________________
(१९७२) चाणिक निधानराजेन्द्रः।
चारहिझ्य चाणिक-चाणक्य-पुं०'चाणक्क' शब्दार्थे , प्रा० क०। जावम्मि नाणदसण-चरणं तु पसत्यमपसत्थं ॥४६॥ चामर-चामर-न । चमरपुच्छे, ज्ञा० १६ अ० प्रकीर्णके, स०
केत्र पुनर्यस्मिन्केत्रे चारः क्रियते, यावद्वा क्षेत्रं चर्यते, स केत्र३४ समझा । औ० । रा० ।
चारः, कालस्तु यस्मिन्काले चरति,यावन्तं वा कालं, स कालचामरज्झय-चामरध्वज-पुं० । चामरयुक्तध्वजायाम, औ०। चारः, भावे तु द्विधाचरणं-प्रशस्तमप्रशस्तंच तत्र प्रशस्तं ज्ञान. चामरधारपमिमा-चामरधारपतिमा-स्त्री० । चामरधारिएयां
दर्शनचरणान्यतोऽन्यदप्रशस्तं गृहस्थान्यतीथिकाणामिति गाप्रतिमायाम, जिनप्रतिमानां प्रत्येकमुभयोः पाश्र्वयोंढे द्वे चाम
थार्थः ॥१६॥ रधारप्रति मे प्रशते । जी १ प्रति० । रा०।
तदेवं सामान्यतो खव्यादिकं चार प्रदर्य प्रकृतो
पयोगितायाः यतेन वचारं प्रशस्त चामरा-चामरा-स्त्री० चमरीपुच्छे, भ० "णाणामणिकणगरयविमलमहरिहतवणिज्जुज्जलविचित्तदंमाओ चिल्लियाओ संखं.
प्रश्नद्वारेण दर्शयितुमाहककुंददगरयमियमयिफेणपुंजसभिगासाओ धधमानो चाम
लोगे चउबिहम्मी, समणस्स चन्त्रिहो कहं चारो। राओ गहाय सलील वीयमाणीश्रो चिटुंति" यद्यपि चाम- हो धिती तहिगारो, विसेसओ खित्तकालेस॥४७॥ रशब्दो नपुंसकलिङ्गे रूढस्तथापीह स्त्रीलिङ्गतया निर्दिष्टः, त.
लोके चतुर्विधे व्यक्केत्रकालजाधरूपे श्रमणस्य श्रोष्यतीति थैव क्वचिबूढत्वादिति । भ६ श०३३ २०जी० ॥
श्रमणो यतिस्तस्य, कथंभूतो ब्यादिश्चतुर्विधश्चारः स्यादिति चामीकर-चामीकर-न० । कनके, दर्श० । मा० म.। प्रश्ननिर्वचनमाह-भवति धृतिरित्येषोऽधिकारः, व्ये तावदरचामीकररश्य-चामीकररचित-त्रि० । सुवर्णरचिते सुवर्णमये,
सविरसप्रान्तरूवादिके धृतिर्भावयितव्या, केत्रेऽपि कुतीर्थकल्प. २ कण ।
कलाविते प्रकृत्यजनके वा नोद्वेगः कार्यः, कालेऽपि दुष्कालादी
यथालाभसन्तोषिणा नान्यं, नावेऽप्याक्रोशोपहसनादौ नोहीचामुंमराय-चामुण्डराज-पुं० । ए.. शके वर्तमाने जिनसेनभ
पितव्यम,विशेषतस्तु केत्रकालयोरवमयोरपि धृतिर्भाव्या, द्रव्य. हारकशिध्ये दिगम्बराचार्य, जै० इ० ।
नावयोरपि प्रायशस्तनिमित्तत्वात् ॥४७॥ चामुंमा-चामुएमा-स्त्री० । निहतचण्डमुण्डायां भगवत्याम, विशे० प्रा० म०।
पुनरपि अव्यादिकविशेषतो यतेश्वारमाहचायंत-शक्नुवत-त्रिकासमर्थे, सूत्र०१ श्रु० ३ ० १ ० ।। पावोवरए अपरि-ग्गहे य गुरुकुलनिसेवए जुत्ते । चार-चार-पुंच चरणं चारः। अनुष्ठाने, प्राचा०१७०५१०३७०। उम्मग्गवज्जए रा-गदोसविरए य से विहरे ॥ ४ ॥ निचूका प्रश्न संचरणे, औ०। चरन्ति नमन्ति ज्योतिष्कवि- पापोपरतः पापात् पापहेतोः सावद्यानुष्ठानात हिंसाऽनृताsमानानि यत्र स चारः। समस्ते ज्योतिष्ककेत्रे, व्युत्पत्त्यर्थमात्रान- दत्ताऽऽदानाऽब्रह्मरूपादुपरतः पापोतरः, तथा न विद्यते परिपेक्षणेन शब्दप्रवृत्तिनिमित्ताश्रयणात् । स्था० २ ग० २ उ०। ग्रहो अस्येत्यपरिग्रहः ! पापोपरतोऽपरिग्रहश्चेति व्यचारः । परिचमणे,स०१२ समसामएमलगत्या परिभ्रमणे,स०प०१० केत्रचारमाह-गुरोः कुलं गुरुसान्निध्यं, तत्सेवने युक्तः समपादुक('जोइसिय' शब्देऽस्य विस्तरः)
