________________
। ११००) चियाग अनिधानराजेन्द्रः।
चिलाईपुत्त चियाग-त्याग-पुं० । त्यजमंत्यागः। संविग्नकसं प्रोगिकानां भ- चिरपन्चइय-चिरपब्रजित-पुंग चिरंदीक्किते, १०१३०
कादिदाने, स्था०५०१ उ०। श्रमणध, स्था० १०१ | चिरप्पवास-चिरप्रवास-पु.।चिरवियोगे, पं० चू। उ०ा त्यागो द्विधा-द्रव्यत्यागो, भावत्यागश्च । व्यत्यागो नाम- |
चिरया-देशी-कुट्याम, दे० ना० ३ वर्ग। माहारोपधिशय्यादीनामप्रायोग्याणां परित्यागः, प्रायोग्याणां
चिरसंथुत-चिरसंस्तुत-त्रि० । चिरं बहुकालमतीतं यावत्संयतिजनेभ्यो वितरणम् । प्रा• म०प्र०। प्रव० ।
स्तुतः। चिरस्नेहात्प्रशंसिते, भ० १४ श.७७०। चियायमंत-त्यागवत्-त्रि० । दानशीझे, स च स्तोकादपि स्तो चिरसंसिह-चिरसंसृष्ट-त्रि० । चिरं बहुकासं यावत चिरे वाईकं ददानो गणस्य बहुमानभाग्भवति इति स गच्चोपग्रहयोग्यः। तीते प्रसूते काले संश्लिष्टः । चिरस्नेहात्संबद्धे, भ० १४ श० प०३उ०।
७०। चिर-चिर-न। दीर्घकाले, व्य०१3० । प्रजूतकाले, मातु। चिराध्य-चिरादिक-त्रिः। चिरचिरकाल मादिनिवेशो यस्य सत्रप्राव।
तधिरादिकम् । नि०५ वर्ग। औ० । का० । चिरकालिके, चिरंजीविय-चिरंजीवित-नादीघे आयुषि, स्था० १० ठा०।। विपा०१ श्रु०१०।। चिरंतण-चिरन्तम-त्रि० । पुराणे, पाव० ४ म.। चिराणुगय-चिरानुगत-त्रि० । ममानुगतिकारित्वात चिरमनुचिरजसिय-चिरजपित-त्रि०ा चिरसेविते, 'जुषी' प्रीतिसे-| गते,०१४ श०७०। वनयोरिति वचनात् । भ०१४ श.७ उ०।
चिराणवत्ति-चिरानुवृत्ति-त्रि० । चिरमनुवृत्तिरनुकूमवर्तिता चिरमितिय-चिरस्थितिक-त्रि०। चिरं प्रभूतकालं स्थितिर- यस्यासौ चिरानुवृत्तिः । प्रभूतकालमनुकूलतया संजाते,
"चिरपरिचितो सि मे गोयमा !, चिरजसिनो सिमे गोयमा., वस्थानं येषां ते तथा । सूत्र०१० ५ ०१ उ० । प्रजूतकालस्थितिकेषु, सूत्र०१ श्रु०५०३ उ०। एकद्वयादिसागरोप
चिराणुगो सि मे गोवमा!, चिरागुवत्ती सि मे गोयमा!" मस्थितिकेषु, स्थावा। तथाहि-उत्कृष्टतस्त्रयस्त्रिंशत्सागरो
भ०१४ श०७ उ०। पमाणि, जघन्यतो दशवर्षसहस्राणि तिष्ठन्ति देवा नारकाच ।। चिरादण-चिरंतन-त्रि० । प्राचीने आचार्यपरम्परागते, वृ० सूत्र०१७०६०। दशा । “एया फासा फुसंति वालं, ३०। निरंतरं तत्य चिरहितीयं।" सूत्र०१ भु०५ ०२०। । चिरिचरा-देशी-जलधारायाम, दे० ना०३ वर्ग। चिरतिकिवय-चिरदीकिस-त्रि० । प्रनतकाले प्रव्रजिते,
व्यापारी-HTTAILar.र्ग। ४० ।
