________________
(१९०१) चित्तकम अभिधानराजेन्द्रः।
चित्तदोस अएगणसिइभाए जोअणस्स आयामधं पंच जोमणस- स्योत्तरस्याम् । एवं प्राक्तनं प्राक्तनमप्रतनादग्रेतमाइक्विणस्यामा याई विक्खंभेणं नीलवंतवासहरपब्वयं तेणं चत्तारि जो- अप्रेतनमतनं प्राक्तनात्प्राक्तनादुसरस्यां केयं, तर्हि शीतानीस
बतोः कस्यां दिशि इमानीत्याह-प्रपमकं शीताया उत्तरतः' अणसयाई उठं नच्चत्तेणं चत्तारि गाउअसयाई उव्हेणं
चतुर्थकं नीलवतो वर्षधरपर्वतस्य दक्षिण इति सूत्रपाठोक्तकतयाऽणंतरं च णं मायाए उस्सेहोबेहपरिखुटीए परि
मबन्नात् द्वितीयं चित्रनामकं प्रथमानन्तरं शेय, तृतीय कच्छवुलमाणे सीआमहापईनंतणं पंच जोमणसयाई उर्ल नामक चतुर्थादर्घाग् केयमिति। चित्रकूटादिषु वक्तस्कारेवेउच्चत्तेणं पंच गाउअसयाई उव्येहेणं अासखंधसंगणसंठिए
वं कूटनामनिवेशे पूर्वेषां संप्रदाया-सर्वत्रायं सिद्धायतनकूट , सबस्यणामए अच्छे सएहे. जाच पडिरूवे उभओ पासिं
महानदीसमीपतो गण्यमानत्वात. द्वितीयं स्वस्ववक्षस्कारना
मकं, तृतीयं पाश्चात्यविजयनामकं, चतुर्थ प्राच्यविजयनामकदोहिं पउमवरवेश्याहिं दोहि अवणसंमेहिं संपरिक्खित्ते
मिति । अथास्य नामार्थ प्ररूपयति-" एत्थ णं" इत्यादि । अत्र वो एहं, विचित्तकूमस्स णं वक्खारपव्वयस्स उपि| चित्रकूटनामा देवः परिवतति , तद्योगात् चित्रकूट इति नाम बहुसमरमणिज्जे मिजामे पाते. जाव पासयंति । चि-| अस्य राजधानी मेरोरुत्तरतः शीताया उत्तरदिग्नाविषकस्कातकूमेणं चते वक्वारपव्वए कति कूमा पलता। गोयमा।
राधिपतित्वात्। एवमग्रेतनेष्वपि वकस्कारेषु यथासंभवं वाव्य
मिति गतः प्रथमो वकस्कारः । जं० ४ पक्ष। चत्तारि कूमा पसत्ता। तं जहा-सिद्धाययणकूडे १चित्तकूडेश,
देवकुरुषु चित्रविचित्रकूटौ नामको द्वौ पर्वतौ स्थानतः पृच्छतिकच्चकूमे ३, सुकच्चकूमे ३, समा उत्तरदाहिणणं परुप्परं पदम सीधाए उत्तरेणं चउत्थयं नीलवंतस्स वासहरपव्व
कहि णं जंते ! देवकुराए चित्तविचित्तकूडा णामं दुवे
पचया पछत्ता ? | गोयमा ! णिसहस्स वासहरपब्वयस्स यस्स दाहिणेणं एत्थ णं चित्तकूमे णामं देवे महिक्लिए |
उत्तरिवाओ चरिमंताओ अच्चोचीसे जोअणसए चत्ताजाव रायहाणी॥
रिअ सत्तभाए जोधणस्स अवाहाए सीआए महाणईए मथ यतोऽयं पश्चिमायामुक्तस्तं चित्रकूटपकस्कारं लक्षयन्नाह- पुरच्छिमपञ्चच्चिमेणं जनमो कृले एत्य णं चित्रविचित्तकमा 'कहि गं' इत्यादि सुलभम्, नवरम आयामे षोमशसहस्त्रयोजना
णाम दुवे पलत्ता, एवं जच्चेव जमगपबयाणं सच्चेव एएर्सि दिरूपोविजयसमान एव, विजयानां विजयवक्षस्काराणां चतु. ज्ययामत्त्वात तेन तत्करणं प्राग्वदेव,विष्कम्भेन पञ्च योजनानीति
