________________
( १९८२)
अभिधान राजेन्द्रः ।
चिलाई पुत
सोऽवक् चौरान् राजगृहे, धनसार्थपतेर्गृहम् । मुष्णीमोऽभ्येत्य वो व्यं, तत्पुत्री सुंसुमा मम ॥ ८ ॥ डत्वाऽथ रक्कि प्राप्तो मुषितुं धनवेश्म तत् । धनो नष्टः सपुत्रोऽपि सोऽगादादाय सुसुमाम् ॥ ६ ॥ घनेनोक्तास्तलारकाः, निवर्तयत मे सुताम् ।
धनं वो मे सुता तेऽथा ऽप्रावन् भग्नाश्च तस्कराः ॥ १० ॥ निवृत्तास्ते गृहीत्वा स्वं श्रेष्ठ पञ्चसुतान्वितः । नयन्तं सुसुमां बेट-मन्वधावत् कृतान्तवत् ॥ ११ ॥ चेोऽप्यशक्तस्तां वोढुं गृहीत्वा तच्चिरोऽव्रजत् । तस्थौ श्रेष्ठी सपुत्रोऽथ, शोकार्तोऽथ क्षुधार्दितः ॥ १२ ॥ हत्वा मां खादतेत्यूचे, पुत्रान् याताथ पतनम् । मैषुः किं तु तेऽप्याः, श्रेष्ठिवत्सर्व एव हि ॥ १३ ॥ श्रेष्ठवाच पुनः पुत्रान् सर्वेषां मृत्युरस्तु मा । एतदेव वपुः पुत्र्याः खादित्या गम्यते पुरे ॥ १४ ॥ तदेतैः कारणे गाढे, पुत्रीमांसादनं कृतम् । एवं साधुभिराद्दारो, प्रायो मइति कारणे ॥ १५ ॥ तेनाहारेण ते याताः संजाता भोगभोगिनः । स्यादेव कारणाहारात्, साधुवर्गोऽपि सिद्धिभाक् ॥ १६ ॥ स च शीर्षासिभृप्रच्छन्, साधुमातापनापरम् । दृष्ट्वाऽचष्ट समासेन, धर्ममाख्याहि मेऽधुना ॥ १७ ॥ नो चेदपि शिरश्वेत्स्ये साधुर्धर्मोऽयमित्यवक् । समासान्द्रो उपशमो, विवेकः संवरस्तथा ॥ १८ ॥ एकान्तेऽस्थात्प्रतिमया, सोऽपि तां त्रिपदीं स्मरन् । जझावुपशमः स्याद-क्रोधस्येत्यत्यजत् क्रुधम् ॥ १६ ॥ विवेकः स्यादसङ्गस्य, खड्गशीर्षे ततोऽमुचत् । संवृतेन्द्रियवित्तम्य, संवरस्तं तथाऽकरोत् ॥ २० ॥ तदा लोहितगन्धेन वज्रतुण्डाः पिपीलिकाः । शैलं निस्वास्थिताश्वकु श्चालनीमिव तद्वपुः ॥ २१ ॥ कर्मनिर्गमे द्वार - कारकाः कोटिका इमे । उपकयों ममेत्येवं, तासु भ्यानं बबन्ध सः ॥ २२ ॥ श्र० क०
एतदेव सप्रपञ्चं सूत्र कृदाह
ज जंते ! समं भगवया महावीरेण० जाव संपत्तेणं सत्तरसमस्त गायज्झयणस्स प्रयमट्ठे पत्ते, अट्ठारसमस्स एं भंते! खायज्भयणस्स समणेणं भगवया महाबीरे के अट्टे पत्ते ? | एवं खलु जंबू ! तेणं कालेणं तणं समरणं रायगिहे नामं नयरे होत्था, वरण, तस्स
रायगहस्सायरस बढ़िया उत्तरपुरच्छिमे दिसिभाए एत्थ णं गुण सिलए णामं चेडए होत्था, वाओ रिद्धिस्थिए समि, तत्थ णं धरणे नाम सत्यवादे परिवसई, नद्दा नाम जारिया, तस्स णं धएणस्स सत्यवाहस्स पुत्ता जद्दाए अत्तया पंच सत्यवादारगा होत्या । तं जहा घले, घणपाले, धणदेवे, घणगोवे, घणरक्खिए । तस्स णं धस्स सत्यवाहस्स धूम्रा भद्दाए अत्तया पंचरहं पुचाणं श्रणुमगं जाइया सुसुमा नाम दारिया होत्या सुकुमालपाणिपाया । तस्म णं धस्स सत्यवाहस्स चिलाए नाम दास चेरुए होत्या
