________________
(१९७०) चानरंत अभिधानराजेन्दः।
चाउलोदग अ० २उ० । प्रश्न । दिग्भेदगतिभेदाभ्यां चतुर्विभागे, प्रश्म०२ स्ते यावन्न शाम्यन्ति विध्वंसमुपयान्ति तावत् तत् सराफुलोआश्र• द्वार ।
दकं मिश्रमित्यके । अपरे पुनराहुः-तण्डुलोदके तन्दुसप्रकाब
नभाएमकादपरस्मिन् भाण्डके प्रक्षिप्यमाणे ये तन्दुलोदकचाउरंतचक्कवाट्टि (ण)-चातुरन्तचक्रवर्तिन-पुं०। चत्वारोऽन्ताः
स्योपरि समुद्भता बुबुदास्ते यावदद्यापिन शाम्यन्ति नविनाशसमुज्त्रयहिमवन्नकणा यस्याः सा चतुरन्ता पृथ्वी , तस्या अयं स्वामी चातुरन्तः, स चासौ चक्रवर्ती चेति । स्था०
मियूति तावत् तन्मुलोदकं मिश्रमिति । अन्ये पुनरेवमाहुः-त
न्दुलप्रक्षासनानन्तरं तन्दुमा रन्धमारब्धास्ततस्ते यावन ५ ग०। चतुर्षु पूर्वापरदकिणोसररूपेषु अज्ञेषु वनितुं सीलमस्येति । राजी . । चतुरन्ताया भरतादिपृथिव्या एते
राध्य रित, यावन्नाद्यापि सिध्यन्तीति जावः । तावत् तन्दुलो
दकं मिश्रमिति । स्वामिन इति चातुरन्ताः , चक्रेण वर्तनशीलत्वाश्च चक्रवतिमः, ततः कर्मधारयः । चतुरन्तग्रहणेन च वासुदेवादीनां
एषां त्रयाणामप्यादेशानां दूषणान्याहव्युद। ।भ. १२ श० एउ० । चतुरन्तायाः पृथिव्या ईश्वरेषु एए उ अणाएसा, तिमि वि कालनियमस्सऽसंजवओ। चक्रवातषु चतुहियगजरथपदातिनिः सेनाकैरन्तोऽरीणां
बुक्खेयरनं मगपय-णसंभवासंभवाईहिं ॥२२॥ विनाशो यस्य सः, चतुरन्त एव चातुरन्तः । आसमुषमा हिमालय विविधविद्याधरवृन्दगोतकीर्तितया एकच्चत्रषखएम
एते त्रयोऽप्यनादेशा एव, तुशब्द एवकारार्थो भिन्नक्रमश्च, राज्यपालके, उत्त० ११ अ०।।
कुतोऽनादेशा इत्याह-कालनिषमस्यासंजवात, न खलु वि
द्वपगमे, वुवुदापगमे, तएफुलपाकनिष्पत्तौ वा, सदा सर्वत्र चानरंतसंसारकतार-चातुरन्तसंसारकान्तार-पुं० । चतुरन्तं
प्रतिनियत एव कालो, येन प्रतिनियतकालसंभावनो मिचतुर्विभाग नरकत्वादिभेदेन, तदेव चातुरन्त, तश्च तत्संसार
श्रत्वादूर्द्धमचित्तत्वस्याप्यभिधीयमानस्य न व्यभिचारसंकान्तारं चेति । चतुर्गत्तिके संसाराऽरण्ये, स्था० । “तिहि जबः । कथं प्रतिनियतः कालो न घटते ? इति कालठाणेहिं संपन्ने अणगारे अणाईयं अणवदगां दीहमकं चाउरत- नियमासंभवमाह-" लुक्नेयर" इत्यादि । सतरभाण्डपवनसंसारकंतारं विश्वएज्जा । तं जहा-अणिदाणयाए, दिठिसंप- संभवासंभवादिभिः । अत्रादिशब्दाच्चिरकालसलिलनिन्नप्रयाए, जोगवाहियाए ।" स्था० १ ० ३ उ. ।
स्वादिपरिग्रहः। श्यमत्र भावना-इह यदा पाकतः प्रथममानीतं, चाउरकगोखीर-चातुरक्यगोक्षीर-न० । चतुःस्थानपरिणाम- चिरानीतं वा सहजलादिना न भिन्नं जाएमं तत रूतमुच्यते, पर्यन्ते गोकीरे, (जी०) तश्चैवम्-गवां पुरामूदेशोद्भवेक्षुचारि
स्नेहादिना तु जिन्न स्निग्धं, तत्र रूके भाण्डे तमुलोदके प्रणीनामनातड्डानां कृष्णानां यत् वीर तदन्यान्यः कृष्णगोभ्य
