________________
( G) ओवधाश्य अभिधानराजेन्द्रः ।
ओचम्म यथा चौरस्त्वमिति “सुयं वा जइ वा दिटुं न लविजोवघाश्य" किंचिसाहम्मोवणीए अणेगविहे जहा मंदरोहा सरिसवो द०८ अ०॥
जहा सरिसवोतहा मंदरो जहा समुद्दोतहा गोप्पयं जहा गोओवट्टणा-अपवर्तना-स्त्री० भागहरणे, विशे।
प्पयं तहा समुद्दो जहा आश्च्चो तहाखजोतो जहा खज्जोतो त ओवलोमोयरिया-नपार्धावमौदरिका-स्त्री० द्वात्रिंशतोव॑षोम
हा आश्च्चो जहा चंदो तहा कुमुदो जहा कुमुदो नहा चंदो । श एवं च हादशानामर्धसमीपवर्तित्वाऽपाविमौदरिका। द्वादशनिरिति द्वादशकवलाहाररूपेऽवमौदरिकाभेदे, तद्वता सहा.
से किं तं पायसाहम्मोवाणीए २ अणेगविहे जहा गौ तहा गवनेदोपचारात् साधी च‘दुवाबसकुक्कुमिअम्गप्पमाणमेत्ते कवले
ओजहा गवो तहा गौ सेत्तं पायसाहम्मोवणीए। से किं तं श्राहारमाहारेमाणे ओवडोमोयरिया " उपाविमौदरिकेति | सव्वसाहम्मोवणीए सव्वसाहम्मे ओवम्मे नस्थि तहा वि तो रूपम् । भ०७०१०॥
व तस्स तोवम्म कीरइ जहा अरिहंतेहिं अरिहंतसरिसं ओवल-अपवृषि-स्त्री हासे, नि० चू०२० उ०।
कयं चकवहिणा चकवट्टिसरिसं कयं बलदेवेण बलदेवसओवणिहिय-औपनिधि (निहिति) क-त्रि० उपनिधिःप्र
रिसं कयं वासुदेवेण वासुदेवसरिसं कयं साहुणा साहुसत्यासन्नं यद्यथा कथंचिदानीतं तेन चरतीति । तद्ग्रहणाये
रिसं कयं सेत्तं सव्वसाहम्मे सेतं साहम्मोवणीए । त्यर्थः इत्योपनिधिकः । उपनिहितमेव वा यस्य ग्रहणवि
तश्च द्विविधं साधयेणोपनीतमुपनयो यत्र तत्साधोपनीषयतयाऽस्ति स प्रशादेराकृतिगणत्वेन मत्वर्थीये ण प्रत्यये
तम् । वैधय॑णोपनीतमुपनयो यत्र तद्वैधोपनीतम् । तत्र साऔपनिहित इति । स्था०५ ठा० । उपनिहितं यथाकथंचि
धोपनीतं त्रिविधं किंचित्साधादिभेदात् किंचिसाधर्य त्प्रत्यासन्तीभूतं तेन चरति यः स औपनिहितिकः । भिक्षा
व मन्दरसर्षपादीनाम् तत्र मन्दरसर्षपयोयोरपि मूर्तत्वं चरकभेदे, औ०।
सादृश्यम् । समुष्गोष्पदयोः सोदकत्वमात्रम् । आदित्यत्रद्योआवणिहिया-औपनिधिी-स्त्री० उपनिधिनिक्षेपो विरचनं तयोराकाशगमनोद्योतकत्वरूपम् । चन्मकुमदयोः शुक्लत्वमिति प्रयोजनमस्य इत्योपनिधिकी (ौ०) प्रयोजनार्थ इकण प्र
(सेकिंतंपायसाहम्मेत्यादि) खुरककुदविषाणलाङ्गलादेयोत्ययः । सामयिकाध्ययनादिवस्तूनां (प्राणुपुब्धी शब्दोक्त) रपि समानत्वान्नवरं सकम्बलो गौर्वृत्तकएस्तु गवय इति प्रायः पूर्वानुपादिविस्तारप्रयोजनायामानुपूाम् (व्यानुपूा- साधर्म्यता । सर्वसाधर्म्य तु केत्रकालादिभिर्भेदात् न कस्यापि दोनामीपनिधिकीत्वम् श्राणुपुवीशब्दे दर्शितम्)
केनचिन्साधय संभवति संभवे त्वेकताप्रसङ्गः । तर्हि उपमानस्य ओवतिणी-अवपतिनी-स्त्री० विद्याभेदे, यां हि जपतः खत तृतीयनेदोपन्यासोऽनर्थक पवेत्याशङ्कयाह । तथापि तस्य विवएव पतत्यन्यं वा पातयति । सूत्र०२ श्रु०२०।
