________________
(१२००) चेइय
अनिधानराजेन्द्रः। रिक्तभावनिक्षेपस्याप्यव्यभिचारित्वाभावात् । न हि नावाहतं विसोहि जणय" इति सम्यक्त्वपराक्रमाध्ययनोपदशिंतचतुदृष्ट्वा जव्या प्रजम्या वा प्रतिबुध्यन्त इति । स्वगतनाबोल्लास- विशतिस्तवाराध्यतयैव सि,तत्रोत्कीर्तनस्याधिकारित्वासन निमित्तत्रावस्तु निक्केपचतुष्टयेऽपि सुव्य इति। एतेन स्वगताध्या- च दर्शनाराधनस्योक्तत्वात, “महाफलं खलु तहालवाणं भगस्मोपनायकतागुणेन वन्द्यत्वमपि चतुष्टयविशिष्टमित्युक्तं भवति। घंताणं णामगोत्तस्स वि सवण्याए एवं बलु तहाम्वाणं भगवंशिरश्चरणसंयोगरूपं हि वन्दनं जावभगवतोऽपि शरीर एच सं. ताणं णामगोत्तस्स विसवणयाए" इत्यादिना भगवत्यादौ मनवति, न तु जावभगवत्यरूपे, आकाश इव तदसंभवात । भा- हापुरुषनामभवणस्य महाफलबत्त्वाकेन। नामखापनानिक्षेपवसंबन्धाचरीरसंबकं वन्दनं भावस्यैवायातीति तत एवं स्वाराध्यता च-" थयथुश्मंगलेणं ते ! जीव किं जणय? । नामादिसंबकमपि भाषस्य किं न प्राप्नोतीति परिभाषय । क- यययुश्मंगलेणं जंते ! नाणदंसणचरिसवोहिलामं जणयह । चिदाह कुमतिव्युग्राहितः-किमेताभियुक्तित्रिः १, महानिशीथ नाणदंसणचरित्तवोहिलानं संपचे णं नंत! जीवे अंतकिरियं एव नावाचार्यस्य तीर्थकतुल्यत्वमुक्तं, निकपत्रयस्य चाकिञ्चि कप्पविमाणोवबत्ति बारादणं पारादेश” इति बचनेनैव करत्वमिति भावनिकेपमपि पुरस्कुर्वतां क इवापराधः । तथा | सिद्धा। मत्र स्तवः स्तवनं स्तुतिःस्तुतित्रयं प्रसिकं,तत्र द्वितीया चोक्तं तत्र पञ्चमाध्ययन-"से भयचं!किं तित्थयरसंतियं पावं स्तुतिः स्थापनाईतः पुरतः क्रियते । चैत्यवन्दनावसरतया च नाश्क्कमिज्जा, ग्याहुआयरियसंतियं । गोयमा ! चउन्विहा था- कानदर्शनचारित्रबोधिलाभतो निरर्गलस्वर्गापवर्गसुखलाम यरिया पएणत्ता । तं जहा-नामायरिया,ठवणायरिया, बब्वाय
इति शेषाकराण्यपि स्फुटीजविष्यन्त्यनुपदमेव । व्यनिक्षेपारारिया, भावायरिया । तत्थ णं जे ते प्रावायरिभा, ते तित्थयर
ध्यता च सूत्रयुक्त्या स्फुटैव प्रतीयते। तथाहि-श्रीमादिनाथवारसमा चेव दछन्वा, तेसि संतियं आणं नाश्कमिजा । सेभयवं!
के साधूनामावश्यकक्रियायां कुर्वतां चतुर्विंशतिस्तबाराधने त्र. कवरेण ते भावाबरिमा भति ? गायमा! जे अज्ञपवश्य
योविंशतिव्यजिना पवाराध्यतामास्कन्दयेयुरिति । नच ऋष. विभागमविहीए एवं पए २ अणुसंचरंति ते भावायरिए, जे
भजिनादिकाले एकस्तवधिस्तबादिप्रक्रियाऽपि कर्तुं शक्या,शान वाससयदिक्लिए वि हुसा णं वायामित्तेणं पि आगमो चाहिं करिति,ते णामध्वजाहि णिउश्यव्वति।" अत्र ब्रूमः-प
श्वताभ्ययनपारस्य देशेनापि परावृत्त्या कृतान्तकोपस्य वज्रलेप.
त्वात्।नच नामोत्कीर्तनमात्रे तात्पर्यादविरोधोऽर्थोपयोगरहितरमशुम्भावनाहिकनिश्चयनवस्यैवायं विषयः, यन्मते एकस्यापि गुणस्य त्यागे मिथ्यारष्ठित्वमिप्यते । तदाहु:-"जो जह वा.
स्योत्कीर्तनस्य राजविद्विष्टसमत्वेन योगिकुलजन्मबाथकत्वात्, यं न कुण, मिच्गदिट्ठी तो हु को प्रश्नो?" ति। तन्मते निक्के
अत एव द्रव्यावासकस्य निषेधःसूत्रे,"उपयोगच अव्यम्" इति पान्तरानादरेऽपि नैगमादिनयवृन्देन नामादिनिकेपानां प्रा.
