________________
( ११८३) अभिधानराजेन्द्रः ।
चित्तसंइय
तहा@हाकि लंतं, समणं दण श्रमविनिदुतं । मलाणा य बोही, पत्तो गोवालपुतेहिं ॥ ६७ ॥ तो दुनि दुगं, कालं दासा दसने प्रायाया । दोन्नि य उसुयारपुरे, अहिगारो बंजदत्ते ॥ ६८ ॥ गाथात्रयस्याप्यक्षरार्थः स्पष्ट एव, नवरम् ( पव्वर समजसि) प्रावाजीत्, समानं मनोऽस्येति समनाः, सर्वत्रारत रचितः सन् । यद्वा श्राम्यतीति श्रमणः तपस्वी सन् निश्चयनयापेक्षं चैतत् " नेरइए नेरक्ष्यसु उववार " इत्यादिवद । तथा ( श्रमविनियंतं ति) अटवीनिःसृतमरण्याचि - कान्तमित्यर्थः । भाषार्थस्तु कथानकगम्यः। तचेदम् अस्ति कोशलाकार साकेतं नाम नगरं तत्र बाजूदधिगतजीवाजीवादितश्वश्चन्द्रावतंसको नाम राजा, तस्य च धारिणी देथी, तदजो मुनिचन्द्रः, स च राजा मन्यदा समुत्पन्नसंवेगस्तमेव सुतं राज्येऽभिषिच्य प्रव्रज्यामशिश्रियत्, प्रतिपाल्य च प्रवज्यामपगत मल कलङ्कोऽपवर्गमगमत् । श्रन्वधा च सागरचप्राचार्या बहुशिष्यपरिवृतास्तत्रागताः, निर्गतश्च चन्द्रनृपतिस्तन्दनाय, दृष्टाश्चानेन सूरयः स्तुत्वा च तानुपविष्टस्तदन्ति के तत्कथितो विशुद्धो धर्मः समुत्पचञ्चास्य तत्करजाभिलाषः, ततः स्वसुतं राज्ये निवेश्य प्रतिपचोऽसौ श्रमएवं गृहीता चानेन प्रहणासेचनोजयलक्षणा शिक्षा, प्रवृत्ताम्यदा सुलार्थेन सगच्छाः सागरचन्द्र सूरयोऽध्वानम, मुनिचन्द्रमुनिश्चतैः समं वजन गुरुनियोगादेकाक्येव भक्तपाननिमिचं कचित्प्रत्यन्तग्रामे प्रात्रिशत् प्रविष्टे वास्मिन् प्रवृत्तः साथ गन्तुं प्रचलिताः सहानेन सूरवः, विस्मृतश्चायमेषाम प्रस्थितश्च क्षखान्तरेण गृहीतनकपानस्तदनुकारिणीं वि
9
टीम तत्र चासौ परिभ्रमन् गिरिकन्दराएयतिक्रामप्रतिनिम्नोशत भूभागान् पश्यन् जयानकानेकद्वीपितरतुभल्लादि - स्वापदानुत्तीर्णः तृतीयदिने तदा च क्षुतक्षामकुतिः शुष्कोठकण्ठतालुरेकत्र वृकच्छायायां मूर्द्धावशनष्टचेष्टो दृष्टश्चतुर्भि गोपालदारकैः उत्पन्नाऽमीषामनुकम्पा, ते त्वरितमागत्य गोरसोन्मिश्रहतिजलेन पायितोऽसौ तदैव समाश्वस्तश्च नीतो गोकुलं, प्रति जागरितः तत्कावाचितकृत्यन, प्रतिलाजितः प्रासुकान्नादिना कथितस्तेषामनेन जिनप्रणीतधम्मों गृहीतचायमेतेर्भावगर्ने, गतश्चासौ विवक्षितस्थानं, तं च मलसंदिग्धदमवलोक्य द्वयोः समजनि जुगुप्सा, तदनुकम्पातः सम्यक्वानुभावतका निर्वर्त्तितं चतुर्भिरपि देवायुः, जग्मुश्च देवलोकं, ततयुतौ चाकृतजुगुप्सौ कतिचिद्भवान्तरितौ द्वाधिषुकारपुरे द्विजकुले जातो, (तद्व कव्यता च इषुकारी वनान्यनन्त राज्यवनेऽभिधास्यते) चौ च द्वौ जुगुप्सको तौ दशार्णजनपदे ब्राह्मबकुले दासतयोत्पन्नौ तयोश्चय इह ब्रह्मदतो भविष्यति, तेनात्राधिकारो. निदानस्यैवात्र वकुमुपक्रान्तत्वात् तेनैव च तद्विधाबाद, द्वितीयस्य तु प्रसङ्गत एवाभिधीयमानत्वाद, रह च नामनिष्पचनिक्केपेऽपि प्रस्तुते प्रसङ्गतोऽर्थाधिकारोऽप्युक्त इति गाथात्रयजावार्थः । उत्त० १२ अ० स० । ( ब्रह्मदत कथानकं 'मदत' शब्दे बक्ष्यते ) ।
