________________
(१९७४) भनिधानराजेन्द्रः।
चारण
चारि
चारणगण-चारणगण-पुं० । श्रीगुप्ताचाधिगते स्थनामख्या"अश्सयचरणसमत्था, जंघाविजाहि चारणा मुणयो।
ते वीरतीर्थीयानामेकक्रियावाचनानां साधूनां समुदाये, स्था. जंघाहि जाइ पतमो, नोसं का रविकरे वि ॥
ए ठा० । पगुप्पारण गतो, रुयगवरमितो ततो पडिनियत्तो। विपणं नंदिस्सर-मिहं ततो ए३ तइएणं ॥
थेरेहिंतो णं सिरिगुत्तहितो हारियसगोत्तेहिंतो इत्थ णं पढमेण पंमगवणं, विइउप्पारण नंदणं पर ।
चारणगणे नामं गणे निग्गए । तस्स णं इमारो चत्तारि तश्उप्पारण ततो, वह जंघाचारणो हो ।
साहायो, सत्त य कुलाई एवमाहिति । से किं तं साहापढमेण माणुसोत्तर-नगम्मि नंदिस्सरं तु विश्पणं ।
ओ? । एवमाहिज्जति । तं जहा-हारिअमालागारी१, एक तो तश्प, कयचेश्यवंदणो इहरं ॥ परमेण नंदणवणे, बीनप्पारण पंमगवणम्मि।
संकासिया २, गवेधुपा ३, वज्जनागरी। सेत्तं सापाहं तारणं, जो विजाचारणो होहे " ॥ श्रा० म० हाओ । से किं तं कुमाई ? । एवमाहिज्जति । तं जहाप्र० । विशे० । प्रज्ञा० । जी० । पा० । स्था०। प्रा० चू०।। "पढमित्य बच्चलिज, वीअं पुण पीइधम्मिभं होई । अन्येऽपि बहुजेदाचारणा भवन्ति । तद्यथा-श्राकाशगामिनः पर्वकासनावस्थानिषमाः कायोत्सर्गशरीरपादोत्-केपनिक्केप
तअं पुण हासिज, चतुत्ययं पूसमितिजं ॥१॥ क्रमादिना व्योमचारिणः, केचित्तु जलजवाफलपुष्पपत्र.
पंचमगं मालिज्जं, लडं पुण अज्जवरयं होइ। पयाग्निशिखाधूमनीहारावश्यायमेघवारिधारामर्कटकतन्तुज्यो- सत्तगं कएहसह,सत्त कुन्ना चारणगणस्स" कल्प०कण। तीरस्मिपवनव्वालम्बनगतिपरिणामकुशलाः। तथाहि-जलमु. पेत्य वापीनिम्नगासमुकादिष्वप्कायिकजीवानविराधयन्तो ज
| चारणपुंगव-चारणपुजव-पुं० । चारणप्रधाने, प्रति। ले समाविव पादोत्केपकुशलाः जलचारणाः १,शुव उपरिच.
चारणजावणा-चारणभावना-स्त्री० । ब. व० । चारणतुरङ्गालप्रमिते भाकाशे जङ्घानिक्षपोत्केपनिपुणाः जङ्घाचार- शब्दे चारणस्योक्तं स्वरूपम, चारणस्वरूपं भाव्यते सविस्तर णाः २, नानाद्रुमफलान्युपादाय फलाश्रयप्रापयविरोधेन फ- प्रतिपाद्यते यासु ताश्चारणनावनाः। अङ्गबाह्यकालिकश्रुतनेदे, लतले पादोत्क्षेपनिकेपकुशक्षाः फवचारणाः ३, नानाद्रुम- पा० ताश्च षोडशवर्षपर्यायस्य दीयन्ते । पं०व०२ द्वार। लतागुल्मपुष्पाण्युपादाय पुष्पसूक्ष्मजीवानविराधयन्तः कुसु- चारणलकि-चारणलब्धि-स्त्री० । लब्धिभेदे , यवशाचारणमतलदलावलम्बनसंसगेतया पुष्पचारणाः ४, नानावृकगु लब्धिर्विद्याधरसब्धिश्च जायते। भा००१०। प्रव०। लमबीरुल्लतावितानप्रवालतरुणपल्लवालम्बनेन पर्णसूदमजीवा. नविराधयन्तः चरणोततेपनिक्षेपपटवः पत्रचारणाः५, च- वारणसमण-चारणश्रमण-पुं० । बहुविधैश्वर्यनूतलब्धिकलातुळजनशतोच्छूितस्य निषधस्य नीलस्य बाऽष्टङ्कछिन्नां श्रे
