________________
(१९७१) चाललोदग निधानराजेन्द्रः
चाणक मवगन्तव्यम । एषोऽत्र मिश्रविचारप्रक्रमे नमत्यादेशः प्रमाणं, प्राप्य चन्दनगन्धाभ, धर्मसंन्यासमुत्तमम् ॥४॥ न शेषं , यत्तु बहुप्रसन्नमात स्वच्छीनूतं तदचित्तं ज्ञातव्यम् । गुरुत्वं स्वस्य नोदेति, शिका स्वात्म्यव सावता । ततोऽचित्तत्वेन तस्य महणे न कश्चिद्दोषः । पिं० । कल्प० । श्रात्मतत्त्वप्रकाशेन, तावत् सेव्यो गुरुत्तमः॥५॥ प्राचा० । ०।
झानाचारादयोऽपीटाः, शुद्धस्वस्वपदावधि । चाउल्लग-देशी-न० । पुरुषपुत्तल के, नि००१००।
निर्विकल्पे पुनस्त्यागे, न विकल्पो न वा क्रिया ॥६॥
योगसंन्यासतस्त्यागी, योगानप्यखिलाँस्त्यजेत् । चाउचम-चातुर्वर्ण-न० । चत्वारो वर्णाः प्रकाराः श्रमणादयो श्त्येवं निर्गुणं ब्रह्म, परोक्तमुपपद्यते ॥७॥ यस्मिन् स तथा स एव स्वााथकाण विधानाच्चातुर्वर्णम् । स्था० वस्तुतस्तु गुणैः पूर्ण-मनन्तैनासते स्वतः।
ग. २. । श्रमणश्रमणीश्रावकश्राविकाचतुष्टयरूपे सङ्के, रूपं त्यक्ताऽऽत्मनः साधो-निरम्रस्य विधोरिव" ॥८॥ स्था० ५ ग० २०० । ब्राह्मणादिलोके, भ० १५ २० १ उ०। इति त्यागाष्टकम । अष्ट०८ अष्टः । परिहारे, पश्चा०२ विव०। चाउव्वष्ठाइस-चातुर्वर्णाकीर्ण-त्रि० । चत्वारो वर्णाः श्रमणादयः | चागाणुरूव-त्यागानुरूप-त्रि०ा परिहारोचिते, बा.१८ द्वा। समाहता इति चतुर्वर्ण, तदेव चातुर्वर्णम् । तेनाकीर्णाकुलश्चा- | चामकर-चाटकर-त्रि०। प्रियवादिनि, औः । प्रियम्बका तुर्वर्णाकीर्णः । अथवा-चत्वारो वर्णाः प्रकारा यस्मिन्स तया,
१ श्रु०१० । प्रश्न। दीर्घत्वं प्राकृतत्वात्, चतुर्वर्णश्वासावाकीर्णश्च कमानानादिभिर्म
चादो-देशी-मायाविनि, दे ना० ३ वर्ग। हागुणैरिति चतुर्वर्णाकीर्णः। तथाविधे सधे, "समणस्ल मग. वओ महावीरस्स चउन्वन्नाभने संघ। तं जहा-समणा, सम-चापाक-चाण (णि) क्य-पु.। चणक ग्रामे जाता, चणकस्य द्विणीओ, सावमा, साविगामो।" स्वा० १. ठाभि०। जस्थापत्यं वा चाणक्यचाणिक्यो वा । चाउवेज-चातुर्वेद्य-न० । चतुर्णा विद्यानां समाहारे, स्या०१
तमुत्पत्तित्रैवम्श्लो।
"गोल्लासदेशेऽस्ति चणक-प्रामस्तत्र चणी द्विजः। चाग-त्याग-पुं० । प्रोझने, पं०५०।
श्रावकः स च तह, विद्यन्ते साधक स्थिताः ॥१॥ त्यागशब्दार्थ ब्याचिख्यासुराह
सदन्तोऽस्य सुतो जातः, सूरिपादेषु पातितः। चागो इमेसि सम्म, मणवयकाएहि अप्पवित्तीयो।
तैरुचेऽसौ नृपो भावी, स दध्यौ पापकन्नृपः ॥२॥
घृष्टा तस्य रदा नास्यद, गुरूणां तेऽभ्यधुः पुनः । एसा खलु पच्चज्जा, मुक्खफला होइ निअमेणं ॥७॥
