________________
(१९६७) चव्वाग अभिधानराजेन्मः।
चाइ (ण) यदतीतं वरगात्रि! तन्न ते।
णकस्स प समावएणो व्हिाणि मगति । अपणया रायाणं न हि भीरु! गतं निवर्तते,
विन्नवरे-जदि वि तुम्हे अम्हं वित्तं ण देह, तहा वि अम्हेहिं समुदयमात्रमिदं कलेवरम ॥२॥" सत्र.१७०१०१००। तुम्ह हियं वत्तब्बं । भणियं च तुम्ह माया चाणकेण मारिया । प्रमाणं चात्र प्रत्यक्षमेव, नानुमानादिकम्
रना धाती पुच्छिया । श्रामं ति । कारणं ण पुच्छियं । केण
विकारणेसं रन्नो य सगासं चाणको आगो, जाव दिढेि णो. संति पंच महन्नूया, इह मेगेसिमाहिया।
देति ताव चाणिको चिंतेति-रुट्टो एस राया। अहं गताउ पुढवी प्रान तेज वा, वान आगास पंचमा ॥ ७॥
त्ति काउं दब्बं पुत्तपपुत्ताणं दाऊणं संगोवित्ता य गंधा संजोसन्ति विद्यन्ते महान्ति च तानि भूतानि च महाभूतानि,
इया, पत्तयं च लिहिऊण सो विजोगो समुग्गे बूढो । समुग्गो य सर्वलोकन्यापित्वान्महत्वविशेषणम, अनेन च जूताभाववादि. चनसु मंजूसासु बूढो, तासु बुभित्ता पुणो गंधो धरए बूढो,तंनिराकरणं घटव्यम् । इहास्मिम् लोके एकेषां नूतबादिनामा
यहूदि कीलियाहिं सुघडियं करेता दवजायं णातवग्गं च ख्यातानि प्रतिपादितानि तत्तीर्थकृता तैर्वा भूतवादिभिर्धा
धम्मे णिवत्ता अमवीए गोकुलहाणे इंगिणिमरणं अभुवगईस्पत्यमतानुसारिभिराख्यातानि स्वयमङ्गीकृत्यान्येषां च प्र
श्रो । राणा य पुच्छियं-चाणको किं कर? धातीय से सवं तिपादितानि | तानि चामूनि-(सूत्र. टी.)-पृथ्वी १ आपो| जहावतं परिकहह । गहियपरमत्येण य नाणयं-अहो!मया अजनं २ तेजो बह्निः ३ वायुः। श्राकाशं पञ्चमं येषां तानि ।
समिक्खियं कतं, सब्बतेउरजीहवलसमग्गो खामेडं णिग्गमनु सांण्यादिभिरपि नृतानि मन्यन्त एव तत् कथं चार्वाक
तो, दिट्टो अणेण करीसभाहो, खामियं सबहुमाणं, जणि'मतापेक्तयैव नूतोपन्यास ति चेत् ?, उच्यते-साङ्ख्यादिभिर्हि
ओ अणेण-णगरं वश्चामो । नणति-मए सब्बपरिश्चानो को प्रधानाहङ्कारादिकं तथा कालदिगात्मादिकं चान्यदपि वस्तु
त्ति, तओ सुवंधुणा राया विएणविप्रो, अहं से पृयं करेमि अ. जातमङ्गीक्रियते |चार्वाकैस्तु नूतव्यतिरिक्तं नात्मादि किञ्चिन्म
जाणह, अणुमाए धूवं डहिऊणं तम्मि चेव एगप्पदेसे करीन्यत इति तन्मताश्रयणेनैवायं सूत्रोपन्यास इति । (सूत्र० दी०)।
सस्सोवरि ते अंगारे परिध्वति । सो य करीसो पलितो, यथा चैतत् तथा दर्शयितुमाह
दलो चाणको । ताहे सुर्वधुणा राया विएणविओ-चाणकस्स एए पंच महब्नूया, तेभो एगो त्ति आहिया ।
संतियं घरं ममं अणुजाणह, अणुमाए गओ पच्चुविक्खमाणेण अह तेसिं विणासेणं, विणासो होइ देहियो । य घरं दिछो, अपवरको घट्टियो । सुबंधू चितरे-किम" एए पंच महन्नूया ” इत्यादि । एतान्यनन्तरोक्तानि वि अच्छति । कबामे भंजित्ता उग्घामिउ मंजूसं पास । सा पृथिव्यादीनि पञ्च महाजूतानि यानि तेयः कायाकारपरि-1
पञ्चमहाजूतान यानि तन्यः कायाकारपरि- वि सम्घाडिया जाब समुग्गं पासह । मघमघंतगंधयं पत्तयं पे. णतेभ्य एकः कश्चिश्चिद्रूपो जूताव्यतिरिक्त प्रात्मा जवात, न तितं पत्तयं वापति । तस्स य पत्तयस्स एसो अत्थी-जो एय नतेभ्यो व्यरिक्तोऽपरः कश्चित्परपरिकल्पितः परलोकानु-|
चुन्नयं अघाएति-सो जा रहार वा,समालनवा, अलंकारेश पायी सुखदुःखमोक्ता जीवाल्यः पदार्थोऽस्तीत्येषमाख्यातव.