पोपते महातपस्विनि, सूत्र०२१०२०। तथा योगशास्त्र. णिमुपादायोपयंधो वा पादनिक्केपोत्केपपूर्वकमुत्तरणावतर- वृत्तिगतवसुराजाधिकारे चारणश्रमणानां निशि गमनागमनं पनिपुणाः श्रेणिचारणाः ६, अग्निशिखामुपादाय तेजःका- दृश्यतेऽतो निशि चारणश्रमणा व्योम्नि गमनागमनं कुर्वन्ति थिकानविराधयन्तः स्वयमदह्यमानाः पादविहारनिपुणा अ
न वेति प्रश्शे, उत्तरम्-चारणश्रमणा निशि व्योम्नि गमनागमनं ग्निशिखाचारणाः ७, धूमवति तिरश्चीनामूर्द्धगां वा आलम्ब्या- कुर्वन्ति, श्रीपार्श्वनाथचरित्रादावपि तथैव दर्शनादिति । ६५ स्खलितगमनास्पन्दिनो धूमचारणाः ७, नीहारमवष्टभ्या- प्र. सेन०१चलना। एकायिकपीमामजनवन्तो गतिमसङ्गामश्नुवाना नीहारचारणाः चारपरिस-चारपुरुष-पुं० । गुप्तिरककेषु, प्रा० म०प्र०। है, अपश्यायमाश्रित्य तदाश्रयजीवानुपरोधेन यान्तोऽत्रश्यायचारणाः १०, ननोवत्मनि प्रविततजलधरपटनपटा
| चारभम-चारभट-पुं० । राजपुरुष, वृ०१०। प्रश्न । नि. स्तरणे जीवानुपघातिचक्रमणप्रत्रवा मेघचारणाः ११,
| चुलाचौराहे, प्रश्न० ३ श्राश्र• द्वार । प्रा० क०।
चू। प्रावृषेण्यादिजाधरादेर्विनिर्गतवारिधाराऽवलम्बनेन प्राणिपी-चारि-चारि-स्त्री०॥ भोजनसंपत्ती, ध.३ अधिकाविशेगानं०। मामन्तरेण यान्तो वारिधाराचारणाः १२, कुब्जवृतान्तरा- | चारिचरकसंजीव-न्यचरकचारणविधानतश्चरमे । लजाषिनभःप्रदेशेषु कुजवृक्वादिसंबरूमर्कटतन्त्वालम्बनपादोद्धरणनिक्षेपावदाना मर्कटतन्तूनच्छिन्दयन्तो मर्कटकतन्तुचा
सर्वत्र हिता वृत्ति-र्गाम्भीर्यात्समरसापच्या ॥ ११ ॥ रणाः १३, चन्छाग्रहनकत्राद्यन्यतमज्योतीरस्मिसंबन्धेम चारेश्वरको भवयिता, संजीवन्या औषधरेचरकोऽनुपभोक्ता, भुवीव पादविहारकुशला ज्योतीरस्मिचारणाः १४, पवने- तस्य चारणमन्यवहरणं, तस्य विधानं संपादनं, तस्माचाबनेकदिग्मुखोन्मुखषु प्रतिलोमानुलोमवर्तिषु तत्प्रदेशावली- रिचरकसंजीवन्यचरकचारणविधानतः, चरमे जावनामयशाने मुपादाप गतिमस्खलितचरणविन्यासा नभसि यान्तो वायु- सति,सर्वत्र सर्वेषु जीवेषु हिता वृत्तिः हितहेतुःप्रवृत्ति,न कस्यचारणाः १५ । इति चारणाश्च सातिरेकानि सप्तदशयोजनस- चिदहिता । गाम्भीर्यादाशयावशेषात् समरसापत्त्या सर्वानुहस्राणि कर्द्धमुत्पस्य पश्चात्तिर्यगागच्छन्ति । उक्तं च समवा- प्रहरूपया, कयाचित् स्त्रिया कस्यचित् पुरुषस्य वशीकरणार्थ याते-" इमीसे णं रयणप्पभाए पुढवीए बहसमरमणिज्जा- परिवाजिकोक्ता-यथेमं मम वशवर्तिनं वृषनं कुरु, तया च किल श्रो भूमिजागाभो सारेगाई सत्तरस जोपणसहस्सा उ कश्चित्सामथ्र्यात स वृषनः कृतस्तं चारयन्ती पाययन्ती चास्त, उप्परता तो पच्छा चारणाणं तिरियं गती य वत्तति ति"| अन्यदाच वटवृकस्याऽधस्तामिषम्मे तस्मिन् पुरुषगवे विद्याधग.२ अधि०।
रीयुग्ममाकाशमागमत् । तत्रैकयोक्तम्-अयं स्वाभाविको न गौः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org