________________
( ५) पोयसंविध अनिधानराजेन्द्रः।
पोरालिय नत्वात् ।(इति सप्तमं प्रानृतं समाप्तम् )च० प्र०७ पाहु०।। दारं उरालं, उरलं ओरालं वा तित्थयरगणधरसरीराई पमुख ओयाय-नपयात-त्रि उपागते, “पायघहणेणं अवणसमुहं ओ- सदारं वुश्च तत उ नदारतरमन्नमस्थितिकाउं" उदारं नाम प्रधायाए"।झाए।
नं उरावं नाम विस्तरालं "विसालंति वा जनणियं हो कह श्रोयारग-अवतारक-त्रि० प्रवर्तके, " मोक्खपहोयारगा" मो. सारेगजोयणसहस्समवट्ठियप्पमाणमोरालियं अन्नमिदहमित्तं क्षपथावतारको सम्यग्दर्शनादिषु प्राणिनां प्रवर्तकावित्यर्थः ।
नस्थि वेचब्वियं हुजलक्खमियं अवट्टियं पंचधणुसयाई आहेस. सम०।
त्तमाए इत्थं पुण अवट्ठियपमाणं अश्रंग जोयणसहस्स" वनस्पओयावत्ता-प्रोजयित्वा-अव्य० ओजो यवं शरीरं विद्यादि
त्यादीनामिति उराखं नाम स्वल्पप्रदेशोपचितत्वाच्च निएमवत् ।
उराझं नाम मांसास्थिस्नाय्याद्यवयवबहुत्वात श्रीपूज्या भल्याहुः सत्कं वा तत्कृत्वा प्रदर्य दीयतेऽसा ओजयित्वेत्यनिधीयते ।
तत्धादारमुराल-मुरलं सरलमहवमहलगतेण| श्रोरालियंतिपप्रवज्यानेदे, स्था० ४ ग।
उमं, पमुश्च तित्थेसरसरीरं ।। नम य तहोरालं, वित्थरवंतं ोयाहार-मोजाहार-पुं० भावाहारभेदे, सूत्र० २ श्रु० ३ ०।
वणप्फति पप्पा पयई इ नत्थि अन्नं, श्दहमित्तं विसालंति।श उरलं (सरीरेणोयाहारो शति तल्नकणमाहारशब्दे-व्याख्यातम् )। घेवपएसो, चियं पिमहलग जहाजि । मसहिएहाउवई, उरालं ओरस-अवत- धावा०-प० अवतरणे,"अवतरेरोहोरसौ"
समयपरिनासी।। सर्वत्र स्वार्थिक इक्प्रत्ययः। उदारमेव उरा।४।४५ । इति ओरसादेशः । ओरस प्रोअरइ । अवतर- अमेव उरलमेव ओरालमेव औदारिक पृषोदरादित्वादिष्टरूपति । प्रा०।
निष्पत्तिः। कर्म । दशा० । अनु० । जी०। सूत्र० । प्रशा० । उपरस-त्रि० उपगतो जातो रसः पुत्रस्नेहलवणो वा यस्या
स्था०। प्रव० । आचा० । संप्रत्यौदारिकशरीरस्य जीवजातिसावुपरसः अपत्यस्नेहयुक्ते, स्था० १० ग० ॥
नेदतोऽवस्थानेदतश्च दाननिधित्सुराह । औरम-त्रि० नरसि वा हृदये स्नेहाद्वर्त्तते यः स औरसः। उरालियसरीरेणं नंते? कइविहे पमचे ? गोयमा ! स्था०१० ठा। स्वयमुत्पादिते पुत्रादौ, उत्त०१०। सूत्र। पंचविहे पामते तं जहा एगिदियउरालियसीरे जाव पोरस(नरस्स)बलसमगय-पोरस-(उरस्य )बलसमन्वागत- पंचिदियउरालियसरीरे । एगेंदियनरालियसरीरेण नंते ! त्रि० । उरसि जवमुरस्यम् (औरसं ) तच्च तदनं च उरस्यवत्वं
कइविहे पसत्ते ? गोयमा! पंचविहे पाणते तं जहा पुढतत्समन्वागतः समनुप्राप्तः नरस्यबसमन्वागतः। अन्तरोत्सा
विकाश्य एगिदियनरालियसरीरे जाव वणस्राश्काश्य एहवीर्ययुक्ते । जी० ३ प्रति पोरान्न-(उदार ) ओराल्न- त्रि० । प्रधाने " पोरानकितिवं- गिदियउरालियसरीरे पुढवीकाइय एगिदियउरानिसरीरेण तसद्दसि लोगा" । स्था०१० मा चन्द्र बहुजन्मान्तरसंचिते भंते ! काविहे परमत्ते ? गोयमा ! सुविहे पणत्ते तं जहा कर्मणि, सूत्र०१ श्रु०१० अ०। आशंसादोषरहिततयोदारचित्त- सुदुमपुढविकाक्ष्य एगिंदियनरालियसरीरे य चादरपुढवियुक्ते, स्यूले द्वीन्द्रियादी, स्था०४०"से किंतं उरालातसापाण।
