________________
(१९५५) चीसुय
अभिधानराजन्छः। विषये निष्पन्ने वस्त्रभेदे च । चीनांशुको नाम कोशिकारोऽप्य- फिडफिट्टफुडफुट्टचुक्कभुद्धाः" ।।८।४।१७७ ॥ इति शंशेश्चुस्ति , तस्माज्जातं चीनांशुकम । यद्वा-चीनो नाम जनपदस्तत्र पकादशः । चुक्कई' भ्रश्यति । प्रा०४ पाद । प्राव० । बि. यः लक्षणतरः पट्टस्तस्माज्जातं चीनांशुकम । वृ०१ १० । स्मृते, वृ०४ उ० । मुष्टी, दे० ना०३ वर्ग । कल्प० । स्था० आ० म०। चीनांशुकानि नानादेशेषु प्रसिका. नि दुकलविशेषरूपाणि, पूर्वोक्तस्यैव वल्कस्य यान्यन्तरहीरैनि
वष्ट-त्रि.। पतिते, "गिहत्थधम्माल चुक्कंति।" गृहस्थधर्मापाद्यन्ते सूक्ष्मतराणि च भवन्ति तानि चीनांशुकानि । जं०
दाद्यतिधर्मात्संविग्नपाक्षिकपथाच्चुक्कति, दृष्टः संसारपथ२ वक० । नि० चू। चीनदेशे आमिषपुजाः क्रियन्ते, तद
त्रयान्तर्वीत्यर्थः । ग• १ अधिः । र्थिनः कीटीरागत्य बालां मुञ्चन्ति, तत्सूत्रं भवति, तनिष्पन्न चुक्र-न० । चक-रक-अत उत्वं च । अम्लतसे, धुक्रवस्त्रं चीनांशुकमित्युच्यते इति वृक्षाः । अनु.।।
पालङ्कशाकभेदे, शुक्तभेदे च । स्वाथै कन् (श्रामरुन) शाके, चीणपिट्ठ-चीनपिष्ट-पु० । लोहितवणे वस्तुविशेषे (रा.)।
तिन्तिण्यां च । स्त्री० । वाच०। लोकप्रासिके, प्रका०१७ पद । चीनदेशजं सिन्दरमिति प्रती-चक्कखलित-भ्रष्टस्खलित-न० । अनानागे, “अणानोगो चुकयते । वाच०।
स्खलितो भपति" नि० चू०२० उ० । चीमय-जीमृत-पुं० । 'चूलिकापैशाचिके तृतीयतुर्वयोराद्यद्वितीयौ ८ ३२५ ॥ इति जस्य चः। मेघे, पा०।
| चुक्खतुत्त-चोक्षसुक्त-त्रि० । शुचिसमाचारे, वृ०१००। चारकडूसगपट्ट-चीरकएसकपट्ट-पुं० । रजोहरणबाचुच्चुय-चूचुक-न० । स्तनाग्रनागे, रा०। प्रश्न। "चीरकंड्सगबंधो खाम-जाहेरयहरणं तिनागपएसे खोमिए-1
चुच्च-तुच्छ-त्रि० । “तुच्छे तश्वछौ वा" || १ | २०४॥ ण मोणिपण वा चीरेणं वेदयं प्रवति, ताहे उन्निदोरेण इति तकारस्य चकारः। हीने, अल्पे च । प्रा०१ पाद । तिपासियं करेति, तं चीरकंसगपट्टओ भपति" नि.
चुमल-चुटल-न० । जीर्णतायाम, पिं०।। चू०५ उ०।
चुमली-चटली-स्त्री०। प्रदीप्ततृणपूलिकायाम, भ०१ श.५ चीरग-चीरक-पुं०। रथ्यापतितचीवरपरिधाने लिङ्गिनि, ग.
