________________
(१९७२) चित्तदोस अभिधानराजेन्द्रः ।
चित्तसंनूइय " खेदोद्वेगकेपो-स्थानभ्रान्त्यन्यपुमलास।युक्तानि हिचित्ता- प्योपभोग्बकल्पवृक्केषु , मा. म. प्र० । नि, प्रबन्धतो वर्जयेन्मतिमान् ॥१॥" षो० १३ विव० । चित्तराग-चित्रराग-पुं०। विविधयगरजिते प्रश्न०४ माचित्तधणप्पत्य-चित्तधनप्रजूत-त्रि० । भूतं बहु चित्रमाश्चर्य- | श्रद्वार। मनेकप्रकारं वा धनमस्मिन्निति प्रभूतचित्रधनम् । प्राकृतत्वात्प्र-चित्तल-चित्रल-
त्रिशच, पाव.४० व्या मारण्ये जूतशम्दस्य परनिपातः। उत्तानानाप्रकारचित्रधनशालिनि,। "इमं गिह चित्तधमप्पनूयं ।" उन० १३ .।
जीवविशेषे, जी०१ प्रति।। चित्तपक्व-चित्रपक्क-पुं० । चतुरिन्छियजीवनेदे, जी०१ प्रति चित्तसय-चित्रलक-त्रि० । कः प्रत्ययः स्वार्थिकः, प्राकृतप्रका० । सुवर्णकुमाराणामिन्षयोर्वेणुदेववेणुदारिणोस्तृतीये
लकणवशात् । विचित्रे पञ्चवर्ण (गुहादि) रचनोपेते रजोलोकपाले, म०३ श०७० । स्था।
हरखे, ग. ३ मधिः । हरिणाकृतौ द्विखुरविशेष, प्रश्न०१ चित्तप्पलव-चित्तपनव-त्रि०। प्रभवस्यस्मादितिप्रनवः,चित्तहे.
मा० द्वार। तुकत्याधि, चित्तं चामो प्रभवश्व चित्तप्रभवः । तथाविध धर्मे,
चित्तलि (ए)-चित्रलिन्-पुं० । मुकुलिसर्पभेदे, प्रका० १ पद। "धर्मश्चितप्रनवो,यतः क्रियाकारणाश्रयं कार्यम्"पोइविवना चित्तवनि-चित्रवद्वि-स्त्री. गन्धप्रधाने बडीभेदे, कल्प०७ कण। चित्तपयजुय-चित्रपदयुत-त्रि० । नानाविधावप्रतिपादकामि- | चित्तविचिचजमगपन्वय-चित्रविचित्रयमकपर्वत-पुं० । देवकुधानयुक्ते , पश्चा० १६ विष
रुषु शीतोदावा उभयपातचित्रकूटश्च पर्वता, तथा उत्तरकुरुषु, चित्तपरिच्छेय-चित्तपरिच्छेक-पुं० । अघौ, "चित्तपरिच्छेयप- शीताप्रिधावा नद्या उन्नयतो यमकाभिधानौ पर्वतीस्तः। तेषु. च्छाप," चित्रपरिच्छेको लघुः प्रकृदो वनविशेषो यस्थ स| भ०१४ श.८०। तथा । न० ७ ० १ ० । मौ. ।
चित्तविणास-चित्तविनाश-पुं० । चितभेद, चित्तकालुके चित्तफाग-चित्रफलक-ना चित्रयुक्त फलके, "चित्तफमगह- | पो०७विवः। त्यागर" चित्रफलकं हस्ते गतं यस्य । भ०१५ श०१०॥ चित्तविमास-चित्तविन्यास-पुं० । मानसावेशने, पञ्चा० ३ चित्तबहल-चेत्रबहुल-पुं०। चैत्रमासस्यान्धकारपक्के,जं०२वक्ता विव०। चित्ततित्ति-चित्रमित्ति-श्रीचित्रगतायांत्रियाम, 'दशचित्तविम्भम-चित्तविभ्रम-पुं० । चित्तभ्रमकारणे, तंग आण्म चित्तभेय-चित्रभेद-पुं० । बहुप्रकारे, पञ्चा० ३ विव० ।
चित्तस्य विमो विशेषेण चमणमनवस्थानं यस्मात् । उन्माद.
