________________
ओरालिय
अभिधानराजन्छः।
भोरालियपरदारगमण यसरीरे य गब्भवतिय जलयरपंचिंदिय० । सम्मुच्छि- पएणत्ते । तं जहा । पजत्तगन्नवकंतियमणुस्सपंचिंदियउमजलयरतिरिवखजोणियपंचिंदियनरालियसरीरेणं भंते ! रालियसरीरे य । अपज्जत्तगगन्जवक्कंतियमणुस्सपंचिंदियकतिविहे पन्नते ? गोयमा ! दुविहे पन्नत्ते तं । जरालियसरीरेण य॥ जहा पजत्तगसम्मुच्छिमपंचिंदियतिरिक्खजोणियउरालि- औदारिकशरीरमेकद्वित्रिचतुःपञ्चेन्द्रियभेदात्पश्चधा । एकेयसरीरे य । अपज्जत्तगसम्मुच्छिमपंचिंदियातिरिक्खजो- छियौदारिकशरीरमपि पृथिव्यप्तेजोवायुवनस्पत्येकेन्द्रियभेणियउरालियसरीरे य एवं गजवकंतिए वि । थायर
दात्पञ्चविधम् । पृथिवीकायिकैकेन्द्रियौदारिकशरीरमाप सू
दमेतरभेदादू विधा। पुनरेकैकं द्विधा। पर्याप्तापर्याप्तभेदात । एवतिरिक्खजोणियपंचिंदियउरालियरीरेणं नंते ! कतिवि--
मतेजोवायुवनस्पत्येकेन्डियौदारिकशरीराण्यपि प्रत्येकं । चतु. हे पन्नते? गोयमा ! पुविहे पन्नते तं जहा चउप्पयथ- विधानोति सर्वसंख्ययकन्छियौदारिकशरीराणि विंशतिधा । सयरतिरिक्खजोणियपंचिंदियउराझियसरीरे य परि
द्वित्रिचतुरिन्छियौदारिकशरीराणि प्रत्येक पर्याप्तापर्याप्तभेदात्
द्विनेदानि । पञ्चेम्ब्यिौदारिकशरीरं द्विविधंतियन्मनुष्यानेदात् सप्पथलयरतिरिक्खजोणियपंचिंदियनरालियसरीरे य ।।
तिर्यकपञ्चेन्द्रियौदारिकशरीरं त्रिधा।जनचरस्थकचरखच्चरभेदाचनप्पयथलयरतिरिक्खजोणियपंचिंदियउराक्षियसरीरेणं
त् । जलचरतिर्यपञ्चन्छियौदारिकशरीरं द्विविधं समूचिमगभंते ! कतिविहे पन्नते ? गोयमा ! दुविहे पन्नत्ते । तं नव्युत्क्रान्तिकनेदात् । एकैकमपि पुनर्द्धिभेदं,यर्याप्तापयाप्तनेदात् । जहा सम्मुच्छिमचउप्पयथलयरतिरिक्खजोणियपंचिंदिय- स्थलचरतिर्यकपञ्चेन्द्रियौदारिकशरीरमपिद्विविधम् । चतुष्पदनरालियसरीर य गन्भवतियचउप्पयथलयरतिरिक्खजो
परिसर्पभेदात्।चतुष्पदस्थबचरतिर्यगपञ्चेन्डियौदारिकशरीर
मपिद्विविधम् संमूच्छिमगर्जव्युत्क्रान्तिकभेदात् । पुनरेकैकं द्विधाणियपंचिंदियउरालियसरीरे य। सम्मुच्छिमचनप्पयउरा
पर्याप्तापर्याप्तनेदात् । परिसर्पस्थलचरगिर्यक्रपञ्चेन्द्रियौदारिकशलियसरीरे दुविहे पन्नत्ते तं जहा । पज्जत्ता सम्मुच्छिम- रीरमपितरः परिसर्पनुजपरिसर्पनेदतोधिविधम् । पुनरफैकं द्विचनप्पयथायरतिरिक्खजोणियपंचिंदियउरालियसरीरे य। धा संमूच्छिमगर्नव्युत्क्रान्तिकन्नेदात्। तत्रापि पुनः प्रत्येकं वैविध्य अप्पज्जना सम्मुच्छिमचउप्पययलयरनिरिक्खजोणियपं- पर्याप्तापर्याप्तनेदात ॥ सर्वसंख्ययाऽष्टजेदम् । परिसर्पस्थलचरचिंदियउरालियसरीरे य । एवं गब्भवतिए वि परिसप्प
तिर्यपश्चन्छियौदारिकशरीरखचरतिर्यपञ्चन्द्रियोदारिकश
रीरसंमूछिमगनव्युत्क्रान्तिकभेदात धिभेदमा पुनरे कैकं द्विधा। थलयरतिरिक्खजोणियपंचिंदियनरालियसरीरेणं भंते !
