________________
(ए) पोरालियबंधण अनिधानराजेन्डः।
अोवघाश्य ओरालियबंधण-औदारिकबन्धन-न० यदुदयादादारिकपु- ओरोह-अवरोध-पुं० अन्तःपुरे, वृ०१उ० । प्रतोलीद्वारेऽज्यन्तगलानां पूर्वगृहीतानां गृह्यमाणानां च परस्पर तैजसादिशरीर- रद्वारे, रा०ाी० । संघाते, । "पहकरोरोदसंघाया" । इति पुश्च सह अन्धस्तस्मिन् । बन्धनन्नेदे, । कर्म ।
देशीनाममालावचनात् । जी० ३ प्रति। ओरालियमीसकायजोग-औदारिकमिश्रकाययोग-पुं० प्रौदा- ओझवणदीव-अवलम्बनदीप-पुं० श्यामाबद्धदीपे, भ० ११ रिक मिश्रं यत्र कार्मणेनेति गम्यते स औदारिकमिश्रः। उत्पत्ति- श० ११ उ० । का। देशे हि पूर्वनवादनन्तरमागतो जीवः प्रथमसमये कार्मणेनैव केवोनाहारयति ततः परमौदारिकस्याप्यारब्धवादौदारिकेण
अोलंबिय-अवलम्बित-त्रि० दत्तावलम्बे , । "सा भणद कामणमिश्रेण यावच्चरीरस्य निष्पत्तिः। यदाह सकलश्रुताम्नो
भोलंबितत्ति अम्हेहिं" नि० २१ उ०। रज्ज्वा बच्चा गादानिधिपारदृश्वाऽनुग्रहकाम्यया निर्मितानेकशास्त्रसंबन्धः श्रीभद्र
ववतारिते, और । कृपनदीप्रभृतिषु उल्लम्बिते, कुत्सितमाबाहुस्वामी "जोएण कम्मएणं, श्राहारेई अणंतरं जीवो । ते
रेण मारिते, दशा०६ अ० । " जिन्नुपामियं ओलंबियं" करे । ण परं मीसेणं,जीवसरीरस्स.णिप्पत्ती" केवत्रिसमुद्धातावस्था
सूत्र०।२ श्रु० अ०।। यां तु द्वितीयषष्ठसप्तमसमयषु कार्मणेन मिश्रमौदारिकं प्रती
अोझग्ग-अवरुगण-त्रि० जनमनोवृत्ती, । विपा० १ (०२० तमेव । मिश्रौदारिकयोगः सप्तमषष्ठद्वितीयेष्विति वचनात्। औ
नि । साने, दुबो च । ज्ञा० १ ०। दारिकमिश्रश्चासौ कायश्च तेन योगः औदारिकमिश्रकाययोगः। ओलग्गसरीर-अवरुग्णशरीर-त्रि० अवरुग्णं म्नानं दुर्बलं च काययोगन्नेदे, कर्म।
शरीरं यस्य स तथा । का० १ अ० । जग्नदेहे, विपा० १ श्रु०१ पोरालियमीससरीरकायप्पोग-औदारिकमिश्रशरीरकाय
प्र०ाझा। नि। प्रयोग-पुं० औदारिकमुत्पत्तिकालेऽसंपूर्ण सन्मिभं फार्मणे
श्रोलोयणा-अवलोकना-स्त्री० गवेषणायाम , व्य०४४०। नेति औदारिकमिश्रं तदेवौदारिफमिश्रक तस्लकणं शरीरमौ- ओलि (ली) आलि(बी-स्त्री० श्रोदाल्यां पड्तौ ।।१।०३। मालिदारिकमिश्रकशरीरं तदेव कायस्तस्य यः प्रयोग औदारिकमि- शब्दे पङ्किवाचिनि आत ओत्वं भवति । ओली। पती, पताविति श्रकशरीरस्य वा यः कायप्रयोगः स औदारिकमिश्रकशरीर. | किं आली सखी । प्रा० । वृ०। कायप्रयोगः। कायप्रयोगन्नेदे, अयं पुनरौदारिकमिश्रकशरीरका- ओलिंपमाण-अवलिम्पत-त्रि अवक्षेपं कुर्वति, आचा०२ श्रु०। यप्रयोगेऽपर्याप्तकस्यैव वेदितव्यः । यत आह । “जोपण कम्मएण, आहारेई अणंतरं जीवो । तेण परं मीसेणं, जावसरीरस्स
ओलिज्झमाण-अवनियमान-त्रि० आस्वाधमाने, कल्प० । निप्पत्ती । १।' एवं तावत्कार्मणेनौदारिकशरीरस्य मिश्रतो
