________________
वित्ता
चिया
(१९०७)
अंभिधानराजेन्द्रः। द्वी० । विदिग्चकाद्रिवासिन्यां विद्युत्कुमारीमहत्तरिकाबाम, | चियत्त-त्यक्त-त्रिकाप्रीत्या दत्ते, पा० । अप्रीत्यकरणे, स्था०३ ति। स्था। प्रा० म०। प्रा० क०जं०। शकस्य देवेन्छ- ठा. प्रीतिकरे, श्रीकारा। अभिमते, सूत्र०२ श्रु० ३०॥ स्य देवराजस्य सोममहाराजस्याप्रमहिन्याम, स्था०४ ग. १०० भ०।
चियत्ततेउरघरप्पवेस-त्यक्तान्तःपुरगृहप्रवेश-पुं० । “चियत्तंचित्ताण्य-चित्तानुग-त्रि.। प्राचार्यचित्तानुगामिनि, उत्त०
तेउरघरप्पवेसा चियत्तोत्ति" लोकानांप्रीतिकर पवान्तःपुरे वा २ अ०।
गृहे वा प्रवेशो येषां ते तथा, अतिधार्मिकतया सर्वत्रानाशनीचित्ति-चिति-स्त्री० मिस्यादेश्वयने, मृतकदहनार्थ दारुविन्या
यास्त इत्यर्थः। अन्ये त्वाहुः-(चियत्तो त्ति) नाप्रीतिकरोऽ.
न्तःपुरगृहयोः प्रवेशः शिष्टजनप्रवेशन येषां ते तथा, अनीाबु. से च। प्रश्न ११ आश्रद्वार ।
ताप्रतिपादनपरं चेत्थं विशेषणमिति । अथवा-(चियचो ति) चित्तिया-चित्रिका-स्त्री०। व्याघ्रविशेषस्त्रियाम, प्रज्ञा०११पद। त्यक्तः अन्तःपुरगृहयोः परकीययोर्ययाकयश्चित् प्रवेशो यैस्ते चित्ति (ण)-चित्रिन-पुं०। चित्रं चित्रकर्म तत् कर्तव्यतया तथा । भ०२ श०५०। तथाविधे भतिधार्मिके, तथा पर्वविद्यते यस्य स चित्री। चित्रकरे , कर्म• १ कर्म । .
त्रानाशजूनीये श्रावके, दशा. १० अ.। चित्तिसम-चित्रिसम-न0 | चित्री चित्रकरस्तेन समं सशं | चियत्तकिच्च-त्यक्तकृत्य-त्रि• । त्यक्तानि कृत्यानि दशषिधचित्रिसमम् । चित्रकारोपमिते नामकर्मणि,यथा हि-चित्री चित्रं
चक्रवालसामाचारीरूपाणि सर्वाणि येन सः। जीत फत्वंकचित्रप्रकारं विविधवर्णयुक्तं करोति,तथा नामकर्मापि-जीवं मा
रणीयं, त्यक्तं कृत्यं येन सः। त्यक्तचारित्रे , नि.चू०१७.। रकोऽयं तिर्यग्योनिकोऽयमेकेन्छियोऽयं हीन्कीयोऽवमित्यादि
| पं० चू। व्यपदेशैरनेकधा करोति चित्रसममिदमिति । कर्म०१ कर्म । चियत्तदेह-त्यक्तदेह-त्रि० । त्यको वधबन्धाधवारणास् , अय. चित्तस्साह-चित्तोत्साह-पुं०। मनःसमुत्सादे, पो. ६ विव०। वा चियत्तः सम्मतःप्रीतिविषयो , धर्मसाधनेषु प्रधानत्वादेचिद-चित्-स्त्री-चित्-सम्प० किए। काने, वाचकाचैतन्यशकी,
हस्येति । ज०१० २०२ उ०। परीषहसहनात या देहो यस्य।
अनिग्रह विशेषयुक्ते, कल्प०६क्षण । व्य०। स्था प्राकृते पतारशःशब्दो न प्रयुज्यते व्यस्तः।" चिदानन्दघनस्व" चिदू ज्ञानमानन्दः सुखं, तदनः तत्सन्दोहरू
संप्रति “चियत्तदेहे ति" व्याख्यायते । तच त्यतं विधापस्तस्य । अष्ट. १८ अष्ट• I“चिदाणंदमकरंदमहुब्बए "
