________________
चारि
(११७५) अभिधानराजेन्दः।
चारित्तसंका द्वितीययोक्तम्-कथमयं स्वाभाविको भवति । तत्राद्ययोकम्- | चारित्तपरिणाम-चारित्रपरिणाम-पुं० । सर्वविरतिपरिणती, अस्य बटस्वाधस्तात संजीवनी नामेोषधिरस्ति, यदि तां च पश्चा०वि० प्रवज्यास्थतस्वे, पं०व०४ द्वार। रति तदाऽयं स्वानाविकः पुरुषो जायते। तश्च विद्याधरीबचनं
| चारित्तपासण-चारित्रपालन-न० । चयरिक्तीकरणं चारित्रं तया स्त्रिया समाकर्णितं, तया चौषधि विशेषतों अज्ञानानया सर्वामेव चारिं तत्प्रदेशवर्तिनी सामान्येनैव चारितः, या
तस्य पालनं यत्तत्तथा । सकलसमितिगुप्तिप्रत्युपेक्वणाधनुष्ठानवत्संजीवनीमुपचुक्तवान् , तदुपभोगानन्तरमेवासौ पुरुषः सं.
करणे, दर्श। वृत्तः। एवमिदं बौकिकमाख्यानकं श्यते । यथा तस्याः स्त्रिया
चारत्तन्नेस-चारित्रवंश-
पुं ष्टचारित्रत्वे, (ग.) स्तस्मिन् पुरुषगवे हिता प्रवृत्तिः, एवं भावनाशानसमन्वितस्या- अथ वाइमात्रेणापि नएचारित्रस्य दण्डप्रतिपापि सर्वन भव्यसमुदाये अनुग्रहप्रवृत्तस्य हितैव प्रवृत्तिरिति ॥
दनद्वारेण प्रस्तुतमेवाहपो०११ विव०।
वायामित्तेण विज-स्थ जहचरियस्स निग्गहं विहिणा। चारिसंजीवनीचार-न्याय एष सतां मतः ।
बहुलफिजुअस्सावी, कीरइ गुरुणा तयं गच्छ ॥७॥ नान्यथाऽवेष्टसिद्धिः स्यात्, विशेषेणाऽऽदिकर्मणाम् ॥११॥ वाङ्मात्रेणापि, किं पुनः कायेनेत्यपिशब्दार्थः । यत्र गच्छे चारे प्रतीतरूपाया मध्ये संजीधन्यौषधिविशेषश्चारिसंजीवनी,
दृष्टचरितस्य स्खदिमतचारित्रस्य साधोः (निग्गहं ति)नपुंसकतस्याश्चारश्चरणं, स एव न्यायो दृष्टान्तश्चारिसंजीवनीचा
त्वं प्राकृतत्वात मित्रहो दएडो विधिनाऽऽगमोक्तप्रकारेण, रन्यायः, पोऽविशेषेण देवतानमस्कणीयतोपदेशः सतां शि
कथंभूतस्थ बहुलब्धियुतस्यापि अनेकलब्धिसमन्वितस्थापि, ष्टानां मतोऽनिप्रेतः ॥ ११५ ॥ यो०वि०।
क्रिवते विधीयते, गुरुणाऽऽचार्येण, क्षुसकस्सवे पित्रा, स चारिच-चारित्र-न० । भामण्ये, संथा । अष्टादशशीलासह.
गच्छ: स्यादिति । ग०२ आधि। सनिप्रतिपत्ती, पं०चून पं०व० स्थूलसूक्ष्मप्राणातिपातादि.]
चारित्तभाव-चारित्रनाव-पुं० । चरणपरिणामे, पञ्चा० १७ विरमणपरिणामाऽऽत्मके, प्रा०म०वि० । प्राचा। क्रियारूपे.
विव.। ऽर्थे, आव०६ ० । सर्वसावधयोगपरिहारनिरवद्ययोगसमा
चारित्तभानणा-चारित्रभावना-स्त्री०। चारित्रस्य फलपर्याचाररूपेऽर्थे, ध०३ अधिक। बाह्ये सदनुष्ठाने, शा०१६०१०
लोचनायाम, प्राव. ४०। (" नवकम्माणायाणं, पोराणं निष्कारणं सदोषभुजां जघन्यतोऽपि चारित्रं स्यान्न वेति प्रश्ने,
णिज्जर सुभादाणं । चारित्तस्य बणाए, झायमयत्तेण य समेश उत्तरम्-"जं किंचि वि पूश्कडं, सट्ठीमागंतु हितं । सहस्सं.
