________________
(१९७६) चारित्तसंका अभिधानराजेन्षः।
चारुदत्त सम्मतिरिति बह्वाऽऽरेका समुत्पद्यत इति प्रश्ने, उत्तरम्-अत्र चारिय-चारिक-पुं० । हैरिके, प्रभ० २ आश्र द्वार । वृ० । मतान्तरमवसीयत इति ॥ ए०प्र० सेन. १ उदा०। भाएिमके, निवृ०१०। चारित्तसमाहि-चारित्रसमाधि-पुंग अन्यथतविहारमरणयोः चारु-चारु-त्रि०। शोभने, सू०प्र०५० पाहु । उपा० । षो०। चारित्रसमाधावपि विषयसुखनिस्पृहतया निष्किञ्चनोऽपि परं मौ० । पारु शोजनमुपितं च मन्मननाषितादि, तत्सहगत. समाधिमानोति । तथा चोक्तम-" तणसंथारणिसमे, वि मुणि- मुखादिविकारोपलकणमेतत्. प्रेक्तितं चार्फकटाक्षवीक्षितादि,उपरो भट्टरागमयमोहो। जं पावर मुत्तिपह, कत्तो तं चक्कवट्टी पितपेक्तिम् । उत्त०१६ अ०। औ•। चं०प्र० । विशिष्टच. वि॥" मूत्र. १ श्रु० १० अ०।
शिमोपेते , रा०तृतीयतीर्थकरस्य प्रथमशिष्ये, स०। निः। चारित्तायार-चारित्राचार-पुं० । समितिऍप्तिरूपे प्राचारभेदे,
प्रहरणविशेषे, जी०३ प्रतिः। स्था० २ ग० ३ उ० । पञ्चा। ध। नं.।
चारुणिया-चारुणिका-स्त्री० । चारुणदेशोत्पन्नायां दास्याम, पणिहाणजोगजुत्तो,पंचहिँ समिहिाँतिहिँ च गुत्तीहिं।
का०१ श्रु० १ अ०।
चारुदत्त-चारुदत्त-पुं० । कुक्कुटेश्वरतीर्थकारकस्य ईश्वरनएस चरित्तायारो, भट्टविहो होइ नायव्वो ॥ १५॥
पस्य जीवे, ती०५५ कल्प । ब्रह्मदत्तचक्रवर्तिना परिणीतायाः प्रणिधानं चेतःस्वास्थ्यं तत्प्रधाना योगा व्यापाराः तैर्युक्तः कात्यायनीनाम्न्याः कन्यावाः पितरि, उत्त• १३ अ०। समन्वितःप्रणिधानयोगयुक्तः । अयं चौघतोऽविरतसम्यम्ह -
चारुदत्तदृष्टान्तश्चायमटिरपि भवति । अत आह-पश्चनिः समितिनिस्तिसभिश्च अस्थिऽत्थ पवरनयरी, चंपा झुपागलोगपरिमुक्का । गुप्तिभिर्वःप्रणिधानयोगयुक्तः मतद्योगयुक्त एतदद्योगवानेव । तत्य य सिठी भाणू, भाणू श्व सुयणकमलाणं ॥१॥ अथवा-पञ्चसु समितिषु तिसृषु गुप्तिध्वस्मिन् विषये पता तस्स सुभदा गिहिणी, अनिम्मलसीलधम्मवरधरणी। प्राश्रित्य प्रणिधानयोगयुक्तो यः, एष चारित्राचारः, आचारा- पुत्तो य चारुदत्तो, सुदंतिदंतु ब्ब विमलगुणो॥२॥ चारवतोः कथञ्चिदव्यतिरेका अष्टविधो भवति ज्ञातव्यः, मित्तेहि सह रमंतो, पयाणुसारेण खयरमिहुणस्त । समितिगुप्तिनेदात् । समितिगुप्तिरूपं च गुजप्रवीचाराप्रवीचार- स कयावि कयलिगेहे, पत्तो पिच्छो असिफसगं ॥३॥ रूपं यथा प्रतिक्रमणे इति गाथार्थः । उक्तश्चारित्राचारः ॥१६१० तत्थ उमेणं सद्धिं, दळं सवंगकीलियं खयरं । दश० ३ ०।
सस्सासिकोसमझे, भोसहितियगं तहा तेण ॥४॥ चारित्ति(ण)-चारित्रिन्-पुं० । शीलवति,पं० १० १द्वार । नि- निस्सल्लो रूढवणो, सचेयणो तादि प्रोसहीहि कओ। रतिचारचारित्रवति, ध०२ अधिः।
सो जंप वेपन्हे, गिरिम्मि सिवमंदिरपुरस्मि ।।५।। चारित्रिणः स्वरूपत आह
पुत्तो माहिदविक्कम-नरवश्णोऽमियगति खयरोऽहं ।।
