________________
प्रोम्म
मेयत्वादिभिः सर्वाभासमानस
(ए)
बोसवैयर्थ्यमाशङ्कबाद तथापि तस्य
वीम्यं कि
यते यथा नीचेन गीयतं गुरुपातादीत्यादि । वानीचे न नोचसदरां कृतमित्याद्युक्तवता साधर्म्यमेवोक्तं स्यान्न वैधर्म्य सत्यं किंतु प्रायो नै पापाचरति किं पुनरी ततः सकलजगविणप्रवृत्तत्वविवक्रया वैधर्म्यमिह भावनीयम् । एवं दासाद्युदाहरणेष्वपि वाच्यम् । सेत्तं सव्वहम्म इत्यादि निगमत्रयम् । अनु० । नि० चू० ओवम्मसच्च-प्रपम्य सत्य-न० उपमैवौपम्यं तेन सत्यमौपम्यत्यम् । सत्यभेदे । यथा समुद्रवत्तडागं देवोऽयं सिंहः । स्था० १०० प्रश्न प्रज्ञा० ॥ संख्यात्री० संख्या संख्या परिच्छेद वस्तुनिर्णय इत्यर्थः । औपम्येन उपमाप्रधाना संख्या श्रौपम्यसंख्या । संख्यार्भेदे, प्र० ।
०
Jain Education International
अभिधानराजेन्द्रः ।
दोनागेऽवतरति उत्तरति देहि य देवी हिय ओवयंतेर्हि" अवपतद्भिः स्वर्गाद्भुवमागच्छद्भिः । कल्प. योवयमाण-अवपतत्-त्रि० व्योमाङ्गणावतरति, झा० १० अ० ॥ श्रवयायय-औपयाचितक-पुं० उपयाचिते देवाराधने भव औपयाचितकः । पुत्रभेदे, स्था० १० वा० ॥ मदान १०० १० ॥ योवयारियक्णिय औपचारिक विनय ५० उपचारो ओकण्यद हारः पूजा वा प्रयोजनमस्येत्यपचारिकः स चासैौ विनयश्च । भक्तिरूपे । पंचा०६ विव० । प्रतिरूपयोग्यव्यापारात्मके विनयभेद, दश० अ० ॥ ओववाइय-औपपातिक-पुं० उपपातः प्रादुर्भावो जन्मान्तरसंक्रान्तिः । उपपाते भव औपपातिकः । संसारिणि, आचा० १ श्रु० १ ० १ ० ॥ उपपाताजाता उपपातजाः ! अथवा उपपति नवा औपपातिकाः । देवनारकेषु, दश० ४ अ० | आचा० । विशे० । उपपातेन नवे, उत्त० ५ अ० उपपातेन निर्वृत्ते वा पदार्थमात्रे, न० । उत्पातजन्मनिमित्ते देवनारकाणां संबन्धि नि वैक्रियशरीरे, न० | पं० सं० १ द्वा० । आचाराङ्गसंबन्धिनि प्रथमे उपाने, सूत्र० २ श्रु० २ श्र० औ० । " श्री वर्धमानमानम्य प्रायोऽन्यग्रन्थवीकिता । औपपातिकशास्त्रस्य, व्याख्या काचिद्विधीयते " अथोपपातिकमिति कः शब्दार्थः उच्यते । उपपतनमुपपातो देवनारकजन्म सिद्धिगमनं चातस्तमधिकृत्य कृतमध्ययनमौपपातिकमिदं चोपानं वर्तते । श्राचाराङ्गस्य हि प्रथममध्ययनं शस्त्रपरिज्ञा तस्याद्योद्देश के सूत्रमिदम् " एवमेगेसिं नोनायं जव अस्थि वा मे आया उववाइए नत्थि वा मे श्राया
वाइए के वा अहं आस। के वा इह च्चुए पेच्चा वह नविस्वामीत्यादि " इह च सूत्रे यदौपपातिकत्वमात्मनो निर्दिष्टं त दि प्रपञ्चत इत्यर्थतोऽङ्गस्य समीपभावेनेदमुपाङ्गम् । इति व्युत्पत्तेः औ
वसग्गय पसर्गिक पुं० उपगीय प्रभवति सन्तापातक। उपसर्गसमये रोगभेदे । वातादिसंनिपाते, देवारि केही स्यादी वाच० । उपसर्गेण निर्वृतम् प्रपरेत्यादिके नाम प्रेम विशे० परीत्योपलर्गिकमुपगषु पठितत्वात् । अनु० ॥
