________________
चलगिया
चव्वाग
चनणिया-चलनिका स्त्री० । साध्वीनां कट्युपकरणभेदे, "जा चवल-चपल-त्रि० । आकुले, आ० म० प्र० । कायचपलोपेतप्यमाण चली, अलिए " चलनिकाऽपि कवत नयमो जानुपमानास्यूतलकापनपत्र वंशानर्तकी चलनकवन्मन्तव्या । वृ० ३ उ० नि० चू० । ध० चक्षणी - चलनी - स्त्री | चलनमात्रस्पर्शिनि कर्दमे, जं| ०३ प्रति०| चलनप्रमाणः कर्दमश्चलनीत्युच्यते । भ० ७ श० ६ उ० । चोवनायकारिया चलनोपपातकारिकाख० पादसेवाविधायिन्यां दास्याम, ज्ञा० १ ० १ ० ।
तथा भ० ३ ० १ ४०) मनोवाक्कायास्यैयत् (स.) स्वपतो वा ( श्र०) संभ्रमवशादेव (श्रा० म० प्र० ) श्राकुले, ग्रा० म० प्र० । श्र० । अनवस्थितचित्ते, प्रज्ञा०२ पद । इतस्ततः कउपमाने, कल्प० १ क्षण । यत्किञ्चनकारिणि, सुत्र०२ श्रु०२श्र० । चञ्चले, शा०१ श्रु० ८ श्र० । चत० । प्रश्न० । घ० । उत्सुकतयाऽ समीहिते, प्रश्न० २ सम्ब० घार हस्तग्रीवादिरूपकाय चलनवति, प्रश्न० ३ सम्ब० द्वार । पारदे, मीने, विकले, दुर्विनीते च । त्रि० । बाच० ।
"
चनमण चमनम् - वि० चलितचित्ते ० १ ० ६० । । चन्झमाण - चन्नत् त्रि० । स्थितिक्कयादुदयमागच्छति विपाकानिमुखीभवति कर्मणि "माणे बलिए" म०१०१० ( " चनमाणे चलिए त्ति " कजकारणभाव' शब्देऽस्मिन्नेव नागे १९९७ पृष्ठे व्याख्यातः ) चल सच - चल सच - त्रि० । चलमस्थिरं परीषहादिसम्पाते ध्वं सात्सस्वं यस्य स चल्लसत्त्रः । अस्थिरसत्वे, स्था० ४ ० ३ • । भङ्गुरसखे पुरुषजाते, स्था० ५ ठा० ३ ० । चलसनाव - चलस्वभाव- - त्रि० । चञ्चलस्वाभिप्राये, “समुद्दीची विव चलसभावाश्रो। " तं० ॥ भ० । चलाचल-चन्नाचल - त्रि० । स्थूणादौ, भाचा० २ ० ५ अ० १ उ० । अप्रतिष्ठितेऽस्थिरे, दश०५ अ० १ ० । चलिदिय-चनेन्द्रिय- त्रि । इन्द्रियविषयनिग्रहे रूपापातं प्राव्याऽसमर्थे, आ० चू० १ ० । चलिय-चलित ईषत्कम्पमा कम्पिते आम० प्र० । स्वस्थानगमनापत्रे, प्रश्न० ३ आश्र० द्वार । गन्तुं प्रवृत्ते, औ० । "जं पतेसिं चेव गणाणं जहासंभवं चलियठितो पासतो पितो वा जुज्झति तं कुठं चत्रियं णाम ठाणं " नि० चू०
1
२० उ० ।
2
-
Jain Education International
( १९६६) अभिधानराजेन्द्रः /
,
चलियरसचलितरस-वि० खितो विनशे रसास्वाद उप लक्षणत्वाद् वर्णादिर्यस्य तश्चलितरसम् । कुथिताभपर्युषितद्विदपूपिका, केवलजजरा रादायक जन्तुसकावाद पुपितोदनपकान्नादिनियादी व ०२०
चय - चलुक - पुं० । स्तनाग्रभागे, प्रति० ।
