________________
चिचसमाहिठाण
गतैः साधुभिः सम्यगुपयुक्तैर्नव कोटी विशुद्धं ग्राह्यम् । (श्रायाणे | इत्यादि ) आदानं प्रढणं, निक्केपणा मोचनं, जा एकमात्रं सर्वोपकरणं, मध्ये स्थितो भाएकमात्रशब्दः काकाक्षिगोलकन्यायेनोभयत्रापि संबध्यते, ततश्च भाएकमात्राद्यादाने निकेपणायां
"
1
समितिः प्रमार्जनपूर्विका सुन्दरवेष्टा तथा दुकानाम उच्चारादीनां परिष्ठापना पुनर्प्रणतयोपन्यासः, तत्र भवा पारि हापनिका सा बासी समिति प्रत्युपेणादिपूर्याचे त या समितानां तत्रोच्चार पुरीषं प्रस्रवणं मूत्रं खेलो सिघानं नाशिक तेषां परिष्ठापने समिति ओढत राज्यनोदशगुणं स्थरिमलं तथा मणसमितार्थ ति) मनसा समितानाम् । एवं वाचा, कायेनेति च स्यात्, तथा समितानां गवेषणे (मणगुणं ति) गोपनं गुप्तिः, तथा गुसानामू, एवं वचसा, कायेम, अतएव गुप्तेन्द्रियाणां गुप्तब्रह्मचारिणां भूयः कथंतूतानामित्याह आयतो दीर्घकालावस्थितिकत्वामोहस्तस्थार्थितस्तेषाम् आत्महिता-मनोदितमिव दितम आत्महितं हिताहितं च शरीरेामनि च नया सत्र शरी रे हिताहितं पथ्यापथ्याहारादिकम् श्रात्मनि तुहिंसाप्रति निवृत्ती अथवा आत्मनो हितानि त्रीणि त्रिपानि पाकि शतानि तपनयनं तदस्ति येषां ते आत्महिता तेषाम (आयजोगीणं ति) आत्मायत्ताः स्ववशे वर्त्तमानाः योगा मनोवाक्कालक्षणा येषां ते आत्मयोगिनः, श्रान्त योगिनो या, तेषां तथा येषां ते आत्मपराक्रमास्तेषां तथा (पक्खिय पोसहिए सुसमा - हिपतानं ति प भवं पाक्षिक मासिकं पर्व, रात्र पो
"
1
"
धः पाकिक पोषधः, सोऽस्ति येषां ते पाकिकपाषेधिकाः। यतइन्चूर्णि:-" पक्खियं पक्खियमेव, पक्खिर पोस हो पक्खियपोस - हो बाउसिमी यात्रापि स पार्थः यथा पके अ ईमासे नवं पाक्षिकं तत्र पाक्षिके पोषधः पाक्तिक पोषधः, अत्र च नियतः पोषध उवासरूपः । यतः श्रीउत्तराध्ययनवृददूवृती-' -" सर्वेष्वपि तपोयोगः, प्रशस्तः कालपर्वसु । श्रष्टम्यां पदश्यां च नियता पोषयं वसेत् ॥ १॥ तथा श्रीमाateचूर्णी - " सव्वे कालपव्वे-सु पसत्थो जिणमते तवो जोगी । श्रभिपन्नरसीसुं, नियमेण हविज्ज पोसहि श्री ॥ १ ॥” इति वचनात पाक्षिकेऽवश्यं तक कार्य उपलक्षणं - एम्योः तत्रापि तपः कार्यम् इति योकं चूर्णिकृता-" बा उसिमी था। " अत्र वारान्दः समुच्चयार्थे अनुप प्रादको व्यावर्णितश्चूर्णिकृता, तत्र तपोविशेषश्चतुर्थादिरूपस्तेन युक्तानां साधूनां मध्ये ( समाहिपचाणं ति ) समाधिन ज्ञानदर्शनचारित्ररूप समाधिमतां ( जियायमाणाणं ति ) धर्मशुक्लं ध्यानं ध्यायमानानाम् (इमाई ति) श्मानि अनन्तरवक्ष्यमाणस्वरूपाणि दश चित्तसमाधिस्थानानि (श्रसमुप्पापुब्वाति समुपपूर्वाणि काकाले न समुत्पन्नपू णि इत्यर्थः समुत्ययेरन्निति शेषः तद्यथा (म्मेद 'सेल' निर्देशे, तस्य एवंगुणजातीयस्य निर्व्रन्थस्य निर्भया बा ( धम्मचिंत) धम्मों नाम स्वभावः जीवषव्याणामजीवद्रव्याणां च तद्विषया चिन्ता, कथंरूपा ?-श्रमी नित्या उत्तानित्याः कचिणाणि इत्यादिरूपा (मुण्यि प्राग्वत्, सत्यं धर्मे ज्ञातुम् । अथवा धर्मचिन्ता यथा सर्वे कुसमया अशोभना अनिर्वाहकाः पूर्वापरविरुद्धा मतः सर्वधर्मेषु शोभनतरोऽयं धम्मों जिनप्रणीत एवंरूपा इत्येकम १ ( सक्षीस्वादि) सं सम्यग्जानातीति संकृतस्य पदसंज्ञानं यथा २६७
Jain Education International
( ११८५ ) अभिधानराजेन्द्रः |