वितसंविद्या - चित्तसंवित्-स्त्री० । ६८० | स्वपरचित तरागादिज्ञाने, “हृदबे चिचसंवित" । हृदये शरीरप्रदेशविशेषेऽधोमुखस्वल्प एकरी कारे संयमाच्चेतसः संवित् खपरचित्त गतवासनारा. नादिज्ञानं भवति । द्वा० २६ द्वा० ।
Jain Education International
For Private
चित्तसमा हिट्ठाण
चित्तसभा - चित्रसभा स्त्री० । चित्रकर्मवन्मण्डपे प्रश्न० १
श्राश्र० द्वार। आव । ज्ञा० ।
चित्तसमादिट्ठाण - चित्रसमाधिस्थान - न० । ६ त०] मनसः समाधिपदेषु, (दशा० ) येषु सत्सु चित्तस्य प्रशस्त परिणतिर्जीयते । "तानि दशसुयं मे संते जगवया एवमक्खायं इद खलु थेरेहिं भगवंतेहिं दस चित्तसमादिट्ठाणा पष्मत्ता, कतराई खलु ताई थेरेहिं भगवंतेहिं दस चित्तसमादिडालाई पत्ता १ । इमाई खलु येरेहिं दस चित्तसमादिट्ठाणाई पसत्ताई। तंमहा-ते काले ते समएवं वाणियगामे लगरे होत्या; एवं नगरवध भाषियन्यो । तस्स णं वाणियगामस्स नगरस्त बढ़िया उत्तरपुरच्छिमे दिसीभाए दूतिपलासए नाम are होत्या; वेश्यवपओ जाणियव्वो । जितसत राया, वस्स णं धारिणी देवी, एवं समोसरणं भाणियब्वं० नाव पुढविसिवट्टए सामी समोसढो, पमिस्स निग्गया, धम्मो कहितो, परिसा पमिगता, अज्जो ! इति समणे जगवं महावीरे समणा निग्गंया य निम्गंधी य श्रमंतेचा एवं वयासी - इह खलु प्रज्जो ! णिग्गंथाल वा पिग्गंथीय बाइरियासमिताणं भासासमिताएं एसणास मिताएं प्रादाण भंडमणिक्खेवासमिताणं उच्चारपासवण खेलसिंघाणजलपारिडावणियासमिताणं मण समिताएं वयसमिता
काय समिताणं मणगुचाणं बड़गुत्ताणं कायगुत्ताणं गुचिदियाणं गुत्तबंजयारीणं प्रायद्वीणं प्रयहिताणं श्रायजुतीणं प्रायपरक्कमाणं पक्खियपोसहिएस समाहिपत्ताणं झियायमाणा इमाई दस चित्तसमाहिडाणाई असमुप्प -
पुवाई समुपजिज्जा । तं जहा - धम्मचिंता वा से असमुपसपुव्वा समुप्पज्जेज्जा सब्बं धम्मं जाणित्तर १ सुविणदंसणे वा से असमुप्पणपुन्वे समुप्पज्जेज्जा अहातच्चं सुविणं पासिते जाइसरण वा से समुप्पा पुब्वे समुपज्जेज्जा प्यणो पोराणि य जाई सुमरिच ग्रह सराम, देवदसणे वासे समुप्पा पुत्रे समुज्जेज्जा ३, दिव् देव दिव्वं देवजुई दिव्वं देवाणुभावं पासितए ४, श्रोदिणाणे वा से समुप्पा पुब्वे समुप्पजेज्जा ओहिणा लोयं जाणिचए ५, ओहिदंसणे वा से असमुप्पण्णपुब्वे समुप्पज्जेज्जा श्रोहिणा लोयं पाखित्तर ६, मणपज्जचणाणे वासे समुपु समुप्पज्जेज्जा तो मस्सखिये
प्राइजेस दीवसमुद्देसु समीपं पंचिंदियाणं पज्जतगाएं मणोगते नावे जाणित्तए ७, केवलनाणे वा से समुपण पुत्रे समुपज्जेज्जा केवलकप्पं लोयालोयं जाणितर, केनदंसणे वा से असमुप्पाणपुब्वे समुप्पज्ज्ञेना केवलकप्पं लोयालोयं पासित्तए ६, केवलमरणे वा से
Personal Use Only
www.jainelibrary.org