________________
(११०२) चिलाईपुत्त अभिधानखजेन्छः।
चिलाईपुत्त तएहाए नुहाए अभिजूमा समाणा इमीसे आ
जाव पव्वक्ष्या,एकारसंगविऊ मासियाए संदेहणाए.जाव गामित्रआए अमवीए उदयस्स मग्गणगवेसणं करे- कालमासे काले किच्चा सोहम्मे कप्पे देवत्ताए मववएणे, 'माणा नो चेव णं उदगं आसादेमो, तए णं उदगं ताओ देवमोगाओ महाविदेहे वासे सिज्झिहिंति०, माव अणासाएमाणा णो संचाएमो रायगिहं संपावित्सए। तएणं अंतं करेहिंति, जहा वि य ण जंबू! धले सत्यवाहे णो तुम्भे णं मम देवाणुप्पिया! जीवियाओ बवरोवेह, ममं बन्नहेर्ने वा नो रूवहे वा नो बलहे वा नो विसयहेजें मंसं च सोणियं च आहारेह, तेणं आहारेणं अवधट्ठा वा सुंमुमाए दारयाए मंसं सोणियं च प्राहारिए, नन्नत्य समाणा ततो पच्छा इमं आगामियं अडविं नित्थरिहेड, एगाए रायगिहं संपावणहयाए, एचामेव समपासो जो रायगिहं च संपाविहिह, मित्तवाणिययं अभिसमागच्छि
अम्हं निग्गयो वा निग्गयी वा इमस्स ओरालियसरीरस्स हिह, अत्थस्स य धम्मस्स य पुनस्स य माजागी सवि
वंतासवस्स पित्तासवस्स मुक्कासवस्स सोणियासवस्स० जाव स्सह । तते णं से जेट्टपुत्ते धसेणं सत्थवाहेणं एवं बुत्ते
अवस्सविप्पजहियवस्स नो बन्नहे वा नो रूबहे वा समाणे धां सत्यवाहं एवं वयासी-तुन्ने णं ताश्रो
नो बलहेनं वा नो विसयहेलं वा आहारं पाहारेति, नत्रअम्हं पित्रा गुरुजणा य देवयजूया ठवका पतिवका | त्थ गाए सिधिगमगसंपावणट्टयाए, से णं यह भवे चेव संरक्खगा संगोवगा, तं कहं एं अम्हे ताओ तुज्के
बहूणं समणाणं०४ अच्चाधिज्जे० जाव वीईवश्स्सइ, एवं जीवियातो ववरोवेमो, तुम्भे मं मंसं च सोणियं च आ
खलु जंबू ! समषेणं भगवया महावीरेणं० जाव संपत्तेणं हारेमो,तं तुब्ने णं ताओ ममं जीवियातो ववरोबेइ, मंसं च अट्ठारसमस्स णायज्यणस्स अयमढे पम्पत्ते ति वेमि । सोगियं च आहारेह, आगामियं अमविं नित्थरह, तं चेव
झा० १ श्रु० १० अ०॥ सव्वं जणतिजाव अत्थस्स ३ श्रानागीनविस्सह । ततेणं प्रासी चिलाइपुत्तो, मुइंगलिया चालणि व्व को। धमं सत्यवाहं दोचे पुत्ते एवं वयासी-मा णं ताओ अम्हं सो वि तह खज्जमाणो, पमिवन्नो उत्तम अहं ।। न् जेटमायरं गुरुदेवयं जीवियाओ ववरोवेमो, तुम्भे णं ताओ आसीचिलातिपुत्रः सुंमुमाझाते प्रसिद्धः (मुइंगलियाहिं ति) ममं जीवियाओ ववरोवेह० जाव आनागी नवस्सह,एवं०जाव
कीटिकाभिः, पद्न्यां शोणितगन्धेन प्रसृतानिर्भक्कयन्तीपंचमे पुत्ते । तते णं से धमे सत्थवाहे पंचपुत्ताणं हियच्चिय
भिः शिरो यावच्चाबनीव कृतः, सोऽपि तानिस्तथा भक्ष्यमाणः
प्रतिपन्न उत्तमार्थम। संथा। जाणित्ताते पंचपुत्ते एवं वयासी-मा णं अम्हे पुत्ता एगपवि
__ तथा चामुमेवार्थ प्रतिपिपादयिषुराहजीवितातो ववरोवेमो, एस णं सुसुमाए दारियाए सरीरे निप्पाणे०जाव जीवाओ विप्पजढे, तं सेयं खलु पुत्ता! अम्हे
जो तिहि पएहि सम्म, समाभगो संजमं समभिरूढो ।
उवसमविवेगसंवर-चिलाइपुत्तं नमसामि ॥१०॥ मुंसुमाए दारियाए मंसं च सोणियं च आहरित्तए। तते णं
यस्त्रिनिः पदैः सम्यक्त्वं समभिगतः प्राप्तः, तथा संयम ससाअम्हे तेणं श्राहारेणं अवधवा समाणा रायगिहंणयरं संपा.
