________________
( १२०७ ) अभिधानराजेन्ः |
चेइय
१
संज्ञा । श्रइ चूपिकृत् -"गामद्धेसु त्ति देसण न्ति बन्नगामेसु चित्रणियं होइ, उत्तरावहाणं एसा भणिति । " शाम्यत वैस्यभक्तिचैवानियत निच्चाई मुरलोए, मचिकाई तु मरहमाहिं । निस्सास्सिकाई, नहिँ आएसो चयसु निस्सं ॥ नित्यानित्यानि सुकेनन्तरज्योतिष्कमानिकदेवानां भवननगर विमानेषु उपशिखर देताख्यादिकूटनन्दीश्वरवादयन्तीति तथा मनवा भरतादिभियांतिकारितानि तानि अन्तर्भूपत्वान अत्र जसो सि) बेन कि कैरवेना देश धानि श्राकृतं गच्छ प्रतिबरूम, अमिश्राकृतं तद्विपरीतं, (चयसु सिति निकृतं तत् त्यस परिहर, अनिक्षाकृतं तु करपते । गतं चैत्यद्वारम् । वृ० १३० । अतिमाया ममोपपत्तियां युक्तता प्रवदते । तत्रेदं प्रतिमाविषयाशद्वानिकारणस्य चिकीर्षितावाद प्रतिमास्तुतिरूपमिएपीजप्रविधानपुरस्लरमाद्यपद्यमाह
द्वि
"
ऐन्द्रभनता प्रतापभवनं जन्यानेत्रामृतं सिकान्तोपनिषद्विचारचतुरैः प्रीत्या प्रमाणीकृता । मूर्तिः स्फूर्तिमती सदा विजयते जैनेश्वरी विस्फुरमोहोन्यादनप्रमादमादे रामचैरनालोकिता ॥ १ ॥ जैनैश्वर) मूर्ति सदा विजयते इत्यन्वयः जिनेश्वराणामयं जैनेश्वरी मूर्तिः प्रतिमा सदा शक्त्या प्रवात निरस्तरं विजयते सर्वोत्कर्षेण वर्त्तते अत्र जयतेरर्थ उत्कर्ष,
,
,
,
" परानवे तथोत्कर्षे, जयत्यन्ते त्वकर्मक " इत्याख्यातचसर्वाधिकत्वं वेरुपसर्गस्येति बोग्यम् मूर्ति (पेन्द्र इति इन्द्राणामेन्ट्री, सा बासी विभेति कर्मधारयः । तथा नता नमिकमहता तेनैतदलापकारिणो भगवत्प्रतापमैन्द्रः शापो ध्रुव इति व्यज्यते । पुनः कीरशी है, प्रतापस्य कोशदपदस्व तेजसो भवनं उक्तेः स्थाप्यगतं स्थापनायामुपसर्व व्यायम तेनैतदपतापकारियो नगरहनेवाता भविष्यन्ति श व्यज्यते । पुनः कीदृशी ?, जव्याङ्गिनाम्-आसन्नसिद्धिकप्राणिनां मेयर पीयूपं सकलनेत्ररोगापनयनात्परमानन्दजननाथ
म
नैना येषां नयनयोर्मानन्दस्ते दुरयाइत्यभि व्यज्यते । पुनः कीदृशी ?, प्रमाणीकृता प्रमाणत्वेनाभ्युपगता | कैः ?, सिद्धान्तोपनिषद्विचारचतुरैः सिद्धान्तानामुपनिषदस्वं द्विचारे ये चतुरास्ते का ? त्या स्वरसेन नतु बलानियोगादि नातिमात्रामा धान्युपगम पोर्नान्तरीयकत् रसतः प्रतिमाप्रामाण्याभ्युपगन्तैव शिष्टो नान्य इत्यादि सूचितं
दिनभ्युपगता च सिद्धान्तानिक इति पुनः की स्फूर्तिमती-स्फूर्ति प्रतिप्रर्द्धमानकान्तिनिततिहार्षत्वं वा तद्वत । एतेन तदाराधकानामेव बुद्धिस्फूर्त्तिर्भवति, मान्यस्येति सूयते पुनः की अनालोकिता, साइमनीि तेत्यर्थः अनालोकितपदस्य साइमनालोकितत्वेऽर्थान्तरसंक मितवाच्यत्वात्, अन्यथा चक्षुष्मतः पुरस्थितवस्तुनोऽनालोकितत्वानुपपतेः के, विस्फुरन् विविधं परिणमन यो मोहोन्मादो
Jain Education International
चइय
"