धूमसिहवयस्सेणं, जुत्तो सेच्छा' कोलतो ॥ ६ ॥ मग्गणुसारी सहो, पसवाणिज्जो कियापरो चेव ।
हरिमंतपञ्चयगो, हिरमसोमस्से मावखस्स सुयं ।।। गुणरागी सकारं-मसंगो तह य चारित्ती ॥६॥ सुकुमालियं ति दळं, मयणत्तो तो गमओ सपुरं ॥ मार्ग, तस्वपथमनुसरत्यनुयातीत्येवंशीलो मार्गानुसारी-निस- मित्ताउ तयं नाडे, पिटणा परिणाविमो या तस्स सुयश गतस्तस्वानुकूलप्रवृत्तिः, चारित्रमोहनीयकर्मयोपशमात् । ए. अह धूमसिहो तीए, अहिलासी सो मए नामो ॥७॥ तस तत्वावाप्र्ति प्रत्यवनध्यकारणं, कान्तारगतविवक्कितपुरप्राप्ति- सुकुमालियाएँ तेण य, समन्निो तह य भागो इदयं। सद्योग्यतायुक्तस्येव, तथा श्रामः-तवं प्रति श्रमावान्, तत्प्रत्य- सो मं पमत्तयं की-लिकण हरिउं गयो मज्जं ॥ ६ ॥ मीकक्लेशहासातिशयादवाप्तव्यमहानिधानतग्रहणविधानोपदे- तुमप वि मोइओ ते-ण तुज्झ नादं भवामि रिणमुको। शश्रकालुनरवत् विहितानुष्ठानरुचिर्वा तथा, अत एव कारण- श्य भणिय गनो खयरो, सिठिसुनो नियगिह पत्ता ॥ १० ॥ यात् प्रसापनीयः कथञ्चिदनाभोगादन्यथाप्रवृत्ती तथाविधगी- सचट्ठमाचलसुयं, पिसणा उब्वाहिश्रो स मित्तव।। तार्थेन संवोधयितुं शक्यः,तथाविधकर्मकयोपशमादविद्यमा- तह वि हु नीरागमणो, खित्तो दुखलियगोठाए ॥११॥ नासदभिनिवेशःप्राप्तव्यमहानिधितग्रहणादन्यथाप्रवृत्तसुकर- पत्तो गणियाएँ गिहे, वसंतसेणाएँ ती आसत्तो। संबोधननरवत्तथा,अत एव कारणाक्रियापर:-चारित्रमोहनीय, सोलससुवन्नकोमी, वारसवरिसेहि सो देश ॥ १२ ॥ कर्मयोपशमान्मुक्तिसाधनानुष्ठानकरणपरायणः तथाविधनि- मकाएँ निद्धणु त्ति य, गिहाल निस्सारिश्रो गमो सागहं। धानग्राहकवत् , चशब्दः समुश्चये,एवशब्दोऽवधारणे, एवं चा. नालं पिकण मरणं, गाढयरं दृमिओ चित्ते ॥ १३ ॥ नयोः प्रयोगः क्रियापर पव नाक्रियापरोऽपि सक्रियारूपत्वा- प्रज्जाएँ भूसणेडिं, माउलसहिओ गमो षणिजेणं। चारित्रस्य, तथा गुणरागी-विशुकाध्यवसायतया स्वगतेषु पर- नयरे उसीरवत्ते, कप्पासो तत्थ बहु किणिो ॥१४॥ गतेषु वा गुणेषु कानादिषु रागः प्रमोदो यस्यास्त्यसौ गुण- जंतस्स तामलिन्ति, मग्गे दो दवेण सो सयलो। रागी, निर्मत्सर इत्यर्थः । तथा शक्यारम्भसङ्गता-कर्तुं शकनी- निम्भग्गसेहरोत्तय, माउलएणाबि सो चत्तो॥ १५ ॥ थानुष्ठानयुक्तो, न शक्ये प्रमाद्यति , न चाशक्यमारजत इति आसारूढो गच्छर, पच्छमादसि तयणु से मओ तुरगो। भावः। तथा चेति समुच्चवार्थः । ततश्च मार्गानुसारितादिगुण- छुत्तराहपरिकिलंतो, तत्तो पत्तो पियंगुपुरं ॥ १६ ॥ युक्तः शक्यारम्भसंगतधेति स्यात् चारित्री, सर्वतो देशतो षा] सिंही सुरिंददत्तो, पिनमित्तो तत्थ तस्सगासामो। चारित्रयुक्तो भवतीति गम्यमिति गाथार्थापनाविव वक्री दव्यलक्वं, गहिवं सो पायमारूढा ॥ १७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org