________________
( १९८४) चिचसमाहिहाण थाभिधानराजन्द्रः।
चित्तसमाडिहाण समुप्पएणपुध्वे समुप्पज्जेजा सम्बदुक्खप्पहीणाए १०। पूर्वमुक्तं, किमर्थ तहिं योऽपि जगवचनानुवादपूर्वकम् “ते प्रोयं चित्तं समादाय, माणं समणुपस्सति ।
कालेणं" इत्यादि सूत्रमा उच्यते-स्वमनीषिकापरिहारायेदधम्महितो अविमणे, निव्वाणमभिगच्छति ॥१॥
मुक्तम् । यद्वा-स्वयमेव स्थविरैरेवाऽमृत्युक्तानि भविष्यन्ति
म पुनस्तीर्थकरैरित्यविश्वासपिशाचीनिराकरणायेदं सूत्रम। तत्र ण इमं चित्तं समादाय, जुज्जो लोयंसि जायति ।
यस्यां नगर्यो यस्मिन्नुद्याने यथा भगवास्निोकीपतिर्दश चि. अप्पलो नत्तमं गणं, सरणीणाणेण जाणति ॥२॥ तसमाधिस्थानानि ब्यागृणाति स्म, तथोपदिदर्शयिषुःप्रथमतो जहा तच्चं तु मुविणं, खिप्पं पासति संवुमे । नगयुद्यानाभिधानपुरस्सरं सकलवक्तव्यतोपक्के वक्तुकाम :सव्वं च अाहें तरती, सुक्खादो य विमुञ्चति ॥३॥
दमाह-"ते णं काले णं" इत्यादि । 'ते' इति प्राकृतशैलीवशात्तपंताई जयमाणस्स, विवित्तं सयखासणं ।
स्मिन्निति, यस्मिन् समये जगवान् प्रस्तुतां चित्तसमाधिस्थान
वक्तव्यतामचकथत् तस्मिर समये, वाणिजग्राम इति नाम्ना म. अप्पाहारस्स दंतस्स, देवा दंसेंति तातियो ॥४॥
गरमभवत्। नन्विदानीमपि तनगरं वर्तते, ततः कथमुक्तमत्रषसबकामविरत्तस्स , खमंतो भयनेर ।
दिति सच्यते-वक्ष्यमाणवर्णकग्रन्थोक्तविनूतिसमन्वितं तदैवातो से प्रोही जवति, संजतस्स तवस्सियो ।। ५॥ भवत्। ननु विवक्तितं ग्रन्थविधानकाले, एतदपि कयमवसेयमितवसा अवहमस्स, दसणा परिसुति ।
ति चेत् । उच्यते-अयं कालोऽधसप्पिणी, अवसर्पिराणं च प्र.
तिकणशुभभावादीनि हानिमुपगच्छन्ति । एतच सुप्रतीतं जिननमहयं तिरियं च, सव्वं समापस्सति ॥ ६॥
वचनवेदिनामतोऽनवदित्युच्यमानं न विरोधभाक्। “पत्थ" :मुसमाहितलेसस्स, अवितकस्स निक्खुणो।
त्वत्र नगरवएणको शेयः। स चायम्-"रिद्धिथमियसमिद्धे प. सव्वतो विप्पमुक्कस्स, आया जाणति पज्जवे ॥७॥ मुइयजणजाणवए " इत्यादि श्रीपपातिकग्रन्धप्रतिपादितः जदा से णाणवरणं, सव्वं होति खतं गतं ।
समस्तोऽपि वर्णको वाच्यः; स चेद प्रन्थगौरवभयान लिख्यते, तदा लोगमलोग च, जिणो जाणति केवली ॥ ७॥
केवलं तत एवोपपातिकादवसेयः। "तस्स " इत्यादि । तस्य
पाणिजग्रामनगरस्य बहिरुत्तरपौरस्त्यां हि उत्तरपूर्वी रूपोदिग्विजया से दरिसणावरणे, सव्वं होइ खयं गयं ।
भागः,ईशानकोण इत्यर्थः। पवकारोमागधभाषाऽनुरोधतःप्रथतो लोगमनोगं च, जिणो पास केवली ॥५॥ भैकबचनप्रनवः। यथा--"कयरे आगबह दित्तकवे" इत्यादी। पमिमाए विमुज्काए , मोहणिजे खयं गते ।
दूतीपनाशमिति नाम चैत्यमभवत् । चितेनेप्यादिचयनस्य श्राससं लोगमलोगं च, पासंति सुसमाहित ।। १०॥
वा भावः कर्म वा चैत्यम् । तच संज्ञाशब्दत्वाद् देवता
प्रतिविम्बे प्रसिद्धः । ततस्तदाश्रय नूतं यदेवस्य गृहं तदजहा य मत्थयसूयीए, हत्थाए हसती तसे ।