9
चित्तसमाहिद्वारा
पूर्वो गां दृष्ट्वा पुनरपराह्णे प्रत्यभिजानीते असौ गौरिति । "असमुपये" इत्यादि प्राग्वत् । (अदं सरामीति) अहं स्मरामीति-भकोऽई पूर्वभवे असं सुदर्शनादिवत इति २ । सुमि दि) स्वदर्श या गवतो वमानस्वामिनां प्रतिपादितं स्वनफलं तथा, अथ स्त्री पुरुषां वा एकां महतीं यपदकिम् (द्धार्थ ति यथातथ्यं फलं स्पटुर्जातिस्मरणम्, आत्मनः पौराणिकी जाति स्म चिन्ता देवसणे व ति) तं यस्यासावितिकृत्वा देवाः ' से' तस्य आत्मानं दर्शयदिव्य दिव्यां देवर्ति दिव्यं देवानाम ४। (दिना वा सेति) अवधिज्ञानं ५, शेषवक्तव्यता देबावदर्शन, मनःपवानम् (अंते ति ) अन्तमध्ये मनुष्यतेत्रस्य श्रर्द्धतृतीयेषु द्वीपसमुद्वेषु जम्बूद्वीपघात की लएम पुष्कराषु संझिनां मनोचितायां पर्या सकानां पर्यासिष्ट्र समेतानां मनाता तोता बान् परिणामस्वरूपान् शात्रमिति ७ 'केवलनाणे' इत्यादि स्वरूम, नवरं केवलमिति परिपूर्ण सकल वांशसंपूर्ण लोकालोकं तुम एवं केवलदर्शनम् (केवलमरणमिति) केवलज्ञानेन यह मरणं केवलमरणम् (सम्यक्प्णाय सि) सर्वपार्थम १०४ साम्प्रतं द्योतमेवार्थ - शयति- ( श्रयं ति ) श्रजं नाम रागद्वेषरहितं चित्तं उच्यते, गुरुम् एकमेव सम्यक् आदाय गृहीत्वा (जाणं ति) ध्यानं धर्म पश्यति करोति धातूनामनेकार्थत्वात् सम्यक् यथा नयति तथा भवति, तथा अन्यैर्दष्टम् अनु पश्चात्पश्यति, पुनःपुनर्वाप श्यति करोति समनुपश्यति पुनः कथंभूतः - (धम्म) धर्मे स्थितः यथार्थोपलम्भके ज्ञानक्रियारूपे स्थितो ध स्थितः । पुनःकथंभूतः १ - ( अविमणो ) अविमनाः- परसमयेषु मनो यस्य न याति सोऽविमनाः । अथ वा-शङ्कादि जिनवचने न करोतीत्य चिमनाः स पर्व पूर्वविशिष्टो निका होपशमलक्षणं, मोच श्रभिगच्छति । य एव गत्यर्थास्त एव ज्ञानार्था ति वचनात् पाति इति गाथार्थः ॥ १॥ (ण इमं ति) न इति प्रतिषेधे, ( इमं ति) पतत् चित्तं ज्ञानं, सम्यक आदाय गृहीत्वा तिन उच्यते-जातिस्मरणादि, ज्यो भूयः लोके संसारे जायते नृत्पद्यते, आत्मनः ( उत्तमं ति) प्रधानं स्थानं यो हि परभवे"आसम् श्रमुकत्रैवं रूपम् । अथवा उत्तमः संयमो मोक्को वा, यतो ज्ञातं कर्म वा न विद्यते। श्रथवा उत्तमं श्रेष्ठ निर्वादकं हितं वा श्रात्मनः, तज्जानीते ॥२॥ "जहातचं तु" यथातथ्यम- श्रविसंवादिफलं यत्तत् यथातथ्यमित्युच्यते, यथा चरमतीर्थकृता दश स्वप्ना दृष्टाः, किप्रं च फलमजीन, तथा क्षिप्रफलं पश्यति, संवृतात्मा निद्वार सबै निरवशेषं शब्दः स्वगतानेकभेद सूचकः। 'ओ' सततं प्रसृतमवाई संसारसमुद्रमिव समुद्रम, अप्राव्यपारम् । एवविध] तरति न पुनः संसारी प्रति (दुक्वादो य
दुःखात् दुःखोत्पादककर्मणः शारीरमानसिकाद्वा दुःखात्, सांसारिकाद्वा विविधादनेकप्रकारान्मुच्यते इति गाथार्थः ॥ ३॥ ( पंताई ति) प्राम्यानि कल्प्यामूल्यानि जीर्णानि भजमानस्य सेवमानस्य ( विवित्तं सयणासणं ति) विविक्तं रहस्यभूतं स्त्रीपशुपण्डकसंसर्गराहतम् । अथवा (विवित्तं) 'चिविर्' पृथग्भावे, पृथिव्यादिजीवेया पृथग्भूतानि विमानश्वेति संबन्ध नीयम् । पुनः कथंभूतस्य ? - अल्पाहारस्य ब्रह्मचर्यगुतिरक्षणार्थे स्वल्पाहारिणः, दान्तस्येन्द्रियदमनतत्परस्य, एवंगुणविशिष्टस्य साचो देवाः वैमानिका आत्मानं दर्शयति यथास्थितं देवस्वरू
For Private & Personal Use Only
www.jainelibrary.org