चलेमाल - चलत् त्रि । गच्छति, श्राचा० १० ८ श्र० १ ४० चलो वगरणडया-चलोपकरणार्थता स्त्री० चलोपकरणलक्षणो योऽर्थस्तद्भाषाहोपकरणता तस्याम भ० ५ ० ४ ० | चल चल - धा० । संचलने, “स्फुटिचलेः ॥ ८ । ४ । २३९ ॥ इति लस्य द्वित्वम् । 'चतुर' चलति । प्रा० ४ पाद । "चवर्णस्याऽचः " || ८ | ४ | २३३ ॥ चव - च्यु- धा० । च्यवने, इत्युनस्यावादेशः । चवर ' व्यवते । प्रा० ४ पाद । च्यव - पुं० । च्यवने, झा० १ ० १ ० । चत्रण - च्यवन- न० | चारित्रात्प्रतिपतने वृ० १ ० । चरण कप्प - च्यवनकल्प-पुं० । च्यवनं चारित्रात्प्रतिपतनं तस्य कल्पः प्रकारच्यवन कल्पः । पार्श्वस्थादिविहारे, पृ० १३० ।
चल - पुं० [पायने जं०३
०० "ज्ञा
प्पमाणकल्लोल लोलंततोयं " अतित्रपता इति यावत्, तथा उच्चमात्मप्रमाणं येषामेवंविधा ये काम
कीभूय पृथक् भवत् एवंविधं तोयं पानीयं यस्य सः । कल्प० ३ कण ।
चवलक्ख-चपलाक्ष-पुं० । चक्षुरिन्द्रियलोसे, चक्षुरिन्द्रियविपाके, ग० २ अधि० ।
-
बवला - चपला - स्त्री० । विद्युति, लक्ष्म्याम, पुंश्चल्याम्, पिप्पल्ल्याम, विजयायाम्, जिह्वायाम, आर्य्यानेदे च । वाच० दे० ना० । चपलेव चपला क्रोधविशिष्टस्येव श्रमाऽसंवेदात्, जी० ३ प्रति० रा० कायचापल्यवत्यां देवगतौ, कल्प २ क्षण । भ० । पविमाचपेटा श्री " या वेदना पेटारकेसरे॥" ८१ १४६ ॥ इत्येकारस्य वेल्वम विस्तृताहूल दस्ते, प्रतले च । प्रा० १ पाद । चावेयव्व- च्योतव्य- न० । च्यवनीये, कर्त्तव्ये च्यवने, “चषियव्वं भविस्स” स्था० ३ वा० ३ उ० ! चविया-चत्रिका - स्त्री० । वनस्पतिविशेषे, प्रज्ञा • १७ पद । चविला - चपेटा - स्त्री० । “ बपेटा पाटो बा " || ८ | ११६८ ॥ इति टस्य वा लः । प्रा० १ पाद पत इद्वा वेदना चपेटादेवरकेसरे " ॥ | १ | १४६ ॥ इतीत्वम् । प्रा० १ पाद करतल
66
घाते, उत्त० १ श्र० ।
चमी देशी-करसंपुटे, दे० ना०३ वर्ग
-देशी-चनीये दे० मा ३ वर्ग
पवार (ए) पाकिणिशीले, "रोमं जं, चण्वागी नीरसंच बिसने प्ति ।" यथा वृपनेत्रं वृषसागारि कं नीरसमपरो वृषभधयति एवं यः कार्य रोमन्यायमानो निष्फलं रचयतिष्ठेत चर्वहारासायी वारी व्य० ३३० ।
चव्वाग - चार्वाक - पुं० । लोकायतिके, (सुत्र०) चावकास्त्वेवमनम्ति यथा नास्ति करिपरलोकयाची भूतपञ्चकातर पदार्थो नापि पुचपास्त इत्यादि एवं कृत्यैते लोकायतिकाः मानवाः पुरुषाः सक्ताः गृका अभ्युपपन्नाः कामेष्विच्छ मदनरूपेषु । तथा चोचुः"तायानेच पुरुषो यावानिन्द्रियगोचरः । भ ! वृकपदं पश्य, यद्वदन्त्यबहुश्रुताः ॥ १ ॥ पिव बाद च साधु शोभने !,
For Private & Personal Use Only
www.jainelibrary.org