________________
(१९९६) अभिधानराजेन्द्रः।
चुमभेय वृत्तिः, कचिद्विनापा क्वचिदन्यदेव । विधेविंधानं बहुधा समी- कुसुमपुरे नगरे चन्द्रगुप्तो वाम राजा, तस्व मन्त्री पाएक्यः, क्य, चतुर्विध बाहुसकं वदन्ति ॥१॥" ततश्चतिः प्रकारैः बहर्थम् । नत्र च जबाबलपरिहानाः सुस्थितानिधाः सूरयः । भ. महान् प्रधानो हेयोपादेयप्रतिपादकत्वेनार्थो यस्मिन् तन्महार्थम। न्यदा च तत्र निकमपबत् । ततः प्रिनिश्चिन्तितम्-अमुं हेतुनिपातोपसर्गः गम्भीरम् । तत्राऽन्यथाऽनुपपत्तिलक्षणो हेतुः।। समृझानिधानं शिष्यं वरिपदे स्थापयित्वा सकलगच्छसयथा मदीयोऽयमश्वो, विशिष्टचिह्नोपल कितत्वात् । चवाख- मेतं सुभिक्षे क्वापि प्रेषयामि, ततस्तस्मै योनिप्रामृतमेकान्ते स्वादयो निपाता। पर्युतसमवादय उपसर्गाः। एभिरगाधमा बहु- व्याख्यातुमारग्धे, तत्र च तुझकद्वयेन कथमप्यररयीकरणपादम्-अपरिमितपादम् । अव्यवच्छिन्न-लोकवविरामराहतम् ।। निबन्धनमजनं व्याख्याने शुश्रुवे, यथा-अनेनाअनेनाम्जितच. गमनयः शुद्धम, गमास्तदकरोचारणप्रवणा भिन्नार्थाः।यथा"ह कुर्न केनापि दृश्यते, इति योनिप्राचैतन्यास्थानसमर्थनानखलु छजीवालिया ; कयरा खलु सा जीबगिया?।" इत्यादि। न्तरं समृद्धाभिधोऽन्तेवासी त्रिपदे स्थापितः, मुत्कलिनया नैगमादयः प्रतीताः, तुरवधारणे, गमनयशुद्धमेव चौर्ण पदं तश्च सकलगच्चसमेतो देशान्तरे, स्वयमेकाकिनस्तत्रैवावतब्रह्मचर्याध्ययनपदवदिति गाथार्थः । दश०२०।
स्थिरे सूरयः, कतिपयादिनानन्तरं चाचार्यस्नेहतस्तत् कुधकाचुम्मकोसग-चूर्णकोशक-न । चूर्णनृते कोशकाकृती भक्ष्यभेदे,
यमाचार्यसमीपे समाजगाम । प्राचार्या अपि यत्किमपि भिक्या
लभन्ते तत्समं विविच्य खुबकायेन सह भुजते,तत आहाराऽप. प्रश्न०५ संब• द्वार।
रिपूर्णतया सूरीणां दोविल्यमनवत् ।चिन्तितंतुवकद्वयन-अवमो. चुप्पपसि ( )-चूर्णपेषिन्-त्रि० । ताम्बूलचूर्णस्य गन्धव्य- दरता सूरीणाम, ततो वयं पूर्वश्रुतमजनं कृत्वा चन्द्रगुप्तेन सह चूर्णस्य वा पेषणकारके, भ०११ श० ११ १०।।
भुम्जाबहे, इति तथैव कृतम् । ततश्चगुप्तस्याहारस्तोकतया
भूमा शरीरे कशता । चाणक्येन पृष्टम ते शरीरदौर्बल्यम् । चुएणगुंमियगाय-चूर्मगुपिउलगमत्र-त्रि०। गैरिककोदावगुण्ठि
स प्राह-परिपूर्णाहारालाप्रतः । ततश्चाणक्येन चिन्तितम-पतातशरीरे, विपा०१ श्रु०२ अ०।
बत्याहारे परिवेष्यमाणे कथमाहारस्यापरिपूर्णता?, तम्नूनमचुम्मात्ति-चूर्णयुक्ति-स्त्री० । कोष्ठादिसुरभिमन्येषु चूर्णीकृतेषु जनसिकः कोऽपि समागल राका सह भुते । ततस्तेनाअन. तदुचितव्यमेलने, जं०२ वक. । एषादि किलाभेदः।
सिरुग्रहणाय नोजनमएमपेऽतीवश्लणेएकाचर्णे विकीर्ये हकस्प०७ कण । ज्ञा० । औ०।
धानि मनुष्यपदानि । ततो निश्चिक्ये-नून द्वौ पुरुषावजनसि.