रायहाणीओ दक्षिणेसं॥ विशेषस्तेन तानि कथमित्युच्यते-जम्बूद्वीपपरिमाणविष्कम्भात् "कहिणं भंते ! देवकुराए चित्तविचिकमा " इत्यादि बमवतिसहस्रेषुशोधितेषुअवशिष्टानि चत्वारि सहस्राणि एक- व्यक्तं, नवरम एवमुकन्यायेन चैव यमकपर्वतयोः,वक्तव्यता शनि स्मिन् दकिणे भागे उत्तरेवाऽष्टौ वक्तस्कारगिरयः, ततोऽष्टभिर्वि- शेषः, सैबैतयोश्चित्रविचित्रकूटयोः, पतदधिपतिचित्रदेवयोः भज्यन्ते ततः सम्पद्यते वक्षस्काराणां प्रत्येक पूर्वोक्तो विष्कम्भः, राजधान्यो दक्षिणेनोति । ज०४ वकः । इह हि विदेहेषु विजयान्तनदीमुखवनमे दिव्यतिरेकेणाम्यत्र चित्तकोकिन-चित्रकोकिल-पुं० । मानारूपे कोकिलपक्षिाणि, सर्वत्र वनस्कारगिरयस्ते पूर्वापरविस्ताः सर्वत्र तुल्यविस्ताराः, | "चित्रोऽन्यः कोकिलो यत्तद्, द्वादशाङ्गी प्रवक्ष्यसि" इत्युत्पलं
, तत्र बिजयपोमशकपृथुत्वं पञ्चत्रि-1 प्रति वीरजिनः। प्रा० क०।। शतसहस्राणि चत्वारि सतानि षडुत्तराणि ३५४०६ । अन्तरन.चित्तगता-चित्रगना-स्त्रीला रुचकपर्वते विहरणशीलायां दिछुदीषट्पृपुत्वं सप्तशतानि पञ्चाशदधिकानि ७५० । मेरुविष्कम्भपूर्वापरभवशालवनायामपरिमाणं चतुःपञ्चाशत्सहस्राणि
| मारीमहचरिकायाम्, द्वी०। ज० । प्रा० क०। मा• म०। स्था। ५४००० । मुखवनद्वयपृथुत्वमष्टापश्चाशतानि चतुश्चत्वारिं
चमरस्यासुरेन्छस्यासुरकुमारराजस्य सोमस्य महाराजस्थाग्रमशदधिकानि । सर्वमीलने जातानि पम्पयतिसहक्षा
हिष्याम, ज०१००५ उ01 स्था। णि १६००० । इति तथा नीलवद्वर्षधरपर्वतसमीपे चत्वारि चित्तघरग-चित्रगृहक-न । चित्रप्रधाने गृहके, जं० ७ वकः । योजनशतान्यूर्टोच्चत्वेन चत्वारि गन्यूतशतानि उद्वेधेन, तद| रा०। जी० । मन्तरं च मात्रया २ क्रमेण २ उत्सेधोद्वेधपरिवर्कमानः २ यत्र यावदुच्चत्वं तत्र तच्चतुर्थभाग नवेध इति द्वाभ्यां
| चित्तचमकय-चित्तचमत्कृत-न० । मनप्राश्चर्यावगाहित्वे , प्रकाराज्यामधिकतरो भवतीत्यर्थः। शीतामहानद्यन्ते. पञ्चयो
"जाय चित्तचमक, देविदाणं पितं गच्छं।" महा०५०। जनशतान्यूोच्चत्वेन पञ्चगव्यूतशतान्योद्वेधेन, अत एव चित्तणिबंधणसमुन्नव-चित्रनिबन्धनसमुनव-त्रि० । मानाप्रकाच स्कन्धसंस्थानःप्रथमतोऽने तुमत्वात्,क्रमेणाम्ते तुङ्गत्वात | रकरणादुत्पन्ने, पं०व० १हार। सर्वरत्नमयः, शेषं प्राग्वत् । अथास्य शिस्त्ररसौभाग्यमावेदयान्त. "चित्तकूडस्सणं" इत्यादि व्यक्तम् ॥ अथात्र कूटसयार्थ
चित्तपास-चित्तन्यास-पुं०1 मनोनिक्केपे, पञ्चा०२ विधः । पृच्छति-"चित्तकमे" इत्यादि । पदयोजना सुलजा। भावार्थ
चित्तणिवाइ ()-चित्तनिपातिन-पुं०। चित्तमाचार्याभिप्रास्त्वयम्-परस्परमेतानि चत्वार्यपि कटानि उत्तरदक्षिणनावे
यः, तेन निपतितुं क्रियायां प्रवीत्ततुं शीलमस्यति चित्तनिपाती। न समानि, तुल्यानीत्यर्थः। तथाहि-प्रथम सिहायतनकट वि.] गुरुच्छन्दानुवर्तिनि, आचा०१ १०५०४१०। तीयस्य चित्रकूटस्य दक्षिणस्यां, चित्रकूट सिहायतनकर-चित्तदोस-चित्तदोष-पुं० । खेदादिषु चिरं दूषयासु, (पो०) २९६ For Private & Personal Use Only
www.jainelibrary.org
Jain Education International