शतश उद्घोषितमनुयोगद्वारादौ। अर्थोपयोगे तु वाक्यार्थतयैव
सिकाव्यजिनाराध्यतेति, एतेन द्रव्यजिनस्याराभ्यत्वे करतनमाएबान्युपगमात्क इव व्यामोहो अवतः, सर्वनयसंमतस्यैव
परिकलितजलचुसुकबर्तिजीवानामप्याराध्यत्वापत्तिः, तेषामपि शास्त्रार्थत्वात् , अन्यथा सम्यक्त्वचारित्रैक्यग्राहिणा निश्चयनयेनाप्रमत्तसंयत पब सम्यक्त्वस्वाम्युक्तो, न प्रमत्तान्त इति
कदाचिजिनपदवीमाप्तिसंभवादिति शासनविडम्बकस्य लुश्रेणिकादीनां बहूनां प्रसिद्धं सम्यक्त्वं न स्वीकरणीयं स्या
म्पकस्योपहासः । “तिरक्खो," व्यजिनत्वनियामकपर्यादेवानां प्रियेण । उक्तार्थप्रतिपादकं त्विदं सूत्रमाचाराले पञ्च.
यस्य तत्रापरिकानात् । मरीचिस्तु स्वाध्यायध्यानपरायणो महा.
त्मा भगवतो नाजिनन्दनस्य चन्दनप्रतिमया गिरा परिकलितमाध्ययने तृतीयोदेशके-"जं सम्मति पासहा तं मोणं ति पासहा, जं मोणं ति पासहा तं सम्मं ति पासहा" (प्रति०)
ताशपर्यायपुलकितगात्रेण भक्तिपात्रेण भरतचक्रवर्तिना व
न्दित एवेति प्रसिद्धमावश्यकनियुक्ती , पुरश्चकार च वन्दनअथवा-यावत्या निर्वृत्या भावाचार्यनिर्वृतिस्तावत्या सन्याचा. यसंपत्तिः, सा च सापेक्षत्वे भावयोग्यतयेति भावाचार्यना
निमित्तं द्रव्यजिनपर्याय,न त्वौदयिकभावम्। तथाहि-"ण वि ते मस्थापनावत् प्राशस्त्येनातिकामति, अन्त्यविकल्पं बिना कव्य
पारे चर्क, बंदामि अहंण ते इदं जम्मं । जह होहिसि तित्थयरो. जावसङ्करस्याविश्रामातू प्रशस्तनामस्थापनाचत । अप्रशस्त
अपचिमो तेण बंदामि।" इति पापिष्ठत्वामुक्तमिदं नियुक्ती, परं जावस्याहारमर्दकादेद्रव्यं तु तत्रामस्थापनावदप्रशस्तमेवेति नमूत्र इति नियुक्तिकमेवेति तस्य दुष्टस्य शिरसि ऋषभादिषाप्रागुक्तमहानिशीथसत्रे नियोजनीयार्थः ।
रके चतुर्विशतिस्तवसुत्रपागनुपपत्तिरेव प्रहारः। यदि व्यजितदवदाम गुरुतत्त्वनिधये
नतां पुरस्कृत्य 'जरतेन मरीचिबत्' वन्द्या कथं न साधुभिरित्यत्र "नत्थि य एगो एसो, जंढव्वं हो सुखभावस्स।
तु विशेष्य वन्दने तद्यवहारानुपपत्तिरेव समाधानम्। सामान्यतमामागिश्तुझं, तं सुहमियरं तु विवरीयं ॥१॥
तस्तु-"जे अईमा सिद्धा" इत्यादिना गतमेव । अथ द्रव्यजद गोयमाश्ाणं, णामा तिमि इंति पावहरा ।
त्वस्य कन्यसंख्याधिकारेऽनुयोगद्वारादिषु एकद्विकवअंगारमदगस्स बि, णामाइ तिम्सि पावयरा ॥२॥"
सायुकाभिमुखनामगोत्रदभित्रस्यैवोपदेशाद्भावजिनाइति-- इति प्रशस्तभावसंबन्धिनां सर्वेषां निकेपाणां तु प्रशस्तमेवेति व्यवहितपर्यावस्य मरीचे व्यजिनत्वमेव कथं युक्तमिति चेत्, नियूढस् । अपि च-" जो जिणदिट्टे जावे, चउब्विह सदहार सत्यम् । आयुष्कर्मघटितस्य व्यत्वस्यैकभाविकादिनदनिसबमेव । सयमेव न मह त्ति य,स निमोगरुईत्तिणायन्वो ॥१॥" यतत्वेऽपि फलीभूतभावाईत्पदनमनयोग्यतास्पस्थ प्रस्थकादिइति उत्तराध्ययनवचनाच्चतुर्विधशब्दस्य नामस्थापनाद्रव्य- दृष्टान्तेमरेऽपि नैगमनयात्रिप्रायेणाश्रयणात, योग्यताविशेषेच भावनेदभिन्नत्वेन व्याख्यानिक्षेपचतुष्टयस्यापि यथोचित्ये- कानिवचनादिनाऽवगते दोषमुपेत्यापि तेषां वन्दनवैयावृत्यानाराध्यत्वमविरुकम् । अत एवाप्रस्तुतार्थापाकरणात प्रस्तु.
दिव्यवहारः संगच्छत एवाऽतिमुक्तकार्वे वीरवचनाद्भावितार्थव्याकरणाच निक्षेपः फलवानिति शास्त्रस्य मर्यादा । कि भद्रतामवगम्य स्थविरैर्वतस्खलितमुपेक्ष्याऽम्लान्या वैयावृत्यं च-नामनि केपस्याराध्यत्वं तावत् " चोवीसत्थएणं दस- निर्ममे । किं च-"नमो सुस्स" इत्यादिनाऽपि द्रव्यनिरूपस्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org