प्युपचाराचैत्यम् । “ चैत्यमायतनं तुल्ये।" तच्चेद व्य. एवं कम्माणि हमंति, मोहणिजे खयं गते ॥ ११ ॥
न्तरायतनं अष्टव्यं, न तु भगवतामहतामायतनम् । —होत्था' सेणावतिम्मिणिहते, जहा सेणा पणस्सति । इत्यभवत, (चेझ्यवसामो जाणियन्वो त्ति ) चैत्यवर्णको भएवं कम्मा पणस्संति, मोहणिजे खयं गते ॥१॥
णितव्यः; सोऽप्यौपपातिकग्रन्थादवसेयः । (जियसतू राया,
तस्स ति) तस्य जितशत्रुराको धारिणी नाम्नी देवी समस्ताधूमहीणो जहा अग्गी, खीयती से निरंधणे।
न्तःपुरप्रधाना भार्या (पवं समासरणं भाणियब ति ) एवमिएवं कम्माणि खीयंति, मोहणिजे खयं गते ॥१॥
त्यमुनापपातिकग्रन्थानुसारेण सर्व निरवशेषं समवसरणं भगमुक्कमूले जधा रुक्खे, सिच्चमाणे ण रोहति ।
बदागमनपरिषन्मिलनधर्मकथादिरूपं भणनीयम् "जाव पुढएवं कम्मा न रोहंति, मोहणिजे स्वयं गते ॥ १४ ॥
विसिलावट्टए समोसढे" "जाव ति" यावत्करणात-"जणेव
पाणियग्रामे नगरे जेणेव दृतिपलासए चेहए जेणेव पुढबिसिजहा दाण वीयाणं, ण जायंते पुण अंकुरा ।
बाबदए तणेव उबागच्छ” इत्यादि पिपातिको पाउसिखं कम्मवीएसु दोसु, ण जायंति लवकुरा ।। १५ ॥ सर्वमवसेयम्। संझामात्रमत्रैव दर्शयति-पृथिवीशिनापट्टके स्वाचिचा उरालियं वोदि, नाम गोत्तं च केवली । मी समवसृतः, पर्षनिर्गता (धम्मो कहिओसि)स्वामिना पर्षदने, आनयं वेयणिजं च, छित्ता नवतिणीरये ॥ १६॥
"अस्थि लोप" इत्यादिभावप्रदर्शनरूपो धर्मः कथितः। साम्प्रतं
विवक्तितं प्रदर्शयति-(अज्जो इति ) हे आर्याः! इत्यामन्त्रणवएवं अजिसमागम्म, चितमादाय उसो ।
चनं श्रमणो जगवान् महावीरः श्रमणान् निर्गन्धान निर्ग्रन्थ्यच सेणिसोधिसुवागम्म,आता सोधिमुवागत्ति वेमि॥१७॥
भामन्त्रयित्वा एवमवादीत-"यह स्खलु" इत्यादि । इह खलु पति " सुयं मे " इत्यादि प्राग्वत् , ननु कृत एव मङ्गलो- निपातौ इति। शहबोके,प्रवचनेवा खल्ववधारणे। निग्रंथावापचारस्ताह किमर्थं यूयोऽपि तदुपादानं पोनरुक्त्यात् इति
मिति। निर्ग्रन्था निर्गतान्तरान्मिथ्यात्वादेबाह्याच धर्मोपकरणवचेत?, उच्यते-" यावच्चक्यं तदाचरेत् " इति वा.. किनादनिम्रन्याः, तेषां निर्ग्रन्यानाम, एवं निर्ग्रन्थीनाम् । कथ क्यात पुनर्नमस्कारेण न पुनरुक्तताऽऽशङ्कनीया इति, नवरं भूतानामित्याह-(हरियाणं ति) समेकीभावेनेति निश्चय समिति चित्तस्य मनसः समाधिस्थानानि, समाधिपदानीति यावत्।। रीयोया विषये समितिः, शकटादिवाहनाकान्तेषु सूर्यरस्मिप्रता. तद्यथा-" ते गं काले णं ते पं समए णं" इत्यादि । ननु स्थ- पितेषुप्रासुकविविक्तेषु युगमात्रदृष्टिभिर्यनिभिर्गमनं कर्तव्यं, त. विरैरेवामूनि दश चित्तसमाधिस्थानान्युक्तानि इति । धुक्ता,तेषाम् । एवं भाषासमितासंदिग्धतषणासमितिभिगोचर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org