________________
(१९५३) चिलाईपुत्त अभिधानराजेन्द्रः।
चिलिमिली महाज्जेहि राई-दिएहि पत्तं चिलाइपुत्तेणं ।
पंचविह चिलिपिली पुण, उवग्गहकरी जये गच्छे । देविंदामरभवणं, अच्छरगणसंकुलं रम्मं ॥ १३ ॥
सूत्रमयी रज्जुमयी वल्कमयी दण्डमया कटकमयी बेति पञ्चअतृतीयैःरात्रिन्दिवैः प्राप्तं चित्रातिपुत्रेण देवेन्द्रस्येव अमर विधाचिसिमिझी,एपा पुनर्गच्छे गच्छवासिनामुपग्रहकरी भवति । भवनम, अप्सरोगणसंकुलं रम्यमिति गाथार्थः । श्राव० २ | उक्तो नेदः। अथ सूत्रप्ररूपणा क्रियते-सूत्रस्य विकारः सूत्रमयी, १०। प्रा०म०।
सा च वस्त्रमयी वा, कम्बलमयी वा प्रतिपत्तन्या, रज्जोर्विकारो चिलाय-किरात-पुं० । सिन्धुमहानदस्य पश्चिमायामविदूरे रज्जुमयी, कर्मादिम्यो दवरक इत्यर्थः । वल्कं नास-शणादि'बबूचिस्तान इति ख्याते' म्लेच्छदेशभेदे, तजे मनुष्यजातौ च । वृक्षत्वगरूप, तेन निर्वृत्ता बल्कमयी, दमको घंशषेत्रादिमयी ये हि भरतेन महाराजेन पापाना नाम किराताः पराजिताः । यष्टिस्तेन निर्वृत्ता दमकमयी, कटो बंशकटादिस्तनिष्पन्ना प्रज्ञा १ पद । जं० । स्था० । कोटीवर्षस्याधिपती राजनि, कटकमयी। गता प्ररूपया ।
आव०४ मा प्रा०का प्रा० चूा(मूलगुणप्रत्याख्याने कथा) अथास्याः पञ्चविध्या अपिचितिमिलिकायाचिलायपुत्त-किरातपुत्र-पुं० । किरातीपुत्रे, व्य. १००।
यथाक्रम गाथात्रयेण द्विविधं प्रमाणमाहचिलिच्चिलं-देशी-पा, दे०मा० ३ वर्ग ।
हत्थपणमं उदीहा, बिहत्थ रुंदोन्नियाणऽसड खोमा । चिलिमिली-चिलिमिलि-स्त्री. । जवनिकायाम, व्य.८ २० ।
एतप्पमाण गणणे-क्कमेक गच्छंव जा वेट्टे ॥
प्रमाणगणनाभेदाद द्विविधं प्रमाणं, तत्र प्रमाण माश्रित्य सूत्रमयी भाचा० । प्रच्छादनपट्याम , सूत्र०२ श्रु. २० ।
चिलिमिक्षिका हस्तपञ्चकं दीर्घा, त्रीन् हस्तान रुन्दा-विस्तीर्ण कप्पा निम्गंधाण वा निग्गंथीण वा चलचिलिमिलियं
भवति । एष चोत्सर्गतस्तावदौर्णिकी, ऊर्णिक्या असत्यनामे कोधारित्तए वा।
मिकी प्रहीतच्या। वल्कचिलिमिलिकाया अप्येतदेव प्रमाणम् । अस्य संबन्धमाह--
गणनाप्रमाणं पुनरधिकृत्य एकैकस्य साधोः, एकैकस्यां याचसागारिपच्चया, जह घमिमचो तहा चिलिमिनी वि। त्यो वा गच्छं वेष्टयन्त्यो भवन्ति, या वा प्रातिहारिकी गच्छ
सकलमपि वेष्टयति सा गणनयैका, प्रमाणेन च नियता। रत्तिं च हेहऽणंतर, इमाउ जयणा उभयकाले ॥
असतोमि खामरज्जू, एक पमाणेण जान चेटे। सागारिको गृहस्थः, तत्प्रत्ययार्थ यथा घटीमात्रक, तथा चि. लिमिलिकाऽपि धारयितव्या, तदधस्तात् सूत्र, ततोऽनन्तरं त.