पर्याप्तापर्याप्तनेहादिति सर्वसंख्ययातिर्यपञ्चेन्द्रियौदारिकश - कतिविहे पन्नत्ते ? गोयमा ! दुविहे पन्नत्ते । तं जहा । उ
रं विंशतिनेदम् । मनुष्यपञ्चेन्छियौदारिकशरीरं समाचमगर्भरपरिसप्पथलयरपंचिंदियतिरिक्खजोणियउशलियसरीरे व्युत्क्रान्तिकनेदात द्विनेदम् ॥ पुनरेकैकं द्विधा पर्याप्तापर्याप्तनेदाय। जयपरिसप्पयनयरपंचिंदियतिरिक्खजोणियनरालि
देवमौदारिकनेदा उक्ताः । प्रज्ञा०२१ पद (अवगाहनाप्यसाव
गाहनादिशब्देषु) शरीरान्तरैः सह संयोगश्च स रहावे घयसरीरे य । बरपरिसप्पथलयरपंचिंदियतिरिक्खजोणिय
क्यते) शरीरतद्वतोरजेदोपचारात् मत्वर्थीयोपाद्वा औदरिकनरासियसरीरेणं भंते ! कतिविहे पन्नत्ते ? गोयमा! वि.
शरीरवति जीवे, विपा०१ श्रु०३० घटितरूपे द्रविणे, । "मिहे पन्नते तं जहा । सम्मुच्छिमउरपरिसप्पथलयरपंचिं- यरूवं दविणं पोराबियंति जम्म" नि००१ १०॥औदरिकस्य दियतिरिक्खजोणियउरासियसरीरे य गन्जवकांति य नर- | मनुष्यतिर्यक्शरीरस्येदमौदरिकम, । अस्वाध्यायिकनेदे, स्था० परिसप्पथलयर० । सम्मुच्छिमे दुविहे पन्नत्ते । तं जहा ।
१० ग० । (तत्स्वरूपम् असज्झाय शब्दे) अपजत्ता सम्मुच्छिमनरपरिसप्पथलयरतिरिक्खजोणियपं- ओरालियंगोवंगणाम-औदारिकाङ्गोपाङ्गनामन्-न.अङ्गोपाङ्गनाचिंदियउरालियसरीरे य । पज्जत्ता सम्मुच्छिमनरपरिसप्प
मकर्मदे,। यदयादौदारिकशरीरत्वेन परिणतानां पुलानाम
ङ्गोपाङ्गविभागपरिणतिरुपजायते तदौदारिकाङ्गोपाङ्गनाम कर्मा थलयरतिरिक्खजोणियपचिंदियउरालियसरीरे य । एवं
ओरालियकायजोग-औदारिककायजोग-पुं० । औदारिकमेव गब्भवतिए वि । नरपरिसप्पचनभेदो । एवं नुयपरिस
चीयमानत्वात् कायस्तेन सहकारिकारणनूतेन तद्विषयो वा प्पा वि सम्मुच्छिमगन्भवति य पजत्ता य अपज्जत्ता | योगः औदारिककाययोगः । काययोगभेदे, । कर्म० । य । खहयरा दुविहा पमना। तं जहा । सम्मुचिमा य ग ओराझियणाम--औदारिकनामन्-न० औदारिकनिबन्धनं नाम ब्जवक्कंतिया य । सम्मुच्छिमा दुविहा । पज्जत्ता य अप- औदारिकनाम शरीरनामभेदे, यजुदयवशादौदारिकशरीरप्रायोज्जत्ता य । गन्नवकंतिया वि । पज्जत्ता य अपज्जत्ता य । ग्यान पुनलानादाय श्रीदारिकशरीररूपतया परिणमय्य च जीमणुस्सपंचिंदियनरालियसरीरेणं भंते ! कतिविहे पएण
वप्रदेशैः सहान्योन्यानुगमरूपतया संवन्धयति तदौदारिकशरी
रनामेत्यर्थः कर्मः। ते ? गोयमा ! दुविहे पएणत्ते । तं जहा । सम्मुच्छिम्म
ओरालियदुग-औदारिकद्विक-न: औदारिकशरीरमौदारिका. गुस्सपंचिदियउरालियसरीरे य । गब्जवतियमणस्सपं
ङ्गोपाङ्गमित्येवं सकणे विके, कर्म । चिंदियउरालियसरीरे य । गम्भवतियमणुस्सपंचिंदियनरा श्रारालियपरदारगमण-औदारिकपरदारगमन-न० परखधादि. लियसरीरेणं भंते ! कतिविहे पएणते ? गोयमा! दुविहे गमनझक्षणे परदारगमनदे, । श्राव०६ अ०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org