सव्यतो भावतश्च ! तत्र बन्यत माहबानानन्दस्य मकरन्दरहस्यं तस्य मधुवतो रसास्वाद।। अष्ट. जुज्कपराजिय अट्टण, फलहियमद्धे निरुतपरिकम्मे । २१ भष्ट । “चिदाणंदसुहाखिहे," चिकानं तस्यानन्दः स एव सुधाऽमृतं तां बेदीति । अष्ट० ३० अष्ट० ।
गृहण मच्चियमझे, तश्यदिणे दव्यतो चत्तो ॥
इदं कथानकं प्रबन्धेनावश्यकटीकायामुक्तम, तु ग्रन्थगौरव. चिहप्पण-चिर्पण-पुंचिद्शानं सर्वपदार्थपरिच्छेदक, तदेव
तबान लिख्यते, ततस्तस्मादवधारणीयम् । प्रकरयोजना त्वेवम्दर्पणः । ज्ञानादर्श , अष्ट० ४ अष्ट ।
अट्टनो नाम मल्ल उज्जयिनीवास्तव्यासोपारे पत्तने वृक्षतया युके चिदविभो-देशी-नि शिते, दे. ना.३ वर्ग।
पराजितः , तेनान्यः फल हीमल्लो नाम मल्लो मार्गितः । स सोचिहीव-चिहीप-पुं० । कानप्रदीपे, भ्रष्ट• ३२ अष्ट ।
पारके मात्सिकमल्लेन सह युद्ध दसवान् । तत्र फलहीमल्ले
निरुक्तं निरवशेषं, परिकर्म क्रियते । इतरस्तु मात्सिकमल्लो चिप्पिस्य-चिप्पिटक-पुं० । चपलसरशे धान्यभेदे , दशा०६/
गर्वाध्माततबा शरीरपीमां गृहयन् न किमपि परिकर्म कारिभास्था।
तवान् । ततः परिकर्माकरणतः तृतीयदिने मारितस्तेन, परिचिप्पिण-चिप्पिन-पुं० । केदारवति तटवति वा देशे , केदारे कर्माकरणतो यस्त्यको देहः स अन्यतस्त्यक्तः । चाभ.५ श०७ उ. ।
प्रावतस्त्यतमाहचिन्जपियामच्च- चिटिकामत्स्य-पुंगमत्स्यभेदे,जी०१प्रतिका
बंधेज व रुंभेज्ज व. कोई वहणेज्ज अहव मारेज्ज । चिमिद-चिपिट-पुं निम्ने, "चीणचिमिढणासामो।"मा.
वारे न सो जयवं, वि चत्तदेहो अपमिवको ॥ १०००
स प्रतिमाप्रतिपत्रो भगवान्, शरीरेऽप्यप्रतिबद्धो यदि कोऽपि चिमिणो-देशी-रोमशे, देना.३ वर्ग।
पन्नीयात , अथवा-रुन्ध्यात्, यदि वा हन्यात, मारयेद्वा. त
थापितं न निवारयति । एष भावतस्त्यक्तदेहः । व्य०१०१०॥ चिम्मंत-चीयमान-त्रि. वि-कर्मणि भावे पायकि शानन् ।
शान चियमंससोणियत्त-चितांसशोणितत्व-न । धांद्रेके, पं० "म्मः "८।४।२।२४३ ॥ इति धातोः कर्मणि भावे |
व०३ द्वार। चान्ते वा म्माऽऽदेशः। चयं नीयमाने, प्रा०४ पाद ।
चियनोहिय-चितलोहित-त्रिचितमुपचयं प्राप्तं लोहितं शोचिम्मेत्त-चिन्मात्र-नाबानमात्रे, अष्ट०२०।
जितमस्वेति चितलोहितः । सोहितमिति शेषधातूपलक्षणम् । चिय-चित-त्रि० । शरीरे, वयं गते, न.१ श०१०। पचि. उदितधाती, उत्त०७०। ते, खा० ४ ठा०४ नाटकादिरचिते प्रासादपीनगदी, अनुपिया-चिता-स्त्री. शवदाहाथै चितेन्धनाम्नी, सत्र.१०५ चिय-अन्याएवकारायें, स्था०२०१०। पञ्चा।। ०५००।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org