खावायातः । ततो द्वारं पिधाय मध्येऽतिबहुलो धूमो निचुमजोग-चूर्णयोग-पुं० । स्तम्जनादिकर्मकारिणि व्यचूर्णानां |
पादितः। धूमवाधितनयनयोश्च तयोरम्तनं नयनामुभिः सह योगे, झा• १ श्रु० १५ १० । अदर्शीकरणाद्यजने मोहनचूर्ण
विगलितम् । ततो बनूवतुः प्रत्यको सुखकी, कृता चम्कगुसेनायोगेनाहारग्रहणरूपे चतुर्दशे उत्पादनदोषे, उत्त० २४ अ०। मनि जगप्सा-अहो ! बिटालितोऽहमानमामिति । ततश्चाणचुम्मापिम-चूर्णपिएम-पुं० । चूर्णमब्जनादि, तत्प्रयोगेण लब्धः क्येन तस्य समाधाननिमित्तं , प्रवचनमानिन्थरतार्थ च प्रशं. पिएडः । जी० १ प्रति० । वशीकरणाद्यर्थ द्रव्यचूर्णादवाते सितो राजा । यथा-धन्यस्त्वमसि यो बालब्रह्मचारिभिः पिएमे, प्राचा. २ ० १ ०९ २० । पञ्चा।
यतिनिः पवित्रीकृत इति । ततो वन्दित्वा मुत्कलितौ द्वाब
पि तुन्छको । चाणक्येन रजन्यां बसतावागत्यासूरय उपालअस्य स्वरूपं सोदाहरणम्
धाः-ययैतौ युष्मत्त्व काधुडाहं कुरुतः । ततः स एवोपालचुन्ने भंतघाणे, चाणके पायलेवणाजोगे।
ब्धः । प एवात्र विद्यायामजनोक्का दोषास्त एव वशीमूझे विवाहे दो दं-डणीन आधाणपरिसाडे ।। करणादिचूर्णेष्वपि द्रष्टव्याः । सूत्रे चात्र तृतीया सप्तम्यर्थे ।
तथा चूर्णे प्रयुज्यमाने एकस्य चूर्णस्य प्रयोक्तुरनेकेषां पा चूर्णे अन्तर्धाने लोकदृष्टिपथतिरोधानकारके दृष्टान्तौ-चाणक्य
साधूनामुपरि द्वेषं कुर्यात् , ततस्तत्र निकालाभाद्यसंप्रवः। "पविदिती छौ क्षुल्लको । पादे पादलेपनरूपे योगे दृष्टान्ताः-समित
यथारो वा पि" नाशो वा भवेत् । तदेवं " चुने अंतका. सूरयः। तथा मूले मूबकर्मणि अक्षतयोनेः कतयोनिकरणरूपे
णे चाणक्के " इति व्याख्यातं, तयाख्यानाथ चूर्ण इति युवतिद्वयं हटान्तः। विवाहविषये मूनकर्मणि युवतिद्ववमुदाद- द्वारं समर्थितम् । रणम् । तथा गर्भाधानपरिसाटरूप मूलकमणि द्वे दण्डिन्यौ
ने जिक्खू चुप्पयापिम मुंजर, जंतं वा साइज॥७२।। नृपपल्याबुदाहरणम्। तब "चुन्ने अंतद्धाणे चाणक्के" इत्ववयवं भाष्यकृत्
"जे चुम्लपिमं" इत्यादि । बसीकरमादिया चुमा,तोदि जो पिमं गाथात्रयेण व्याख्यानयति
उप्पादेति तस्स माणादिया दोसा, चटलहुंच से पनि। जंघाहीणा ओमे, कुबुमपुरे सिस्सजोगे रहकरणं ।
जे भिक्खु चुप्लपिम, मुंजेज्ज सयं तु अहव सातिजे ।
सो प्राणा असवत्थं, मिच्छत्तविराहणं पावे ॥ १६॥ खुड्डागंजणमुणणा, गमणं देसंतरे सरणं॥
कंग।जे विज्जामंतेहिं दोसा, ते चेष वसीकरणमादिपहिं सेपेक्खं परिवाहं तो, थेराणं देसे ओमे-दताण ।
हिंदोसा, रागारागपदोसपत्थारदोसा य; असिवादिकारणेहि सहनुज चंदगुत्ते, ओमोयरिएण दोव्ववं ॥
वा वसीकरणमादिचुमहिं पिंडं उप्पादेजा । नि० चू १३ १०। चापक पुच्छ एट्टा-बचुन्न दारं पिहित्तु धूमे य । चमपमोला-चूर्णपटोला-स्त्री० । शस्यन्नेदे, प्रा. १ पद । द कुच्छ पसंसा, थेरसभीवे नपालंभो ।।
चुसजेय-चूर्णजेद-पुं०।चूर्णभेदे , स्था० १० ठा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.