रूढः, कानि पदानि?-उपशमविवेकसंवराः, उपशमः क्रोधादिउपियस्सामो । तए ण ते पंच पुत्ता धम्लेणं सत्यवाहेणं एवं
निग्रहः,विवेकः स्वजनसुवर्षादित्यागः,सम्बर शन्द्रियनाशन्द्रयवुत्ता समाणा एयमढे पडिसुणंति । तते णं से घले सत्यवाहे पं- गुप्तिरिति । तमित्यनूतम् उपशमविवेकसम्बरचिलातिपुत्रं नमचपुत्तेहिं सकिं परिणिं करोति, अरिणिं करेतित्ता सरगंक- स्ये, उपशमादिगुणा अनन्यत्वाश्चिमातिपुत्रे एवोपशमविवेकरेति, सरएणं अरणिं महेति,महेतित्ता अग्गि पामेति, अग्गि
सम्बर इति, स चासौ चिलातिपुत्रश्चेति समानाधिकरण इति पामेतित्ता अग्गिसंधुकं करोति , करेलित्ता दारुयाइ पक्खि
गाथार्थः । आव २०। संथा। वर, पक्खिवइत्ता अग्गि पज्जालेनि, अग्गि पज्जालेति
अडिसरिया पाएहिं, सोणिगंधेण जस्स कीमीयो। त्ता सुंमुमाए दारियाए ममं च सोणियं च आहारेति,
खायंति उत्तमंग, तदुक्करकारयं वंदे ॥११॥ तेणं माहारेणं भवट्ठा समाणा रायगिहं नगरं संपत्ता।
अभिमृताः पादाभ्यां शोणितगन्धेन कीटिकाः यस्य श्र. मित्तनाति अजिसमन्नागया, तस्स य विपुलस्स धणकण
विचलिताध्यवसायस्य प्रक्षयन्त्युत्तमाङ्गं. पद्भ्यां शिरोवेधगता
इत्यर्थः । तं दुष्करकारकं वन्दे हाते गाथार्थः। मरया जार आभागी जाया। तते णं धमे सत्यवाहे मुं.
धीरो चिलाइपुत्तो, मुइंगलिग्राहि चालिणि व्व को। मुमाए दारियाए बहुइं लोश्याई० जाब विगयसोए जाए
जो तहवि खजमाणो, पमिवन्नो उत्तमं अट्ठ ॥१२॥ वावि होत्या । तेणं कालेणं तेणं समएणं समणे जगवं म
धीरसखसंपनश्चिखातिपुत्रः (मुझंगलियादि ) कीटिकाभिर्जहावीरे जेणेव गुणसिनए चेहए, तेणेव समोसढे, सेपियो
क्ष्यमापश्चालनीव कृतस्तथापि खाद्यमानः प्रतिपन्नः उत्तमविराया णिग्गयो। तर से धो सत्यवाहे धम्मं सोचा० अर्थम, शुभपरिणामापरित्यागादिति दयम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org