काइय एगिदियउरालियसरीरेय सुहमपुढविकाश्य एगिचउबिहा पन्नत्ता तं जहा वेदिया तेइंदिया चउरिंदिया पं. चेंदिया" । जी०१ प्रति। “ोरानं जगतो जोग विवजा संपति
दियउरालियसरीरेणं भंते ! कतिविहे परमत्ते ? गोयमा ! दुतिय" (ोरात्रमिति) स्थुवमुदारं जगत औदारिकजन्तुग्रामस्य
विहे पमत्ते तं जहा पज्जत्सगसुमुहपुढविकाइय एगिदियनयोग व्यापार चेष्टामवस्थाविशेषमित्यर्थः । सूत्र० १७०१ अ०।
रालियसरीरे य अपज्जत्तगसुहमपुटविकाश्य एगिदियउरा"ओरालपोग्गाणि चत्रेजा" उदारा बादराणि पतेयुर्विश्रसा- लियसरीरेय। बादरपुढविकाइया वि एवं चेव एवं जाव परिणामात्ततो विचटेयुरन्यतो वाऽऽगत्य लगेयुयन्त्रयुक्तमहोप- वणस्सइकाश्य एगिदियउरालियसरीरे येति । वेइंदियउरालवत् । स्था०३ग भीष्मे, उग्रादिविशेषणविशिष्टतपःकरणतः
लियसरीरेणं भंते ! कतिविहे पणते ? गोयमा! सुविहे पपार्श्वस्थानामनससत्वानां जयानके, चं० प्र०१ पाहु। ओरालिय-औदारिक-न० । उदारं प्रधान प्राधान्यं चास्य ती
पत्ते तं जहा पज्जत्ता वेइंदियउरालियसरीरे य। अपर्थकरगणधरशरीरापेक्या ततोऽन्यस्यानुत्तरसुरशरीरस्यापि
जत्ता वेइंदियनरालियसरीरे य । एवं तेइंदियच उरिंदिया अनन्तगुणहीनत्वात्। यद्वा उदारं सातिरेकयोजनसहनमानत्वा- वि । पंचिंदियनरालियसरीरेणं ते ! कतिविहे पणते ? त्। शेषशरीरापेक्या वृहत्प्रमाणं वृहत्ता चास्य वैक्रिय प्रति- गोयमा! बिहे पएणते तं जहा तिरिक्खजोणियपंचिंदियभवधारणीयं सहस्र शरीरापेक्षया द्रष्टव्या। अन्यथोत्तरवै क्रिय
नरालियसरीरे य मणुस्सपंचिंदियनरालियसरीरे य । तिरियोजनलकमानमपि सत्यते । उदारमेवौदारिकं विनयादिज्य इतीका प्रत्ययः (कर्म) अथवा उरावं स्वल्पप्रदेशोपचित
क्खजोणियपंचिंदियनरानियसरीरेणं भंते! कतिविहे पणते? स्वात् वृहत्वाश्च जाएमवदिति अथवा मांसास्थिस्नायुबकं यच्च
गोयमा ? तिविहे पएणत्ते तं जहा । जलयरतिरिक्खजोणिरीरं तत्समयपरिभाषया उरालमिति प्राकृतत्वादोरालियम् (स.) यपंचिदियउरालियसरीरे य। यलयरतिरिक्खजोणियपंचिंऔदारिकशरीरनामकर्मोदयादुदारपुम्लनिवृत्ते केवलमेकेन्द्रि
दियउरा लियसरीरे य । खहयरतिरिक्खजोणियपंचिंदिय उयाणामस्थ्यादिविरहिते वा शरीरजेदे, । स्था० २० ।
रालियसरीरे य जन्नयरतिरिक्खजोणियपंचिंदियउरालिय आव० । कर्मः । श्व प्रसिसिकान्तसंदोदविवरणप्रकरणप्रमाणग्रन्थनावाप्तसुधामधवलयशःप्रसरधवलितसकलवसुन्धराव
सरीरेणं भंते ! कतिविहे पन्नत्ते? गोयमा ! दुविहे पन्नत्ते । तं लयप्रनुश्रीहरिजसरिदर्शिता व्युत्पत्तिर्लिख्यते। “तत्थ ताव उ. | जहा सम्मुच्चिमजलयरपंचिंदियतिरिक्खजोशियउरालि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org