विष्यमाणे ये विन्दवः पार्श्वेषु लग्नास्ते जाएमस्य रुकतया झटिएव यथोक्तगुणाभ्यः पानं दीयते तत्कीरमप्येवं नूतान्योऽन्या
त्येव शोषमुपयान्ति, स्निग्धे तु भारमे भारमस्य स्निग्धतया भ्यस्ततीरमप्यन्यान्य इति चतुःस्थानपरिणामपर्यन्तम्, एवं
चिरकानम्।ततःप्रथमादेशवादिना मते रूके भागमे विन्दूनामपभूतं यत् चातुरक्यं गोकीरम् । जी० ३ प्रति० । प्रा० म.।
गमे परमार्थतो मिश्रस्याप्यचित्तत्वसनावनया ग्रहणमसंगः स्नि
ग्धे तु भारमे परमार्थतोऽचित्तस्यापि विन्दुनामपगमे मिश्रत्वेन चानल-तएमुल-पुं० । शालिव्रीह्यादेस्तरमुले, प्राचा० २
सनावनया न ग्रहणमिति । तथा वुडदा अपि प्रचुरखरपवनसंपश्रु० १०१ १० । दे० ना०३ वर्ग।
तो झटिति विनाशमुपगच्छन्ति , प्रचुरखरपवनसंपर्काचाउलपनंब-तण्डुलप्रनम्ब-न० । 'चानलाः' तरामुयाः शा- भावे तु चिरमप्यवतिष्ठन्ते, ततो द्वितीयादेशवादिनामपि मते सिब्रीह्यादेस्त एव चूर्गीकृतास्तत्कर्णिका वा । आचा०२श्रु.१ यदा खरप्रचुरपवनसंपर्कात झटिति विनाशमैयरुवुवुदास्तदा ०१ उ.। अर्द्धपक्क शाल्यादिकणिकादिके, प्राचा०२ श्रु०१
परमार्थतो मिश्रस्यापि तन्दुलादेकस्याचित्तत्वेन संभावनया अ०६ उ० । भग्नशाल्यादितण्मुलेषु, प्राचा०२ श्रु०१० ग्रहणप्रसङ्गः। बदा तु खरप्रचुरपवनसंपर्काभावे चिरकालमप्यव११ उ.।
तिष्ठन्ते वुदवुदास्तदा परमार्थतोऽचित्ततूतस्यापि तन्दुलोदकस्य
खुदबुद दर्शनतो मिश्रत्वशङ्कायां न ग्रहणमिति । येऽपितृतीयादेशचाउलपिट्ठ-तएलपिष्ट-न । तम्पुलसत्कपिष्टे, प्राचा०२
वादिनस्तेऽपिन परमार्थ पर्यालोचिबवन्तः, तन्दुबानां चिरकाशु०१०८ उ०।
लपानी भिन्नाभिन्नत्वेन पाकस्य नियतकालत्वात् । तथाहि-ये चाउलोदग-तरामुमोदक-न । अट्टिकरके, " तंमुसादगं -
चिरकालसनिलजिन्नास्तन्मुला न च नवीना इन्धनादिसामग्री हुणा धोयं च वज्जए" दश. ५ अ० ।ब० । तरामुलधा- च परिपूर्णा ते सत्वरमेव निष्पद्यन्ते, शेषासु मन्दं, ततस्तेषामपि बनोदके (ग.) "चाउलउदगं बहुपसन्नं" चाउलोदकं त- मतेन कदाचिन्मिश्रस्याप्यचित्तत्वसंभावनया ग्रहणप्रसङ्गः एकुलोदकमबहुप्रसन्न नातिस्वाभृतं, मिश्रमित्यर्थः । अबहु- कदाचित्पुनचित्तौजूतस्यापि मिश्रत्वशङ्कासनवादग्रहणमिति प्रसममित्यत्रादावकारलोपः, आर्षत्वात् ।
त्रयोऽप्यनादेशाः : आदेशत्रिकमेव दर्शयति
. संप्रति यः प्रवचनाविरोधी प्रादेशः प्रागुपभंगपासगलग्गा, उत्तेमा बुब्बुया य न समेति।
दिष्टस्तं विभावयिषुराहजा ताव मीसगं तं-मुला य रति जावऽन्ने ॥२॥ जाव न बहु प्पसन, ता मीसं एस इत्थ आएसो। सपमुखोदके तणमुलपकालनभाएमादम्पस्मिन् भाएने प्रक्तिप्य होइ पमाणमचित्तं, वहुप्पसनं तु नायचं ॥ २३ ॥ माणे ये त्रुटित्या भारामकस्य पाश्र्वेषु 'उत्तेढा' विन्दवो लग्ना- यावत्सन्दुलोकन बहु प्रसन्नं नातिस्वच्छचीनूतं तावन्मिश्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org