________________
(१९६४) चितिमिली अन्निधानराजेन्डः।
चीणंसुय अकाणमरणवासा-सु चेव सा कप्पए गच्छे ।।
जे जिक्खू सोत्तियं वा रज्जुयं वा चिलिमिलिं वा सयमेसागारिके पश्यति, स्वाध्याये विधातव्ये , प्राणदयायां विधे-1 व करेइ, करंतं वा साइज्जइ ॥१॥ यायां, ग्लानाथ, श्वापदनये वा उत्पन्ने, अध्वनि, मरणे, वर्षासु जे भिक्खू सोत्तियेत्यादि सभाष्यं पूर्ववत । नि० चू. ३ उ०।। चैव, सा चितिमिलिका कटपते, गच्छे गच्छवासिनां साधूनां | परिभोक्तुम । एष नियुक्तिगाथासमासार्थः ।
चिलीण-चिल्लीन-त्रि० । मनसः कलिमपरिणामहेती, जी.
३ प्रति। अथैनामेव प्रतिपदं विवृणोति
चिस-चिन्त-पुं०1(चीड) वृक्तविशेषे, प्रज्ञा० १६ पद । पमिोहोजयममलि, इत्थीसागारियड सागरिए।
| चिबग-चिबक-त्रि.। देदीप्यमाने, प्रश्न०४ आश्र द्वार। च. घाणास्रोगज्काए, मच्छियमोबाइपाणेसु ॥ प्रतिलेखनां कुर्वतो द्वारे चिलिमिलिकां कुर्वतो मा सागा
प्र० । शा० । श्वापदादे, प्रज्ञा० ११ पद । शिम्ये, “एगस्स भारिका उत्कृष्टोपधि कातुः, मा वा उमुम्वकान् कावुरिति कृत्वा,
यरियस्स चिद्धो अविणीओ " प्रा०म० द्वि० । ( उजयमंडलि ति) ससुद्देशनमएमल्यां स्वाध्यायमामल्यां
चिबम-चित्रक-पु. । व्याघ्र, आचा० २ ० ३ ० ३ उ०। चोद्धतरक्षणार्थ, स्त्रीरूपप्रतिबद्धायां च वसतो स्त्रीसागारि-चिसणा-चिसणा-स्त्री० । वैशालिकपुराधिपतेश्वेटकराजस्य कामामालोको मा स्तादिति एतदर्थ चिलिमिली दीयते (सा- कन्यायां श्रेणिकमहाराजस्य नार्यायाम , प्रा० क० । अन्त । गारिए ति) सागारिकद्वारे चिन्त्यमाने पतत्कारणजातं चि. मा• मानि०। झा०। (तत्परिणयश्च सणिय' शब्दे वक्ष्यते) लिमिलिकाग्रहणे अष्टव्यम् । (घाणालोगज्काए सि) यत्र सूत्र
|चिवल-चिल्वल-न । चिखल्लमिश्रोदके जलाशयविशेषे, पुरीषादेरगुभा घ्राणिरागच्छति, शोणितचर्चिकाणां वा यत्रालोकः, चेटरूपाणि वा यत्र कुतूहसेनालोकन्ते तत्र चिलिमिली
भ०५ श०७ ३० । प्रज्ञा का प्रारण्यके पशुविशेषे, जी. ३ दत्त्वा स्वाध्यायः क्रियते , मक्किकामोलादयो वा प्राणिनो
प्रति· । खरविशेषे, प्रश्न. १ आश्र द्वार। शा० ज०। यत्र बहवः प्रविशन्ति मोलास्तिका सच्यन्ते , तत्र प्राणदया
| चिवलिया-चिनलिका-स्त्री। चिल्ललाख्यपशुजातीयनियाम् , यमेतासामेव चिलिमिलिकानामुपभोगः कर्तव्य इति । प्रज्ञा० ११ पद । उनोसहकजे वा, देसे वीसत्यमाइ गेनन्ने । चिल्ला-देशी-शकुनिकाख्ये, दे० ना० ३ वर्ग । अच्छाणे उन्नास, उवहीए सावए तेणे ॥
चिल्लिय-देशी-देदीप्यमाने, जी०३ प्रति० । कल्प० । भ•। नभयं संक्षाकायिकीलक्षणं चित्रिमिलिकया पावतो ग्लानः जं. लीने , दीप्ते च । औ०। सुखं व्युत्सृजति,ओषधकार्य वा ओषधं तस्य प्रच्छन्ने दातव्यं,मा चिलिरी-देशी-मशके, दे० ना० ३ वर्ग। मृगा अवलोकन्तामिति कृत्वा,अतः चिसिमिनिका दातव्या। एवं (देसे त्ति) यत्र देशे शाकिन्या उपद्रवाः संभवन्ति तत्र ग्लानः