घनप्रमादश्च तावेव ये मदिरे, ताज्यां ये मत्तास्तैः । न च प्रमा[दस्य मोहेनेव गतार्थत्याधिक अनाभोगमतिशादिरूप स्य ग्रहणात् न चान्ययपरिसमापय विशेषणस्योपादाना समाप्तपुनरातदोषमनियम सर्वो दरणीयत्वे लब्धे यदि सर्वेराद्रियते कथं न लुम्प के रित्याशङ्कानिवारणायैतद्विशेषणम् । ते हि मोहप्रमादोन्मत्ता इति तदनादरेऽपि सर्व प्रेक्षावदादरणीयत्वावतिरित्युक्तदोषाभावात् प्रकृतापवाद विशेषणस्य पुनरुपादान एवं व्यवस्थिते। "पितिमचिचिन्तामणि सनुते तार्किक शिरोमणिः श्रीमान् |" इत्यत्र श्रीमद्विशेषसेनन समाप्तपुनरातत्व वि स्तरानुगुपानसमृद्धिरिव्यस्य प्रकृतोपपादकत्वादिति समा हितं तार्किकैः । बा सेत्यध्याहृत्य वाक्ये, येयैः सा नेता ते मन्दभाग्या इति ध्वनिः श्रानन्तयें तु नानुपपतितेोऽपीति ध्येयम इत्येवमाद्यपद्ये प्रतिमाया निखिलप्रेक्कावदादरणीयत्वमुक्तम् । (३) भावैकनिपादिन उपहासं विधाय नावा चार्यनिष्पत्ति:
नामादित्रयमेव नावजगवताप्यधी कारणं शास्त्रात्स्वानुभवाच्च शुहृदरिष्टं च तेनाईत्यतिमामनादृतवत जावं पुरस्कुर्वतामन्धानामिव दर्पणे निजमुखाको कार्थिनां का मतिः ? ॥२॥ (नामादित्रयमित्यादि) अयमेव नामादिपदस्य नामादिनिष परवा मितिबायानिष्यिमाणं नामादित्रयमेवेत्यर्थः । भावभगवतो निकेप्यमाणजावाईतस्ताद्रूष्यधियोऽभेदबुः का रणं, शास्त्रादागमप्रमाणात, स्वानुभवात् स्वगतप्रातिभप्रमाणा
मुबरं वारमिष्टं च दृष्टं च, शास्त्रादिष्टम्, अनुभवाच्च दृष्टमिडुरा मननं याच ध्यानमुपनिषतेन तस्थप्रतिपापायसामध्यमावेदितमः तदाह-" झागमेनानुमानेन ध्यानाभ्यासरलेन च। त्रिधा प्रकल्पयन् प्रज्ञां लभते तत्त्वमुत्तम म " ॥ १ ॥ इति । तेन भावनिकेपाध्यात्मोपनायकत्वेन नामादिनिकेपत्रयस्यात्प्रतिमास्थापनानिक्षेपस्वरूपत्वेनानादृतवतां भावं भावनिकेपं पुरस्कुर्वतां बादमात्रेण प्रमाणयतां दर्पणे निजमुखालो कार्थिनामन्धानामिव का मतिः ?, न काचिदित्यर्थः । निक्के पत्रयानादरे भावोवासस्यैव कर्तुमशक्यत्वात् शास्त्र श्व मामादिप्रये हृदयस्थिते सति भगवान् पुर व परिस्फुरति हृदयमिवानुप्रविशति मधुराक्षापमिवानुवदति समि यानुभवति तन्मयीभावमिवाद्यते तवे सर्वसिद्धिः।
तदाह
9
"अस्मिन् हृदयस्थे सति तो गुनी इति । हृदयस्य तस्मिनियमात्सर्वार्थसिद्धिः ॥ चिन्तामणिः परोऽसौ तेनेयं भवति समरसापत्तिः । सैने योगमाता, निर्वाणफलप्रदा प्रोका ॥ " इति । तत्कथंनिकेपत्रयादरं विना भावनिकेपादरः भावोल्लासस्य तीच नैसर्गिक एव भावोदास इत्येकान्तोऽस्ति जनमते तथा सति सर्वव्यवहारोच्छेदप्रसङ्गादिति स्मर्तव्यम् । अत्र निरु देशेषणविशिषु लुम्पकेषु निरुकशेषणविशिष रूपोरमेक्का कहिपतोपमानमादायोपमा वेति यथोचित्येन योजनीयं ततदलङ्कारग्रन्थनिपुणैः । स्यादेतत् । नावाई दर्शनं यथा भवानां स्वगतफलं प्रत्यपनिचारि, तथा न निक्षत्रप्रतिपत्तिरितिसाद इति मैयम् स्वगतफले स्वपति
1
"
For Private & Personal Use Only
"
1
www.jainelibrary.org