वितो यावजीचं गुरूपदेशादिनत्यनेन कालचारः प्रदर्शितः। चारो चरिया चरणं, एगहुं वंजणे तहिं उक।
सर्वकालं गुरुपदेशविधायित्वोपदेशाद्भावचामाह-उमतो मादव्यं तु दारुसंकम-जलथलचारादियं बहुहा ॥४॥
पुन्मार्गोऽकार्याचरणं तद्धर्जकः, तथा रागद्वेषविरतः स साधु
बिहरेत् संयमानुष्ठानं कुर्यादिति गता नियुक्तिः । आचा० १ (चार इति)'चर' गतिलक्षणयोः, भावे घञ् (चर्येति) “गद
श्रु०५ अ०१०। कलाभेदे, जं. २ वक्षः। वृक्षविशेषे, येषु मदचरबमश्चानुपसर्गे "॥३।१।१०० ॥ इत्यनेन कर्मणि
चारकुतिका सत्पद्यते । अनु । तत्फले, न. । प्रज्ञा० १६ पद । भावे वा यत्, (चरणमिति) भावे ख्युत्, एकोऽनिनोऽऽस्येत्येकार्थम,किंतद्?,व्यञ्जन-व्यज्यते प्राविष्क्रियते अर्थोऽनेनेतिव्य. चारग-बारक-न० । वन्दिप्रनृतीनामवस्थापनार्थ गृहविशेष, अनं शब्दः, इत्येतत् पूर्वोक्तं शब्दत्रयमेकार्थम,एकार्थत्वाचन प्र. दशा०६अ। कल्प कारागृहे, आव०१ अग गुप्तिगृहे, स्था० थमनिक्षेपः, तत्र चारनिकेपे पहूं चारस्य, षट्प्रकारो निक्केप इ- ७० व्यः । भरतस्य साम्राज्यानुजवनकाले चतुर्विधा त्यर्थः । तद्यथा-नामस्थापनेत्यादि । तत्र सुगमत्वात् नामस्थापने दयानीतिरजूत , तत्र तृतीया चारकसवणा भरतेन माणवकअनाहत्य शरीरजव्यशरीरव्यतिरिक्तं व्यचारं गाथाशकलेन
विधि परिभाव्य प्रवर्तिता , सा गुरुतरापराधविषया । श्रा० दर्शयति-(दब्वं तु ति) तुशब्दः पुनःशब्दार्थे, व्यं पुनरेवंभूतं म०प्र० । गुप्तौ , औ० । आ० म०। भवति-दारुसंक्रमश्च जलस्थलचारश्च दारुसंक्रमजसस्थलचारौ,तावादी यस्य तदारुसंक्रमजलस्थलचारादिक, बहुधा अ.
चारगपरिमोहण-चारकपरिशोधन-न० । चारकशब्देन कानेकधा, तत्र दारुसंक्रमो जले सेत्वादिः क्रियते, स्थले वा गर्ता
रागृहमुच्यते, तस्य शोधनं शुद्धिः । बन्दिविमोचने, भ० ११ लखनादिका, जनचारो नावादिना, स्थाचारोरथादिना, आदि
श०११ उ०। कल्प। ग्रहणात्प्रासादादौ सोपानपङ्क्त्यादिरिति, यज्जले सेत्वादिना | चारगपाल-चारकपाल-पुं०। गुप्तिरक्कके, विपा०१ श्रु०६अ। देशान्तरावाप्तये व्यं स व्यचार इति गाथार्थः ।। ४५॥ चारद्रिय-चारस्थितिक-पुं०।चारे ज्योतिश्चक्रे क्षेत्र स्थितिसम्प्रति केत्रादिकमाह
रेव येषां ते चारस्थितिकाः । समयकेत्रबहिवर्तिषु घण्टाकृतिषु खत्तं तु जम्मि खित्ते, कालो काले जहिं जषे चारो। । ज्योतिष्कष, स्था० २ ठा०२ १० । भाचारस्य यथोक्तस्वरू
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org