॥३॥" इति 'झाण' शब्द व्याख्यास्यते) तरि भुजे, दुपक्खं चेव सेवई ॥१॥"इत्यादिश्रीसत्रकृदङ्गादि-चारिभणी-चारित्रनेदिनी-स्त्री० । कुतीर्थकमानादिरूपायां बचनप्रामाश्यान्मुख्यतस्तदभावः,परं सशुकनिःशूकादिपरिणाम- विकथायाम, न संभवन्तीदानी महाव्रतानि साधूनां, प्रमादबभेदेन गूढागूढालम्बननिरालम्बनवत्त्वेन केषाश्चित्कथमपि स्या- हुलत्वादतिचारशोधकाचार्यतस्कारकशुकीनामभावादित्यादिदपि, न स्यादपि केषाश्चिदत एव पार्श्वस्थादिष्वपि देशसर्वनेदेन रूपा । ध०३ अधि० । ग०। नूयानधिकार: सिकान्ते प्रोक्तोऽस्तीति । १०१ प्र० सेन०१ बल्ला तथैकेन केनचिश्चारित्रं ब्रह्मचर्यादिवतं गृहीतं पश्चात्कर्म
चारित्तरसायण-चारित्ररसायन-न। चरणशरीरस्व पुष्टिकघशाद्भग्नम् अपरेण तु तद्भङ्गनयादेवन गृहीतं,तयोर्मध्ये को गुरुः |
रणात् रसायनोपमिते, पश्चा०९०विव०। कश्च लघुरिति साकरं प्रसाद्यमिति प्रश्ने, उत्तरम्-येन व्रत- चारित्तवंत-चारित्रवत-त्रि० । साधौ, षो०१ विवः। ग्रहणवेलायां शुन्नाध्यवसायेन यत्कर्मार्जितं वोधिनाभस्वर्गायु
|चारिचविणय-चारित्रविनय-पुं०। चारित्रमेव विनयः, चानाति तदर्जितमेव गौतमप्रतिबोधितहासिकवत् कर्मवशाच्च तद्भङ्गेऽपि निन्दागर्दाऽऽदिना नन्दिषेणादिवत शुकोऽपि स्वात्त
रित्रस्य वा श्रद्धानादिरूपो,विनयश्चारित्रविनयः। विनयनेदे, दपेकया स लघुकर्मा, येन तु तद् भङ्गभयादेव न गृहीतं स
"सामाश्यादि चरण-स्म सद्दहणया तहेव कायणं । संफासणं गुरुकर्मा, तदूग्रहणलाभाभावादिति, अन्यथा तु "वयभंगे गुरु
परूवण-मह परओ भब्वसत्ताणं।"स्था•७ गण"से किंतंचादोसो, थेरस्स वि पालणा गुणकरी अगुरुबाघवं च ने"
रिसविणए?। चारितविणए पंचविहे पत्ते । तं जहा-सामाइएप्र.सेन. ३ उल्ला० ।
प्रचारित्तविणए छेदोवट्ठावाणिप्रचारित्तविणए परिहारबिसु. चारित्तगिरिपजिया-चारित्रमिरिपधिका-स्त्री० । चारित्रं स.
किचारित्तविणए सुहुमसंपरायचारित्तविणए अहक्खायचारिसामधयोगपरिहारमिरवद्ययागसमाचाररूपं, तदेव गिरिःपर्व
त्तविणए, से तं चारित्तविणए " | औ•॥ तस्तस्य पधिकेव पधिका । गृहिधर्मे,ध पधारोदेण पुमान् यथा
चरितविसोहि-चारित्रविशोधि-स्त्री०। चारित्रस्याचारपरिमुखन महाशलमाराहात तथा निष्कलङ्कानुपालितश्रमणोपा-1 पासनतो विशुझी. स्था० १०००। सकाचारसर्वविरति सुखणावगाहत इति जावः। ध.२ अधिनाचरितमंबा-चारित्रशस्का-स्त्री० । पत्रचारत अनन्या " चारित्ततह-चारित्रनथ्य-न । तपसि बादशषिधे संयमे सप्त
नरथकर्षणाभिप्रहप्राप्तदूननिर्गततापसाभमावस्थितजनमेज--- दशविधे सम्यगनुष्ठाने, स्व०२ श्रु।
यनृपसुतामदनावल्ल्यनुरागादिसकलचरित्रं हारषणचक्रिण: चारित्तपज्जव-चारित्रपर्यव-पु.।६ त । सर्वविरतिरूपपरि. प्रोचे, भीखत्तराध्ययनवृत्तिभारुविभ्यादीचमहापनचकिचारित्र. खामस्य बुकिकृते अविभागपलिच्छेदाविषयकतेचा पर्याय, मिति कथमेतेषां संगतिर्विचारणीया,तत्कारितप्रासादम्य पशभ.२५१०६०।.
नेन हारषेणसांनिध्यमेव संगतिमलति, परमन्यपके बहुप्रन्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org