काव्यविनानु
लोमाराः, उडीर्यमाणकालकूटकवलाश्त्यर्थः। भक्कितमिथ्यात्वप्राणिताऽवसेया। ये तु कृतधियः पण्डिता एनां भगवन्मूर्ति
कालकूटानामीरशानामिवोझाराणां संभवात् । तत्रोत्तरम-हन्तेसमुपासते तेषां जनुः जन्म पवित्रं, नित्यं मिथ्यात्वमलपरि
ति निर्देशे,एवं लीलाप्राप्तस्य विस्मयेन साधूनां वन्दनसंजवे कर्य त्यागात् । कीरशी १, देवैः सुरासुरव्यन्तरज्योतिकैः, चारण
नगादिषु मानुषोत्तरनन्दीश्वररुचकमेरुतदारामादिविषये न चापुङ्गवः चारणप्रधानः जवाचारणविद्याचारणैः, सहदय -
रणानां नतिः, तत्राप्यपूर्वदर्शनजनितविस्मयेन तत्संभवाताकथं नतस्वैरानन्दितैर्जातानन्दैर्बन्दिता, हेतुगर्भ चेदं विशेषणम्,
चेह भरतविदेहादौ ततः प्रतिनिवृत्तानां चैत्यानां प्रतिमानां सा देवादिवन्दितत्वेन शिष्टाचारात्तत्समुपासनं जनानां पावि.
नतिः इत्येवंभूता या तर्ककर्कशा गौस्तया तन्मुखं पाप्मवदनं ध्यायेति भावः । (प्रति०) (भत्र 'चारण'शब्दो श्यो.
मुषितम, अनया गिरा ते प्रतिवक्तुं न शक्नुयुरित्यर्थः। कर्कशपऽस्मिन्नेव भागे ११७३ पृष्ठे)
दंतर्कस्य निविममुद्राहेतुत्वमनिव्यनक्ति पत्र यथा गोचरचर्योंउक्तमेव स्वीकारयंस्तत्र कुमतिकल्पिताशङ्कां निरस्यबाह- देशेनापि निर्गतेन साधुनाऽन्तरोपनताः साधवः खरसत एष प्रज्ञप्ती प्रतिमानतिर्न विदिता किं चारणैर्निर्मिता, बन्दनीयाः, तथाऽगमगोचरदर्शनायामपि, एवं चारणैनन्दीश्व. तेषां लब्ध्युपजीवनाद्विकटनानावाचनाराधना।
रादिप्रतिमानतिः स्वरसत एव अननोपनतपीयूषवृष्टिवत्परम
प्रमोदहेतुत्वादित्युक्तं भवति ॥ ७॥ सा कृत्याकरणादकृत्यकरणाद्भग्नव्रतत्वं नवे
(६) अथोक्तालापके-"तहिं चेहयाई चंदर " इत्यस्यादित्येता विलसन्ति सन्नयसुधासारा बुधानां गिरः॥६॥। यमर्थः-यथा भगवद्भिरुक्तं, तथैव नन्दीश्वरा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org