कटहूवग्गादीहिं, पोत्तेऽसइ जए व वग्गमई ॥ स्मिन्नपावृतद्वारोपाश्रयस्त्रे सत्रौ चिलिमिलिकादिप्रदानयतना रज्जुचिलिमिलिका पूर्वमौर्णिकदवरकरूपा, तस्वा ममावे नणिता,श्यं तु उभयकाले-रात्रौ दिवा च कर्तव्या इति । अनेन कौमिकदवारका, सैकाऽपि कर्तव्या, सा च सर्वेषामपि साधूसंबन्धेनाऽऽयातस्यास्य व्याख्या-कल्पते निर्ग्रन्थानां वा निम्र- नां प्रत्येकं गणनये कैका, प्रमाणेन तु हस्तपश्चकदीर्घा जयति, न्थीनां वा चेलचितिमिलिकां धारयितुं वा । एष सत्राकरायः। गणावच्छेदिकहस्ते वा एक एव दवरको प्रवति, यः सकलअथ भाध्यविस्तर:
मपि गच्छं शातादिरकायै वेष्टयति । कभहू नाम-वृक्तविशेषः, धारणया न अलोगो, परिहरणा तस्स होइ परिजोगो।
तस्य यद्वल्कम, आदिशब्दापालाशीशणादिसबन्धि, वल्केन
निर्वृत्ता वल्कमयी, सा च (पोत्तेऽसत्ति) वस्त्रचिलिमिलिचेल उपहाणतर तो, गहणं तस्सेव नन्नासिं॥
काया प्रभाव, जये वा स्तेनादिसमुत्थे गृह्यते। धारणता तु अन्नोगो अव्यापारणं, परिहरणा तु-तस्य चिलि
देहाधिओं गणणेको, दुवारगुत्ती भए व दंगमपी। मिलिकास्यस्योपकरणस्य परिभोगो व्यापारणमुच्यते । श्रादपसारथकटबल्कदएमभेदात पञ्चविधा चितिमिलिका बक्यते,
संचारिय चतुरो वा, जय माणे कममसंचारं । तत्कथं सूत्रे चेनचितिमिलिकाया एव ग्रहणमिति । श्राह-चेलं
तस्य प्रमाणादधिको यो दएमः स देहाधिकः, स च गपतु वस्त्रं रज्वादीनांमध्ये बहुतरोपयोगित्वातू प्रधानतरं, तत
रिभाषया देहाचतुरङ्ग-लाधिकप्रमाणा नालिका नण्यते, पतास्तस्यैव सूत्रे प्रहणं कृतं, नान्यासांरज्जुचिसिमिलिकादीनाम् । पता प्रमाणमुक्तम् । स च देहाधिको दएकको गणनयेअथ चिलिमिनिकाया एव भेदादिनिरूपणाय द्वारगाथामाह
कैकस्त्वाधारकैको भवति, तैश्च दएमकैः श्वापदादिजये द्वार
गुप्तिः-द्वारस्य स्थगनं क्रियते । एष दएममयो कष्टव्यः। एताश्चा• दो य परूवणया, दुविह पमाणं च चिसिमितीणं तु।
दिमाश्चतस्रश्चितिमिलिका वखतेर्वसतिकेत्राव क्षेत्र संचरन्ती. उवनोगो न दुपक्खे, अगहणऽधरणे य सहु दोसा।। । ति संचारिमा उच्चन्ते, कटकमयी तु असंचारिमा, माने च प्रथमतः चिनिमितिकाभेदो वकन्यः, ततस्तासामेव प्ररूपणा | प्रमाणे द्विविधे तां कटकमयीं चिलिमिली जज विकल्पय, भ. कर्तव्या, ततो द्विविधं प्रमाणं गणनाप्रमाणनेदात चिसमिति- नियतप्रमाणेत्यर्थः । तत्र प्रमाणमङ्गीकृत्य यावत्या पक्ष्यमाणं कानामानिधातव्यम, चितिमिक्षिकाविषय उपमोगो द्विपक्षे संय- कार्य पूर्यते तावत्प्रमाणा कटकचिलिमिली, गणनया तु यद्ये. तीपकद्वयस्य वक्तव्यः, चिलिमिक्षिकाया श्रग्रहणे अधारणेच का कटः कार्य न प्रतिपूरयति ततो द्विपादयोऽपि तावचतुर्मघुकाः प्रायश्चित्वं, दोषाश्चाकादयो जवन्ति । एतद्द्वार- संख्याकाः ग्रहीतव्या यावद्भिस्तत्कार्य पूर्यते । गतं विविगाथासंकेपार्थः।
धं प्रमाणम्। प्रथैनामेव प्रतिद्वारं विवरीषुराह
अथोपभोगो द्विपक्षे इति पदं विवृणोतिमुत्तमई रज्जुमई, वग्गमई दंडकडगमई य ।
सागारि सज्काए, पाणदएँ गिलाणे सावयजए वा । २६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org