भविष्यति तथाऽप्यष, बिम्बान्तरितराज्यकृत् ॥३॥ त्यागःप्रोजनम,अनयोरारम्भपरिग्रहयोः, सम्यक् प्रवचनोक्तेन विद्यास्थानानि सोऽध्यापि, पाठयोग्यश्चतुर्दश । विधिना मनोवाक्कायैः त्रिनिरप्यप्रवृत्तिरेव, प्रारम्भे परिग्रहे च व्यवाहि च भुतां बनीं, पिताऽथ प्राप पश्चताम् ॥४॥ मनसा वाचा कायन प्रवर्तनमिति भावः। एषा स्वस्विति । एषै. चाणिक्यस्य प्रियाऽथागाद, बन्धूद्वाहे पितुर्गृहम । व प्रवज्या यथोक्तस्वरूपा मोक्षफला भवति, मोकः फलं यस्याः स्वसारोऽन्याः पुनस्तस्याः, अलङ्कृतविभूषिताः ॥५॥ सा मोकफला भवति नियमेनावश्यतया, भावमन्तरेणारम्नादौ प्रायाता गौरवं प्राप्ताः, सा पुनः कर्मकारिका। मनःप्रवृत्यसंभवादिति गाथार्थः ॥ ८॥
खिन्ना सा स्वगृहेऽथागात , पत्या पृष्टाऽऽदराज्जगी ॥६॥ अधुनैतत्पर्यायानाह
स दध्यौ निःस्वभार्येत्य-भिभूता तैः स्वपुष्यपि । पन्चज्जा निक्कमणं, समया चाओ तहेव वेरग्गं ।
ददाति पाटलीपुत्रे, नन्दस्तत्राथ सोऽगमत् ॥ ७॥ धम्मचरणं अहिंसा, दिक्खा एगहियाई तु ।।।।
ततः कार्तिकराकायां , प्रगे न्यस्तान्युपाविशत् ।
नन्दाऽर्थ चास्ति तन्न्यस्तं, निमित्ती नन्दमूचिवान् ॥८॥ प्रवज्या निरूपितशब्दार्था, निष्क्रमणं व्यन्नावसङ्गात, समता द्विजोऽयं नन्दवंशस्य, छायामाक्रम्य तस्थिवान् । सत्त्वविष्टानिष्टषु, त्यागो बाह्याभ्यन्तरपरिग्रहस्य, तथैव वैराग्यं
दास्यूचेऽत्राऽऽस्यता विप्र!, सोऽमुचत्तत्र कुालिकाम् ॥५॥ विषयेषु.धर्माचरणं कान्त्याद्यासेवनम,अहिंसाप्राणिघातवर्जनं,
तृतीये दगिमकां न्यस्था चतुर्थे जपमालिकाम् । दीका सर्वसत्त्वाभयप्रदानेन जावत्वम् । एकार्थिकानि तु ए
धृष्टोऽयमिति विज्ञाय, कृष्टो धृत्वा पदेऽथ सः॥१०॥ तानि प्रवज्याया पकार्थिकानि, नुर्विशेषणार्थः शब्दनयाभिप्रा
सोऽथ क्रुद्धो विप्रोऽवादीतयेण, समभिरूढनयाऽन्निप्रायेण तु नानार्थान्यव, अभिन्नप्रवृत्ति
कोशैश्च भृत्यैश्च निबद्धमूलं, निमितत्वात्सर्वशब्दानामिति गाथार्थः । पं०व०१द्वार ।
पुत्रैश्च मित्रश्च विवृहशाखम् । अथ त्यागाष्टकम्
सत्पाट्य नन्दं परिवर्तयामि , "संयतात्मा श्रयेच्बुद्धो-पयोगं पितरं निजम् ।
महाद्रुमं वायुरिखोप्रवेगः ॥११॥ धृतिमम्बां च पितरौ, तन्मां विसृजत ध्रुवम् ॥१॥
दभ्यो गुरुनिरुक्तोऽस्मि, बिम्बान्तरितराज्यकृत् । युष्माकं संगमोऽनादि-वन्धवो नियतात्मनाम् ।
राज्ययोग्यस्य कस्यापि, प्रेक्षार्थ सोऽथ निर्ययौ "॥१२॥ प्रा. ध्रुवैकरूपान् शीलादि-बन्धूनित्यधुना श्रयेत् ॥३
क. प्रा० म०।०। श्राचा० । संथा। मा० म० । आ. कान्ता मे शमता चैका, ज्ञातयो मे समक्रियाः।
चु० । स्था. विशे। ती० । सूत्रापाव । (नन्दं वञ्चबाह्यवमिति त्वक्वा, धर्मसंन्यासवान् भवेत् ॥३॥ यित्वा चन्मगुप्तं राज्ये प्रतिष्ठापितवान् इति 'चंदगुत्त' शब्दधर्मास्याज्याः सुसनोत्थाः, कायापशमिका अपि ।
ऽस्मिन्नव जागे १.६८ पृष्ठे समुक्तम)
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org