उ०। तं०। वन्दनदोषभेदे, “चुमलि ब्व गिएिदऊणं, रयहरणं २ अधि.।
होई चुमलिं तु" चुटली नाम-उल्का, उस्कामिवालातमिव प. चीरत्थल-चीरस्थल-न० । मथुरास्थे स्थलनेदे, ती० एकरूप ।। र्यन्ते रजोहरणं गृहीत्वा भ्रामवन् यत्र बन्दते तच्चुटलिकम् । चीरल-चीर-पुं० । पक्तिविशेष, प्रश्न १ आश्र• द्वार।
द्वात्रिंशत्तमे वन्दनदोष, प्रव० २ द्वार । धा• चू० । वृक्ष चीरिय-चीरिक-पुंoरण्यापतितचीवरपरिधाने, चीरोपकरणे
भाव०। (सच दोषः 'चुम्लपिंड' शब्दे वक्ष्यते) बा पाबरिमसाधौ, बा.१ ध्रु०१४ अ० । अनु० ।
चुप-चूर्म-पुं० ।न। "हस्वः संयोगे" ॥ १४॥ प्रा.
१पाद । यवादीनाम् (प्राचा०२ श्रु०२१०१३०) बदरादिकानाचीवंदण-चैत्यवन्दन-ज०। 'चेहयवंदणं' इति प्राप्ते आर्षत्वात
म (नि० चू०१६ उ०) मोदकादिखाद्यकचूरो, बृ०१० । थारूपम् । विधिपूर्व देववन्दने, प्रा० १ पाद ।
प्राचा० । प्रज्ञा । गन्धव्यसम्बन्धिनि रजसि, भ.३श०७ चीवर-चीवर-न० । वो, स्था०५ ठा. २ उ० । उत्त। उ० । वशीकरणादिफले द्रव्यसंयोगे, वृ०१ उ८ । अन्तर्धा. चीवरधारि (ण)-चीवरधारिन्-त्रि.। वस्त्रधारिणि, कल्प नादिफले नयनाअनादौ, ध०३ अधि० । ग।
जे निक्ख अंगादाणं ककेण वा लोदेण वा पउमचुमेण चुअ-च्युत-त्रि० । विनष्टे, आचा०१ श्रु०११०१ उ० उच्छास- वा पहाणे वा चुमहिं वा वहिं वा उबट्टे वा, परिवह निश्वासजीवितादिदशविधप्राणेभ्यः परिम्रटे, अनु· । देव. वा. उव्वतं वा परिवदृतं वा साइज्जइ ॥५॥ लोकादवतीर्णे, कल्प० १ कण ।
ककं नवलणयं, व्यसंयोगेन वा कक्कं क्रियते, किंचिल्लोई चइ-च्यति-स्त्री०। च्यवने, वैमानिकज्योतिष्काणां मरणे, स्था०
हजव्यं, तेण वा उबट्टेति, पद्मचूर्णेन वा एहाणं-गहाणमेव, १ग०१०।
महवा उबगहाणयं जमति। तं पुण माषचूर्णादिसिणाणं गधिचुश्समय-च्युतिसमय-पुं० । इहभवपरभवशरीरायुःपुझसपू- यावणे अंगाघसणयं वुच्चति । चुण्णश्रो जो सुगंधो, चं.
परिशाटसमये, प्रा०म०वि०(अस्मिन् समये किम् श्ह दणादिचूर्णानि, जहा वट्टमाणचुप्पो पम्वासादिवासनिमि. भवः, किंवा परजवः ? ति विवेचितं 'करण' शन्देऽस्मिन्नेव ते तहेव उव्वट्टति, एक्कस्सि परिवहति पुणो पुणो । नि. भागे ६५ पृष्ठे)
चू० १ उ० । चुंचुण-चुञ्चुन-पु. । इम्यजातिनेदे, स्था• ६ ग० । प्रज्ञा०। चौर्ण-न० । पदभेदे, (दश)
चौर्ण पदमाहचुंचय-चुञ्चुक-पुं० । म्लेच्छजातिभेदे, प्रश्न०१आश्रद्वार ।
अत्थबहुलं महत्थं, हेउनिवाअोवसग्गगंभीरं । चुंबण-चुम्बन-न० । बक्त्रसंयोगे,प्रव०१६ए द्वार । चुम्बनविकल्पः सम्प्राप्तकामभेदः । दश० ६ १०।
वहुपायमवोच्चिन्नं, गमणयमुहं तु चुन्नपयं ॥ १०॥ चुक-श-धा०। अधःपतने, दिवा०-पर०-अनिट् । “नशे अर्थो बहलो यस्मिन् तदर्थबहुसम्। "कचित् प्रवृत्तिः कचिदनJain Education International For Private & Personal Use Only
www.jainelibrary.org