वसामय पशमिक - पुं० उपशमो भस्मच्छन्नाग्निरिवानु
ओहिय
युदयानावः द्विविधस्यादयस्य विक
म्भणम् ( कर्म० ) इति यावत् । इत्थं भूतश्चोपशमः सर्वोपशम उच्यते । स च मोहनीयस्यैव कर्मणो न शेषस्य । “सव्वोवसमो मोहस्सेव उ इति वचनात् तत्र चैवं शब्दव्युत्पत्तिरुपशम एवोपशमिकः स्वार्थ इकण्प्रत्ययः । यद्वा उपशमेन निर्वृत औपशमिकः । क्रोधाद्युदयाभावफलरूपे जीवस्य परमशान्तावस्थालऋणपरिणामविशेषे, । अयं च पराणां भावानां प्रथमो द्वितीयो वा । प्रव० २२१ छा० । पं० सं० आ० म० छ० । पशमिकस्य द्वे निर्दिदिरा
से किं तं नवसममिए 2 दुविहे पाते । तं जड़ा । जवसमे समनियो से किं से उसमे मो कम्मस्स डवसमेणं सेतं उसमे से किं तं उपसमनिप्पणे2
हे पत्ते तं जहा उवसंतकोड़े जाव जवसंतलोभे उपसंतपज्जे उपसंद उपमण उन संतमोहज्जे उस मिश्रसम्मचली उवसमिआचरिचलब्दी उसंतकसाया दमत्यवीतरागो सेयं उप समशिष्य सेचं उपसमिए ।
औपशमिको विविध उपशमस्तन्निष्पन्नश्च उपशमनिष्पन्ने तु ( वसंत कोहे इत्यादि ) इहोपशान्तक्रोधादिव्यपदेशात्वा पि याचनाविशेषाः कियन्तोऽपि दृश्यन्ते । तत्र मोहनीयस्योपशमेन दर्शनमोरिमोहन भवति तदुप शान्तायां च स्वेच्छया देशाः संभवन्ति ते सर्वेऽप्यदुष्टान दोषा इति भावनीयम् । ( सेत्तमित्यादि ) निगमनद्वयं निर्दिशे द्विविधोऽप्योपशमिकः । श्रनुः । द्विभेदोऽयम् । ( सम्मंचरणं पदमावति इह यथासंख्यं दर्शनमोहनीयचरित्रमोहनीरामभूतं सम्यक्त्वं पर प्रथमे शमिति शेषः इति निपितामिकजावस्य । कर्म० | प्रब० ।
वसामयसम्पत्त- औपशमिकसम्यक्त्व- न० उपशम उदीर्णस्वमिध्यात्वस्य ये सति अनुस्य उपशमे विपाकप्रदेशवेदनरूपस्य द्विविधस्यापि उदयस्य विष्कम्भणं तेन निर्वृत्तमौपशमिकम् । कर्म | भस्मन्नानिवत् मिथ्यात्वमोहनीयस्यासन्तान कोपमानमायाखोनानामनुदयावस्था उपशमः प्रयोजनं प्रवर्तकमस्य औपशमिकं तच्च तत्सम्यक्त्वं च । सम्यक्त्वभेदे, तच्चानादिमिथ्यादृष्टेः करणत्रयपूर्वकमान्तर्मुहूर्तिक चतुर्गतिकस्यापि संहिसपद्रियस्य जन्तोन्धिमेवान न्तरं भवतीत्युक्तप्रायम् । यद्वा उपशमश्रेण्यारूढस्य भवति । यदाह । " उवक्षमसेढिगयस्स छ, होइ उवसामियं तु सम्मत्तं । जीवा अकयति पुंजो, अखवि अमित्था बढइ सम्मत्ति" । ग्रन्थिप्रदेश या अन्योऽपि संख्येयमसंख्ये या काले तिष्ठति तत्र स्थित भयो णि वायलभते ।
जिनदादा अत पत्र पुर्यान्तं तं मया स्यादित्यन्यदेतत् । ०२० सम्मत शब्दे सोपपत्तिका प्यामि )
यि औषधिक० मात्वेन प्रचारिणा० २
अ० । प्रश्न० ।
For Private & Personal Use Only
www.jainelibrary.org