चिरिष्ट्रिहि-दशी-दानि, दे० ना०३वर्ग। संप्रति चिरप्रवजितद्वारमाहचिरपक्वइओ तिविहो, जहनो मजिकमो य उकोसो।
चिरोववमग-चिरोपपत्रक-त्रि.। चिरजाते, प्राव. ५०। तिवरिस पंचम मझो, वीसनिवरिसोय उकोसो।। ।
चिकाइया-किरातिका-श्री किरातास्वानार्यदेशोत्पायर्यादाचिरप्रव्रजितस्त्रिविधः। तद्यथा-जघन्यो मध्यम उत्कृष्टः । तत्र
स्याम, नि०१ वर्ग । रा०। श्रा० चू० । दशा० । भ.। त्रिवर्षप्रवजितो जघन्यश्चिरप्रवजितः, पञ्चवर्षप्रवजितो मध्यमो,
चिलाई-किराती-स्त्री. । किराताख्यानार्यदेशोत्पन्नायां चेविशतिवर्षप्रवजित उत्कृष्टः॥
टघाम, का. १७०१ म०। प्रय केन बहुश्रुतेन चिरप्रवजितेन चाधिकार श्त्यत माह
चिलाईपुत्त-किरातीपुत्र-पुं० । धनश्रेष्ठिदास्याः किरात्याः पुत्रे, बसुयचिरपन्वइओ, एत्थ मज्सु होति अहिगारो।
आ.क. एत्थ उ कमे विनासा, कम्हाउ बहुस्सुओ पढमं ॥
"विद्वन्मानी द्विजन्मको, जिनशासनहीलक।
पादेऽधिसभमाचार्य-र्जित्वा शिष्यीकृतो बलात ॥१॥ अत्र बहुश्रुतचिरप्रवजितयोमध्ये ताभ्यामधिकारः, गाथायां
स्थिरोऽनदेवतावाक्या, जुगुप्सां तु मुमोचन । सप्तमी तृतीयायें। पत्र क्रमे क्रमविषये, विनाषा कर्तव्या । सा भार्याउदात्कार्मणं प्रेम्णा, मृतस्तेन दिवं गतः॥२॥ चैवम-कस्मात प्रथमं पदुश्रुत उक्तः ?, यतः प्रथमं प्रवज्या नव
तनिवेदन साऽप्यात्त-व्रताऽनालोच्य तन्मृता । ति,ततःभुतं,ततःप्रथमं चिरप्रवजितस्योपदानं युज्यते? नैष दो
दिवं ययौ स पूर्णायु-विजदेवस्ततश्च्यतः॥३॥ पः-नियमविशेषप्रदर्शनार्थ घेवमुपादानं, यो बहुश्रुतः स निय- पुरे राजगृहे श्रेष्ठी, धनश्चेटी चिलातिका । माधिरप्रणजितो, येन त्रिवर्षप्रव्रजितस्य निशीथमुद्दिश्यते, पञ्च- तस्याः स्तनंधयो नाम्ना, चिलातीपुत्र इत्यभूत् ॥४॥ वर्षप्रवजितस्य कल्पव्यहारी, विंशतिवर्षप्रत्रजितस्य दृष्टिवाद- तत्प्रागजन्मप्रियाऽप्यन्दैः, कियद्भिः सुंसुमाऽभिधा । स्तेन न दोष इति । वृ०१०।
उपरिष्टात् पञ्चपुड्याः, धनस्यैव सुताऽभवत् ॥ ५॥ चिरपरिचिय-चिरपरिचित-नि० । पुनपुनदर्शनतः परिचिते,
स बालो धारकस्तस्या-श्वेटोऽथ भोष्ठिनाऽन्यदा। म०१४ २०७०।
तथिहे विक्रियां कुर्वन्, दृष्टा निःसारितो गृहात् ॥ ६॥ चिरपोराण-चिरपुराण-नि० । चिरप्रतिष्ठितत्वन पुराणे, भ० गतः सिंहगुहापछ|-मिष्टः पल्लीपतेरजूत।। ३१०७००।
गुसाः कैश्चित् ततस्तं स, मुमूर्षुः स्वपदेऽकरोत् ॥७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org