रोगे, वाचः। चित्तमंत-चित्तवत-त्रि० । चित्तं जीवलक्षणं तदस्यास्तीति चि.|
चित्तविप्पुइ-चित्तविष्यति-स्त्रीनचित्तविलवे, चित्तविप्लुतेरकाबत सजीवे, दश०४० । सचेतने, दश०४ 01 पा० । तिरिति चित्तविप्लत्या प्रेरितः स्त्रीसेवादी प्रवर्तते।दश। भाषा भाचा० । चित्तमादिय-चित्तानन्दित-त्रि० । चित्तेनानन्दितः। का० १ |
चित्तवीणा-चित्रवीणा-स्त्री. । आकारविशेषवत्यां वीणायाम, श्रु०१०। चित्तमानन्दितं स्फीतीतूतं ('टु नदि'समृकाविति
बनात) यस्य स चित्तानन्दितः। जार्यादिदर्शनात्याक्षिको चित्तसंजइय-चित्रसंतीय-न० । चित्रसम्भूतयोश्चाएमालयो. निष्ठान्तस्य परनिपातः । मकारःप्राकृतत्वादनाक्षणिकः। चेतसा निजातयोराख्यानकप्रतिबद्ध उत्तराध्ययनानां कादशेऽभ्यय. प्रहष्टे, जी० ३ प्रति०।
ने, ( उत्त०) चित्रसंभूतीयमिति नाम, प्रतश्चित्रसंतनिक्षे. चित्तय-चित्रक-पुं० । (चौता) द्वापिनेदे, प्रा० म० प्र० ।
पाभिधानायाऽऽह नियुक्तिकृतरोमार्थ चित्रका बध्यन्ते । आचा। अशोकवृक्के, परएमवृक्के,
चित्ते संजूयम्मि य, निक्खेबो चउक्कल दुहा दब्वे । कुष्ठमेदेवाचा
आगम-नोश्रागमतो, नोभागमतो य सो तिचिहो॥६॥ चित्तरयण-चित्तरत्न-न० । चित्तं मनस्तानमिव चित्तरत्नं, जाणगसरीरभविए, तव्यरित्ते य सो पुणो तिविहो। निर्मलस्वजावत्वोपाधिजनितविकारत्वादिसाधात् । हा० एगजवियवसाय-अनिमुहओ नामगोए य ।। ६५ ।। २४ प्र० । प्रकाशस्वप्नावसाधान्मनोमाणिक्ये, पचा०
"चित्ते संभूतीओ, बहतो भावभोस नायव्यो। तेसुंइतिच" २विब०
पाठे तयोः समुस्थितमिति जवं चित्रसंतीयम् । “वृक्षाच्छ" चिचरस-चित्ररस-पुं०। चित्रां विचित्रा रसा मधरादयो मनो- ॥४॥२॥ ११॥ इति (पाणि०) छप्रत्ययः, वृरूसहा तु--"वा हारियो बेयः सकाशात्संपद्यन्ते ते चित्ररसाः। स्था० ७ ठा0
नामधेयस्य" इति वचनात् । भोजनाङ्गेषु, स्था० १० म० । विशिष्टदलिककामशालिसाल.
साम्प्रतिकाविमौ चित्रसंन्ती, केन चानयोरधिकार नकपकानप्रभृतिज्योऽपि चापरिमितस्वादुतादिगुणोपेतेम्छि
इत्याशङ्कयाहबमपुषिहेतुस्वादुभाजनपदार्थपरिपूर्णैः फलमभ्यर्विराजमानेषु (२०) नोजमदायिषु, स०१० सम० । अनेकबहुविभ्रसा
साएए चंदवडिं-सयस्स पुत्तो उ आसि मुणिचंदो । परिणतेन जोजनविधिनापपेतेषु, जी० ३ प्रतिक गलिकमनु-1
सो विय सागरचंद-रस अंतिए पन्चए समणो ॥६६॥
रा०।
उऽह नियुक्तियमिति नाम, मनानां बादशेष
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org