ओलित-अवलिप्त-त्रि० द्वारदेशे पिधानेन सह गोमयादिना सत्तिमाश्रित्य तस्य प्रधानत्वात् । यदा पुनरौदारिकशरीरो वै| कृतापे, वृ०२ उ० । भ०। स्था० । प्राचा०। क्रियान्धिसंपन्नो मनुष्यः पञ्चेन्द्रियतिर्यग्योनिकः पर्याप्तबादर
प्रोम-विरिचइ-धा० एयन्तः । विरेचने, । " विरेचरोझएको वायुकायिको वा वैफियं करोति तदादारिककाययोग एव वर्तमानप्रदेशान्विक्किप्य वैक्रियशरीरयोग्यान् पुद्गलानुपादाय यावद्वै
लुपडपाहुत्थाःGI४।२६ । विरेचयतेएर्यन्तस्य ओमुण्डादयः क्रियशरीरपर्याप्तानपर्याप्तिं गच्छति तावद्वै क्रियेणादारिकशरी--
आदेशा जवन्ति । ओझुपमा विरेा । विरेचयति । प्रा०। रस्य मिश्रता प्रारम्नकत्वेन तस्य प्रधानत्वादेवमाहारकेणाप्यौ
ओलोट्टमाण-अपवर्तमान-त्रि० यतो गतस्तत्रैव पुनरागच्चदारिकशरीरस्य मिश्रता वेदितव्येति । भ० ८ २०१०। ।
ति तस्मिन् , । " सोदाएहुए" प्रश्न अध० ४१० ॥ श्रारालियमीसमरीरकायप्पयोगपरिणय-पोटारिका प्रोवइय-अवपतित-न० अप्-पत्-भावे का निपतने, औ० । रकायप्रयोगपरिणत त्रि० औदारिकमिश्रशरीरे कायप्रयोगेण
अवतीर्णे । औ० । कर्तरि क्तः । भवतीणे, औ०॥ परिणतं यत्तत्तथा । कायप्रयोगपरिणतभेदे, । ०७०१०
औपचयिक-त्रिक उपचयनिवृत्ते उपचिते, प्रश्न अध०४ म०। ओरालियसंघायणाम-औदारिकसंघातनामन्-न० संघातना
ओवगारियलेण-औपकारिकलयन-न. प्रासादादिपीठकल्पे मन्नेदे, । यदुदयादौदारिकपुजला ये यत्र योग्यास्तानुसरत्र सं.
आश्रये, भ० १३ श. ६०॥ घातयति । यथा शिरोयोग्यान् शिरसि पादयोम्यान पादयोःशे-अोवग्गहिय-ौपग्रहिक-त्रि० उपष्टम्नप्रयोजने, “तासि चणं पाङ्गयोग्यान् शेषाङ्गेषु तदौदारिकसंघातनाम । कर्मः। उवग्गहिए अणंताप्रबंधी कोहमाणमायालोभे" ज०९२०३१ उ०। ओराझियसरीर-औदारिकशरीर-न० उदारा स्फारतामात्र- सप आत्मनः समीपे संयमोऽवष्टम्नार्थ वस्तुनो ग्रहणमुपग्रहः सारा चैक्रियादिशरीरापेक्कया स्थूला इत्यर्थः। तैरित्थंभूतैः पुस
स प्रयोजनमस्येत्यापग्रहिकः । उपाधिभेदे, आपने संयममात्राबैर्निष्पन्नमौदारिकशरीरम् । शरीरनेदे, कर्म।
थै यो गृह्यते न पुनर्नित्यमेव स औपग्रहिक इत्यर्थः । प्रव० ६० ओरानियसरीप्पओगणाम-औदारिकशररिप्रयोगनामन्-न०
द्वा० " ओहेण जस्स गहणं नोगा पुण कारणा सो होहि ।
जस्स ल दुर्ग पि नियमा, कारणसो उवग्गहिओ " यस्य तु औदारिकशरिप्रयोगस्य संपादके नामदे, न०८०६०|| पीठकादेयमपि ग्रहणं नोगश्चेत्येतनियमात्कारणतो निमित्तन ओरालियसरीरप्पोगबंध-औदारिकशरीरप्रयोगबन्ध- पुं० | स्नेहादिना स पीउकादिरौपग्रहिकः कादाचित्कप्रयोजननिर्वृत्त औदारिकशरीरप्रयोगस्य संघातरूपे शरीरबन्धनेदे, । ज०० | इति गाथार्थः । पं०वाध (तस्यजघन्यमध्यमोत्कृष्टत्वमुवश० ए०।
हि शब्दे)॥ प्रारुहमाण-अवरोहयत-त्रि० उत्तारयति, स्था०५०। योवधाय-औपघातिक-न० उपघातनिर्वृत्ते तत्फले वा बचने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org