२६८
For Private
Jain Education International
चिलाई
अहीणपंचिदिअसरीरे मंसोव चिए वालकीलावण कुसझे यावि होत्या सुकुमालपाणिपाया। तए मां से चिलाए दाम चेपए सुंसुमाए दारियाए बालग्गाहे जाए यात्रि होत्या, सुसुमं दारियं कडीए एह, एहस्सा बहुहिं दारपछि य दारिषाहि यजिए हिय किंचियाहि प कुमारएहि य कुमारियादिय सद्धि अजिरममाणे विहरइ । तए णं से चिलाए दास चेमए सेसि बहूणं दारयाण य६ अप्पेगइ श्राणं खुलए अवहर, एवं बट्टए अंगोलीयाओ ति दूसए ति पोल्लए सामोलए अप्पेगइयाणं श्राभरणमलालंकारं अवहरड़, अप्पेगया प्रासर, एवं अवध, निच्छोमेइ, निब्जत्थे, तज्जे, ताले । तर ते बहवे दारगा य ६ रोयमाणा य कंदमाणाय य विज्ञत्रमाथा य सायं २ अम्मापिडणं णित्रेयंति । तरणं तेसिं बहुणं दारगाण य६ अम्मापियरो जेणेव
सत्यवाहे, तेणेव जवागच्छंति, उवागच्छंतित्ता धंसत्यवादं बहुहिं खिज्जषादि य रुंटणाहि य उबलं भणाहि य खिज्जमाणा य रुंटमारणा य उबलंज पारणा य
स सत्यवास्स एयमहं पिवेति । तर षं से धो सत्यवाई विलायं दासचे मयं एयमहं भुज्जो २ निवारेश, नो चेत्र णं चिलाए दासचेडे उबरमइ । तर णं से चिलाए दाम मए तो बहुणं दारगाण य ६ अप्पेगतियाणं खुप अवहरति जात्र तालेइ । तए णं ते बहवे दारंगा य६ रोयमाणा य० जाव अम्मापिडणं निवेति । तए णं श्रसुरा०५ जेणेव घम् सत्थवादे तेणेव उवागच्छंति, उवागच्छं तित्ता बहुहिं खिज्जणाहि य०जाव एयमहं णिवेयंति। तर से धो सत्य वा बहुएं दारगाणं ० ६ अम्मापिडणं अंतिए एयमहं सोचा प्रासुरचे० ए चिलायं दासचेडयं उच्चावयदि साहिं आडसर, उसे, णिन् भत्थेश, निच्छोमेइ, तज्जेति, उच्चावयाहिं तालणाहिं तालेति, साओ गिहाओ णिच्छुभइ । तए एं से चिलाए दासचेए सानो गिहाओ पिच्छूढे समाणे रायगिदे ायरे सिंघामग० जाव पसु देवकुलेसु य सजासु य पवासु य जयखखए य वेसाघरसु य पाणधरएसु य सुहं मुद्देणं परिवढइ । तए णं से चिलाए दासचे ए प्रणाइडिए - विरिए सच्छंद गई सरप्पचारी मज्जप्पसंगी चोरप्यसंगी सुपसंगी जयपसंगी बेसप्पसंगी परदारप्पसंगी जाए यावि होत्या । तर रायगिहस्स नगरस्स अबूरसामंते बाहिणपुरர் चिचमे दिसिनाए एत्थ णं सीहगुहा णामं चोरपली होत्याविसमगिरिकरुगकोमंवसंनिविट्ठा वंसीकांगपागारपरिक्खिता बिनसेल गाविसमप्पवायफलिहोवगृढा एक5बारा अनेकखंमी विदितजण निगमप्पवेसा अजित रपाणिमा सु
Personal Use Only
www.jainelibrary.org