चिस्लूरं-देशी-मुसले, दे० ना० ३ वर्ग। प्रच्छन्ने धारयितव्यः,विश्वस्तो ग्लानः प्रच्छन्ने सुखमपावृतस्तिष्ठ- चिल्लो-देशी-बाले, दे० ना० ३ वर्ग। ति । श्रादिशब्दात् पुग्धादिकं ग्लानार्थमेव गीतार्थन स्थापित, चिवटी-देशी-तृणे, दे० ना० ३ वर्ग। तच दृष्ट्वा ग्लानो यदा तदा वा अभ्यवहरेदिति कृत्वा तत्रान्तरे चिलिभिलिका दीयते, यथाऽसौ तन्न पश्येत् , एवमादिके ग्ला
चिन्वंत-चीयमान-त्रि०। चि-कर्मणि भावे वा यक्। "नवा कनत्वे चिसिमिक्षिकानामुपभोगः। अध्वनि प्रच्छन्नस्थानस्यानावे
मभावे व्यः क्यस्य च मुक्"॥ ८।४।२४२ ॥ इति चिधातो: चिलिमिलिकां दस्वा समुद्दिशन्ति वा, सारोपधि वा प्रत्यक- कर्मणि भावे वा द्विरुक्तो वकारः। उपचीयमाने, प्रा०४ पाद । न्ते। श्वापदेभ्यो वा यत्र भयं, स्तेनेभ्यो वा यत्रोपधेरपहरणशङ्का, चिर-चिकर-पुं." निकपस्फटिकचिकुरे हः" ॥१६॥ तत्र दहमकचिलिमिलिकया कटकचितिमिलिकया वा दृढं द्वारं काय कारः । प्रा०१ पाद । रागाव्य पिधाय स्थीयते (वृ० )
जी० ३ प्रति०। तथा-- बंभव्ययस्स गुत्ती, उहत्यसंघामिए सुहं जोगो ।
चिहरंगराय-चिकराङ्गराग-पुं० । चिकुरसंयोगानिमित्ते वस्त्रावीसत्यचिट्ठणादी, सुरहिगमा विह रक्खा य॥
दौ रागे, जी० ३ प्रतिः । उपाश्रये वर्तमाना आर्यिका चिलिमिलिकया नित्यकृतया ति-|
चीम-चीम-पुं०। गन्धप्रधाने वृत्तनेदे , ल० प्र०। ष्ठति, यतो ब्रह्मवतस्य गुप्तिरेवं कृता भवति। छिहस्तविस्तराया
| चीण-चीन-पुं०। श्रीऋषनजिनस्य द्वादशे सुते, तम्राज्ये च । अपि सवाटिकायाः सुखं जोगो भवति , प्रतिश्रये हि तिष्ठन्त्यो
कल्प० ७ क्वण । म्लेच्छदेशविशेषे, प्रब० २७४ द्वार । सूत्र०। द्विहस्तविस्तरामेव सङ्घाटिकां प्रावृण्वते,न त्रिहस्तां न वा चतु
प्रश्नावृ० प्रकाश स्वे,त्रिका'चीणचिमिढवंकनम्गणासं' चीना हस्तामा ततः चिलिमिलिकया बडिख्या वतनयापि प्रावृतया
हस्वा (चिमिदत्ति) चिपिटा निम्ना बंका वक्रा जम्नेव भन्ना, विश्वस्ता निःशङ्काः सत्यः सुखं स्थाननिषदनत्वग्वर्तनादिकाः
अयोधनकुट्टितेवेत्यर्थः, नासिका यस्य स तथा। झा०१७०७ क्रियाः कुर्वन्ति,पुरधिगमाश्च शालानामगम्या भवन्ति , द्विधा
अ०। कङ्कतुल्यब्रीहिनेदे, मृगभेदे च । पताकायां, सीसके च । च रका कृता भवति; संयम अात्मा च रवितो भवतीति |
नावाचा भावः। १०१ उ०। पंजा। पं०व० । निचू० ।
चीणंसुय-चीनांशक-नास्वनामख्यातः कोशिकारः तज्जे,चीन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org