सीओदगं च पिबति महतीए सिजाए सुवति जाणेण गच्चन्तस्ते । तथाहि एवं प्रमाणयन्ति-न पृथिव्यादिव्यतिरिक्त
इगंधव्वं वा सुणेश, एवमादी अन्ने वा के विसए सेवति । मात्माऽस्ति, तबाहकप्रमाणाभावात् । सूत्र०१ श्रु. १ ० १
जहा साहुणो अच्छंति तह सो जदि ण अच्छेह तो मरति। उ.प्राचा.। ('माता' शब्द द्वितीयभागे १८० पृष्ठे चैतदा
तादे सुवंधुणा विणासणत्थं प्राणो पुरिसो अग्घावित्ता सहाइस्मनः साम्परायिकत्वसिद्धिय॑क्केणोपापादि)
णो विसए मुंजाविओ,मओ य, तो सुबंधू जीवियही, प्रकामो चम्बागि (ण)-चार्वाकिन-त्रि०। 'चव्वाश्ण' शब्दार्थे,व्य०३००। साहू जहा अत्यंतो विण साहू।" एवमधिकृतसाधुरपि न सा. चसग-चपक-पुं० । सुरापानपात्रे, जं०५ वक्त।
धुरतो न त्यागीत्युच्यते, अभिधेयाऽर्थानावात् । चाइ (D)-त्यागिन्-त्रि० । सङ्गत्यागवति, भ०२श०१ उ०।। यथा चोच्यते तथा अन्निधातुकाम भाहपं०व० । आजीविकादिजयप्रव्रजितः संक्लिष्टचित्तो व्यक्रियां। जे य कंते पिए भोए, बके विपिट्टि कुव्वा । कुर्वन्नप्यश्रमण एवाऽत्याम्येव , कथम?, यत प्राह सूत्रकार:- साहीणे चयई भोए, से हु चा त्ति वुच्च।। ३ ॥ वत्थगंधमलंकारं, इत्योश्रो सयणाणि य ।
चशब्दस्य अवधारणार्थत्वात् य एव कान्तान् कमनीयान्, अच्छंदा जे न तुंति, न से चाइ ति वुच्च ॥३॥ शोभनानित्यर्थः। प्रियानिष्टान,इह कान्तमपि किश्चित् कस्यचित् घनगन्धालङ्कारानित्यत्र वस्त्राणि चीनांशुकादीनि, गन्धाः को
कुतश्चिनिमित्तान्तरादप्रियं भवति । यथोक्तम्-"चाहिं गणेटिं ष्टपुटादयः, असङ्काराः कटकादयोऽनुस्वारोऽलाक्कणिकः, स्त्रि
संते गुणे णासेज्जातं जहा-रासेणं,पमिनिवसेणं,अकयराणुयाए, योऽनेकप्रकाराः, शयनानि पर्यङ्कादनि, चशब्द आसनाद्यनु
मिच्छत्ताग्निनिवेसेणं।" अतो विशेषणं प्रियानिति, भोगान् श. क्तसमुच्चयार्थः । एतानि वस्त्रादीनि किम् ?, प्रच्चन्दा अस्व. ब्दादीविषयान्, लब्धान् प्राप्तान, उपनतानिति यावत् । (विपिघशाः, ये केचन , न भुञ्जते नासेवन्ते । बहुवचनोद्देशेऽप्येक | ट्रिकुब्बइत्ति) विविधमनेकै प्रकारैः शुनभावनादिभिः, पृष्ठतः पचननिर्देशः। विचित्रत्वात्सूत्रगतेः, विपर्ययश्च नबत्येवेति कृ- करोति, परित्यजनीत्यर्थः। स च न बन्धनबहःप्रोषितो घा, किंतु त्वा आह-नाऽसौ त्यागीत्युच्यते सुबन्धुवन्नासौ श्रमण इति सू. स्वाधीनोऽपरायत्तः, स्वाधीनानेव त्यजति जोगान् । पुनस्स्याप्रार्थः। कः पुनः सुबन्धुरित्यत्र कथानकम्-"जया दो चंदगुत्ते- गग्रहणं प्रतिसमयं त्यागपरिणामवृद्धिसंसूचनार्थम् । भोगग्रहण णिच्छूढो, तया तस्स दारेण निगाच्छंतस्स पुहिया चंदगुस्से णं तु संपूर्णभोगग्रहणार्थ, त्यक्तोपनतनोगसूचनार्थ वा। ततश्चय दिपिंधर । एयं अक्खाणयं जहा श्रावस्तए-जाव विंदुसा. ईशा, हुशब्दस्याघधारणार्थत्वात्, स एव त्यागीत्युच्यते, नररो राया जाओ, गंदसतिओ य सुवंधूणाम अमचो। से चा- तादिवदिति । अत्राह-"जदि भरह जंतुनामादिणो संपुम्मे जे संत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org