वितस्याहदादेस्तेनैवाईदादिना औपम्यं क्रियते । तद्यथा अर्हता अोवत्तिय-अपवर्तित-त्रि० क्षिप्ते, ज्ञा० १ ०।
अर्हत्सदृशं कृतं तत्किमपि सर्वोत्तमं तीर्थप्रवर्तनादिकार्यमर्हता ओवतिय-अपवयं-अव्य. अपवर्तनेन अग्निविक्षिप्तेन भाज- कृतं यदहन्नेव करोति नापरः कश्चिदिति भावः एवं च स पचोनेनान्येन वा इत्येवमादिलक्षणेन कृत्येऽर्थे, दश०५०।
पमीयते । लोकेऽपि हि केनचिदत्यद्भुते कार्य कृते वक्तारो ह. अोवत्याणिया-औषस्थानिकी-स्त्री० चेटीभेदे, या आस्था
इयन्त तत्किमपीदं भवद्भिः कृतं यत् भवन्त एव कुर्वन्ति नान्यः
कश्चिदिति । एवं चक्रवर्तिवासुदेवादिष्वपि वाच्यम् । नगतानां समीपे वर्तन्ते भ० ११ श० ११ उ०। प्रोवमिय-औपमिक-न० उपमया निवृत्तमोपमिकम् । गणि
से किं तं वेहम्मोवणीए शतिविहे पएणते तं जहा ) किंचि तस्याविषये कालभेदे, उपमानमन्तरण यत्कालप्रमाणमनति.
वेहम्मे पायवेहम्मे सव्ववेहम्मे से किं तं किंचि वेहम्मे । शयिना ग्रहीतुं न शक्यते तदोपमिकमिति भावः । अनु० ।
जहा सामलेरो न तहा बाहुलेरो जहा बाहुलेरो न तहा भ० । स्थान जंग"से किं तं श्रोवभिए दुविहे पामते तं जहा सामोरो सेत्तं किंचिवेहम्मे । से किं तं फायबेहम्मे ३ जहा पलिश्रोवमे अ सागरोपमे अ" अनु० । उपमया निर्दिष्टः
वायसो न तहा पायसो जहा पायसो न तहा वायसो । ठक । उपमया निर्दिष्टे, वाच।
सेत्तं पायवेहम्मे । से किं तं । सव्ववेहम्मे सव्ववेहम्मे ओऔपम्य-न. उपमायाम, स्था०८ ठा०। श्रोचम्म-औपम्य-न-उपमीयते सदृशतया वस्तु गृह्यतेऽनये
वम्मे नत्यि तहा वि तेणेव तस्स तोवम्म कीरइ जहा पीएत्युपमा सैवोपम्यम् अनु । ध०। प्रसिम्साधर्म्यात्साध्यसाधन
ए पीअसरिसं कयं दासेण दाससारसं कयं काकेण काकरूपे प्रमाणनेदे, यथा गौर्गवयस्तथा। अत्र च संझासंझिसंबन्ध
सरिसं कयं साणण साणसरिसं काय पाणण पाणसरिस कयं प्रतिपत्तिरुपमानार्थः । सूत्र०१७०१० अ०। ( अस्य प्रमाएयवि. सेत्तं सव्ववेहम्मे सेत्तं वेहम्मोवीए सेत्तं ओवम्मे ।। चार उवमाणशब्द कृतः)
ययेति यादृशः शबलाया गोरपत्यं शाबलेयो न तादृशो तदभेदा श्मे ।
बहुलाया अपत्यं बाहुलेयो यथाचायं न तथा इतरः अत्र च से किं तं ओवम्मे? ओवम्मे दुविहे पएणत्ते तं जहा साहम्मो शेषधर्मस्तुल्यत्वाद्भिन्ननिमित्तजन्मादिमानतस्तु वैलकण्यातियहीए अवेहम्मोवणीए असे किं तं साहम्मोवणीए? सा.
चिद्वैधयं भावनीयम् ( से किं तं पायवेहम्मे इत्यादि ) अत्र
वायसपायसयोःसचेतनत्वाचेतनत्वादिनिबहुन्निर्धर्विसंवादात् हम्मोवणीए तिविहे पएणते । तं जहा । किंचिसाहम्मोव
अनिधानगतवर्णद्वयेन सत्वादिमात्रतश्च साम्यात्प्रायो वैधयंता जीए पायसाहम्मोवणिए सव्यसाहम्मोवणीए । से किं तं भावनीया । सर्ववैधयं तु न कस्यचित्केनापि संनवति सत्वप्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org